________________
११२४
शब्दरत्नमहोदधिः।
[दोहज-दौर्जन्य
दोहज त्रि. (दोहाघोहनाज्जायते जन्+ड) होडवाथी. उत्पन्न | दोहिन् त्रि. (दुह् +शीलार्थे घिनुण) होना२. थनार. (न. दोहात् जायते) हु, दूध.
दोहीयस्, दोहिष्ठ त्रि. (अयमनयोरतिशयेन दोग्धा, दोहडिका, दोहा (स्री.) ते. ना. से. तनो छ, | __दोग्धृ+ ईयसुन् तृलोपः स्त्रियां ङीप् च/दोग्धृ+ __ भात्रावृत्त-हाडी, हुडो.
अतिशायिने इष्ठन् स्त्रियां टाप् च) अत्यन्त होना२. दोहद, दोहल पुं. न. (दोहं आकर्षणं ददातीति दोह+ दोह्य त्रि. (दुह्यते इति दुह् + ण्यत्, दुह्यतेऽस्याः टाप्)
दा+कः/दोहं आकर्षं लाति-गृह्णाति ला+क) Au, | होडवा योग्य, दूध 5ढवा योग्य, Quथ, मेंस. वगेरे.
२७, गगडोवानयि - कुसुमं कृतदोहद- | - दशैकपञ्चसप्ताहमासव्यहार्धमासिकम् । बीजायोस्त्वया यदशोकोऽयमुदीरयिष्यति-रघौ० ८।६२।। वाह्यरत्नस्त्रीदोह्यपुंसां परीक्षणम्-याज्ञवल्क्ये २।१८०। शामिए. स्त्रीनो ममिलाष - अशोक ! यदि सद्य / दौःसाधिक पुं. (दुर्दुष्टः साधः कर्म तत्र नियुक्तः एव मुकुलैर्न संपत्स्यते मुधा वहसि दोहलं | ठक्) द्वारपाण. ललितकामिसाधारणम्-मालविकाग्निमित्रे ८।४७। - | दौकूल, दौगूल पुं. (दुकूलेन परिवृतो रथः अण् प्रवर्तितमहासमरदोहदाः नरपतयःवेणी० ४। दुगूलेन परिवृतो रथः पृषो. साधुः) रेशमी वस्त्रथी पुष्पागम-ठेनाथ. २० २७ तवी. मीषाय. - वृथा | aiseो. २थ, वस्त्रारहित २थ. वहसि दोहलम्-अने० पा० ।
दौगर्ह (पुं.) अश्व, घोट.. दोहदक्ष त्रि. (दोहे दोहने दक्षः) होडवाम दुशण - दौत्य न. (दूतस्य भावः कर्म वा ष्यञ्) इत५ -
"मेरौ स्थिते दोग्धरि दोहदक्षे" - कुमारसं० ।। दौत्यं च तत् कृतं घोरे विग्रहे जनमेजय ! - दोहदलक्षण न. (दोहदस्य गर्भस्य लक्षणं यत्र, दोहदस्य हरिवंशे १७२।१८। इतनुं भ., सहुँ, संशो. सई लक्षणां वा) क्य:सन्धि, मनु, सक्ष - "सुदक्षिणा नारनभ. दोहदलक्षणं दधौ" - रघु० ३।१।
। दौरात्म्य न. (दुरात्मनो भावः कर्म वा ष्यञ्) दुरात्म५j, दोहदवती, दोहदान्विता, दोहदिनी, दोहलवती स्त्री. दुष्टात्मा-शङ्किताः स्म महाभाग ! दौरात्म्यात (दोहदो गर्भिण्यभिलाषोऽस्त्यस्याः, दोहद+मतुप् मस्य तस्य चानघ ! - महा० २।१५।७। - गुणानामेव वः ङीप च/दोहदेन गर्भजनिताभिलाषेण अन्विता। दौरात्म्याद् धुरि धुर्यो नियोज्यते-काव्य० १०॥ दोहदिन+स्त्रियां ङीप्/दोहलोऽस्त्यस्य मतुप मस्य दौर्ग न. (दुर्गस्य दुर्गाया वा इदम् अण्) Bely, वः ङीप्) ही ही वस्तुमाना २७ ४२d urga ___Zee संजा , हुनु, हु संबंधी.
दौर्गत्य न. (दुर्गतस्य भावः ष्यञ्) हुत५j, दु:vlu, दोहदिन् त्रि. (दोहद+णिनि) होडवाणु, uteruj. _____हरिद्रय.. दोहन न., दोहनी स्त्री. दुह+भावे ल्युट/ (दुह्यतेऽस्यामिति, दौर्गन्ध्य न. (दुष्टो गन्धोऽस्य ततो भावे ष्यञ्)
दुह्+आधारे ल्युट्+ ङीप्) हो त, दूध 53q દુર્ગન્ધવાળાપણું, ખરાબ ગંધવાળાપણું, દુર્ગન્ધતા -
ते. - दोहावसाने पुनरेव दोग्घ्रीम् -घौ० २।२३।, न संस्वेदो न दौर्गन्ध्यं पुरीषं मूत्रमेव वा__(न. दुह्यतेऽस्मिन्निति आधारे ल्युट) होडनपात्र, alll, महा० ३२६०।१३। બોઘરણું.
दौर्गह पुं. (दुर्गहस्यापत्यं पुमान् अण्) हुड नमन। दोहली स्त्री. (दोहं लाति ला+कि+ङिप्) अशी वृक्ष. | ऋषिनी पुत्र.. दोहस प. (दह+भावे असुन) हो.
दौह पुं. (दुःखेन ग्रहो (ग्रहणं) यस्य (अश्वस्य) दोहसे अव्य. (दुह् + तुमर्थे असेन्) होडवाने, होडवाने. __ तत्साध्यो यागः अण्) अश्वमेघ यस.. भाटे.
दौर्य न. (दुर्गस्य भावः दुर्गस्येदं वा ष्यञ्) भु२४६०, दोहापनय पुं. (दोहं अपनयति स्वनिःसरणेन, 3881५९), सशस्यत्व, हुर्घटत्व. अप+नी+अच्) दूध, हुप..
दौर्गायण पुं. (दुर्गस्य अपत्यं फक्) हु[षिनी पुत्र.. दोहित त्रि. (दोह+तारकादिभ्यः इतच्) हो, होइनया | दौर्जन्य न. (दुर्जनस्य भावः ष्यञ्) हुनj - तदिदं
छेनी. 25 डोय. ते, दूध लेने पहा थयेद छ ते. । मम दौर्जन्यं बालिशस्य महीयसि-महा० ६।१८।७६।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org