SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ ते. दोषतस्-दोह] शब्दरत्नमहोदधिः। ११२३ दोषतस् अव्य. (दोष+तसिल) होषथी, अपराधथी, | दोषाक्लेशी स्त्री. (दोषां बाहुं क्लिश्नातीति क्लिश्+अण्+ भूलथी.. गौरादित्वात् ङीप्) में तनी वनस्पति-ॐnel दोषता स्त्री., दोषत्व न. (दोषस्य भावः तल् टाप्-त्व) पाव "वनवर्वरिका ।" होष५j. दोषाङ्कुश पुं. (दोषाणां काव्यदोषाणां अकुश इव दोषत्रय न. (दोषानां वातपित्तकफानां त्रयम्) त्रिोष, निरासकत्वात्) व्यहोवान निवा२नार 2.5 रनो वात-पित्त अने. ४३३५३ हप-रूपं रूपविवर्जितस्य आव्य धर्म. भवतो ध्यानेन यद् वर्णितं स्तुत्या निर्वचनीयताखिल- दोषातन त्रि. (दोषा रात्रौ भवः इति ट्युः तुट्च) रात्रे, गुरोर्दूरीकृतं यन्मया । व्यापित्वं च विनाशितं भगवतो રાતમાં થનાર. यत्तीर्थ यात्रादिना क्षन्तव्यं जगदीश ! तत् दोषातिलक, दोषास्य पुं. (दोषायाः रजन्याः तिलक विकलतादोषत्रयं मामकम्-व्यासः । इव/दोषा रात्रिरास्यमिव प्रकृष्टदीप्तिसाधनं वा यस्य) दोषप्रसङ्ग पुं. (दोषस्य प्रसङ्गो यत्र) 845ो, अपवाह, ही, हीवो. દોષનો પ્રસંગ. दोषदर्शिन्, दोषदृष्टि पुं. (दोषं पश्यतीति दृश्+णिनि/ दोषप्राप्ति स्त्री. (दोषाणां प्राप्तिः) अ५२॥ध-होष. यवो. दोषे दृष्टिर्यस्य) घोष. श्रीनार, छिद्र ना२, निं. दोषारोप, दोषारोपण न. (दोषाणामारोपः/दोषाणामादोषभाज् त्रि. (दोषं भजते) अ५२॥धी, गुने॥२, घोषवाणु. रोपणम्) होष मावो त, माथे. भारी५. य.aaal दोषभेद पुं. (दोषाणां भेदः) होषाना तावे | જુદા પ્રકારના ભેદ, સુશ્રુત’માં કહેલા બાસઠ પ્રકારના दोषार्ह त्रि. (दोषाणामर्हः) होष हेवा वाय, गुना મૂકવા યોગ્ય. होय. दोषल त्रि. (दोष+मत्वर्थे लच्) होषयुत, घोषवाणु, दोषिक त्रि. (दोषाः वातपित्तकफाः सन्त्यस्येति ठन्) ___, त्रुटिपूर. ત્રિદોષનો રોગ જેને થયો હોય તે, દોષવાળું. दोषवत् त्रि. (दोष+मतुप्+मस्य वः) होषवाj, घोषयुत. (पुं. दोषाः वातपित्तकफाः कारणत्वेन सन्त्यस्येति (अव्य. दोष+तुल्यार्थे वत्) होष . ठन्) रोग, ६६, भं43. दोषस् स्त्री. (दुष्+असुच्) रात्रि, रात. दोषिन् त्रि. (दुष्+णिनि) होषयुत, ५.५२0, sisuY. दोषा अव्य. (दुष्यत्यत्र दुष्+आ) त्रिभे, रात्रे - दोषैकदृश् त्रि. (दोषमेवैकं पश्यति इति दृश्+क्विप् दोषाऽपि नूनमहिमांशुरसौ किलेति व्याकोशकोकनदतां .. अथवा दोषे एव दृक् ज्ञानमस्य) ३५ घोष. मात्र लोना२, मात्र होषने ४ अडए. ४२नार, मल.. दधते नलिन्यः - शिशु० ४।४६। (स्री. दुष्यतेऽन्ध दोस् पुं. न. (दम्यतेऽनेन, दम्+ डोसि अर्द्धर्चा.) हाथ, कारेणेति दुष्+घञ्+टाप्) रात्रि, रात - धर्मकालदिवस जाडु - दातव्येयमवश्यमेव दुहिता कस्मैचिदेनामसौ, इव क्षपितदोषःकाव्य० ३७। - “दीपदशा दोलीलामसृणीकृतत्रिभुवनो लङ्कापतिर्याचते . कुलयुवतिर्वेदग्ध्येनैव मलिनतामेति । दोषा अपि अनर्घराघवे २।४४ । भुर, त्रिो, यतुष्टी वगैरे भूषायै गणिकायाः शशिकलायाश्चआर्यासप्तशती २९८ । (स्त्री. दाम्यत्यनेन दम्+दमेोसिः, “भागुरिमते" टाप्) दोस्थ पुं. (दोषि हस्ते लक्षणया दोापारे वा तिष्ठतीति भु, ug. (स्री. जै. प्रा. दोसा) १८ लिपिमांनी स्था+क) से4., २मत ४२नार, जेदी , प्रेस, 8, से. २भत. (त्रि. दोषि तिष्ठतीति स्था+क वा विसर्गस्य दोषाकर पुं. (दोषा रात्रौ करो यस्य यद्वा दोषां रात्रिं लोपः) हो:स्थित-नाडुभ २४८, डायम २३८.. करोतीति कृ+बाहुल्ट:) यंद्र, 5पूर - "दोषाकरः दोह पुं. (दोग्धि अस्मिन्निति दुह्+आधारे घञ्) होडवान सुखमनेकविधं विधत्ते" - ज्योतिस्तत्वम् । दोषाकरा पात्र - दोहवत्सादिभेदेन क्षीरभेदं कुरूद्वह ! . ङ्कमलिनतामृतरश्मिता ते - प्रद्युम्नविजये ६।३। (पुं. भाग० ४।१८।२७। - आश्चर्यो गवां दोहोऽगोपेनदोषाणामाकर इव) होषोनी मार, होपोथी भरपूर सिद्धा० । (पुं. दुह्यते इति कर्मणि घञ्) दुध, दूध. - "दोषाक कुटिलोऽपि कलङ्कितोऽपि" - उद्भटः । (पुं. दुह्+भावे घञ्) sj, दूध. 383j. ला. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy