________________
मणि- द्योतरिङ्गण]
शब्दरत्नमहोदधिः ।
११२७
मणि पुं. ( धुनो गगनस्य मणिरिव ) सूर्य - रेणुर्दिशः । द्यूतप्रतिपद्, द्यूतप्रतिपदा स्त्री. ( द्यूतार्था प्रतिपद् प्रतिपदा) खं द्युमणि च छादयन् भाग० ८।१०। ३८ ।, खडानुं 13. मणिरक्तकमाकमर्दितम् - भावप्र० । त्रि. (द्यौः कान्तिरस्यास्तीति दिव्+मतुप् ) કાન્તિવાળું.
-
अर्तिक शुडस पडवो - तुष्ट्यर्थं कार्तिके तस्य शुक्ला या प्रतिपत्तिथिः पाद्मोत्तरखण्डे । द्यूतबीज न. ( द्यूतस्य बीजं साधनम् ) डोडी, इयर्हिडा,
त्
द्युमत्सेन पुं. (द्युमती सेनाऽस्य ) शास्व देशनो ते नामनी खेड राम, सत्यवाननो पिता.
घुमद्गन न. ( घुमद्गानमस्य) ते नामनुं खेड सामवेधनुं
गान.
घुमयी स्त्री. ( + मयट् + ङीप् ) विश्वर्भानी ते नामनी दुन्या, सूर्यनी पत्नी.
द्युम्न न. (द्युम् तेजो मनति, म्ना+क घुमग्नि मनति
अभ्यस्यत्यस्मै इति वा) जण, पराम, घन, अन. द्युलोक पुं. (द्यौरेव लोकः दिव उत्वम्) स्वर्गलो. युवन् पुं. (ौतीति+कनिन् उवङ् ) सूर्य, खडडानुं
आड.
द्युषद्, द्यूसद् पुं. (दिवि स्वर्गे सीदतीति, सद् + क्विप् छन्दसि षत्वम् लोके षत्वं न भवति) हेव - भयस्य पूर्वावतरं तरस्विना मनस्सु येन धुसदां न्यधीयतशिशु० १।४३। ग्रह.
त्रि. (दीव्यति दिव् + क्विप् ऊठ्) रमनार, जेवनार, डीडा ४२नार.
-
द्यूत न. ( देवनमिति दिव्+भावे क्त ऊठ् अर्द्धर्चा०) दुगार, दुगटुं रभवुं - द्यूतं हि नाम पुरुषस्यासिंहासनं राज्यम् - मृच्छ० २। - अप्राणिभिर्यत् क्रियते तल्लोके द्यूतमुच्यते - मनु० ९ । २२३ । द्रव्यं लब्धं द्यूतनैव, दारा मित्रं द्यूतेनैव दत्तं भुक्तं द्यूतेनैव सर्वं नष्टं द्यूतेनैव - मृच्छ० २।७। ते नामनुं खेड विवाह ५६. द्यूतकर, द्यूतकृत्, द्यूतकार, द्यूतकारक त्रि. (द्यूतं
-
करोति कृ+ट / द्यूतं करोति कृ+क्विप् तुक् द्यूतं करोति कृ + अण्, अथवा द्यूतं कारयति कृ + णिच्+ अच् द्यूतं कृ+अण्+ण्वुल्, तथा द्यूतं कारयतीति द्यूत + कृ + णिच् + ण्वुल् वा) दुगारी, दुगटुं जेलनार, પોતાના ઘરમાં જુગારનો અખાડો રાખી જુગટું રમાડનાર, જુગારી मुहुर्विनितकर्माणं द्यूतकारं पराजितम् - पञ्च० १।४३१ । द्यूतपूर्णिमा, द्यूतपौर्णमासी स्त्री. (द्यूतार्था पूर्णिमा / द्यूतार्था पौर्णमासी) अश्विन भासनी पूनम, शर पूनम.
Jain Education International
-
पासा..
द्यूतवृत्ति पुं. (द्यूतं वृत्तिः जीविका यस्य ) दुगारी, જુગટુ રમી પોતાનું જીવન ચલાવનાર, જુગારીઓ. - " मित्र धुक् द्यूतवृत्तिश्च पुत्राचार्यस्तथैव च " - मनु० । ( स्त्री. द्यूतस्य वृत्तिः) दुगारनो धंधो. द्यूतसभा स्त्री. ( द्यूतार्था सभा) दुगारणानुं, दुगार
રમવાનું સ્થળ, જુગાર ખેલનારાઓનો સમૂહ. द्यून (न.) भ्योतिषशास्त्र प्रसिद्ध ईष्ट लग्नथी सातभुं स्थान धीस्थानं पञ्चमं ज्ञेयं यामित्रं सप्तमं स्मृतम् । द्यूनं द्यूनं तपास्ताख्यं षट्कोणं रिपुमन्दिरम् - ज्योतिस्तत्त्वम् 1 (त्रि. दिव+क्त निष्ठान्तस्य नः ऊठ् च) क्षीरा, घसाई गयेसुं.
द्ये (भ्वा. पर. स. अनिट् द्यायति) [धावु, ति२२४२
अरवी, वि३५ २.
द्यो स्त्री. ( द्योतन्ते देवा यंत्र, द्युत् + आधारे डो) स्वर्गसोड,
खाडा - द्यौर्भूमिरापो हृदयं यमश्च पञ्च० १।१८२ । धोकर त्रि. ( तुल्यान् प्रासादादीन् करोति, कृ+अण्)
ઊંચા મહેલ વગેરે બનાવનાર કારીગર.
द्योत पुं. (द्युत् + भावे घञ्) प्रकाश, भेभ } - खद्योत
भां, ताप.
द्योतक, द्योतन त्रि. (द्युत् + ण्वुल् । द्युत्+शीलार्थे युच्)
પ્રકાશ કરનાર, બોધ આપનાર, સમજાવીને કહેનાર, समभवनार, ज्ञापड, छीपावनार. द्योतन पुं. ( द्योतते इति द्युत्+युच्) ढीवो. (न.) प्रकाश,
प्रकाश, भेवुं ते, अवलोडन स्पष्ट वुं विलोक्य द्योतनं चन्द्रं लक्षणं शोचनोऽवदत् -भट्ठी० ७ । १५ । द्योतना स्त्री. ( द्योतन+टाप्) उषा, परोढ, परोढियु. द्योतनि त्रि. (द्युत् + णिच् + अनि) प्रकाश, अगर ४२नार,
जुस्सुं डरनार, द्विपावनार.
द्योतमान त्रि. (द्युत् + शानच् आने मुक्) प्राशतुं, 452 थतुं, हीयतुं.
द्योतरिङ्गण पुं. (ज्योतिरिङ्गण पृषो.) जद्योत-जनुखो, खागियो - "मादृशाः क्व नु गण्यन्ते ज्योतिरिङ्गणसन्निभाः " प्रमेयरत्नमाला
For Private & Personal Use Only
www.jainelibrary.org