________________
८३८
शब्दरत्नमहोदधिः ।
श्चराचराः-भाग० ३।६।१, चराचराणां भूतानां । कुक्षिराधारतां गतः - कुमा० ६ ६ ११, चराचराणां भूतानां कुक्षिराधारतां गतः कुमा० ६ । ६७ । खाश चरि पुं. (चर्+इन्) पशु. चरिका स्त्री. गढ अने शहेर वय्येनो आठ हाथ प्रभाशनो
२स्ती. afruct at for 210€ gail. चरित त्रि. (चर् कर्मणि क्त) आयरे
उदारचरितानां
वसुधैव कुटुम्बकम् - हि० १ ७०, यरित्र, स्वभाव, वर्तन - वाग्देवताचरितचित्रितचित्रसद्मा - गीतगो० । ४रेल, खाधेस, गयेस, पाभेल, भोस. चरितव्य त्रि. ( चर् + तव्यच्) खायर ४२वा योग्य,
અનુષ્ઠાન કરવા યોગ્ય, પાળવા યોગ્ય. चरितार्थ त्रि. (चरितः कृतः प्राप्तोऽर्थः प्रयोजनं येन ) સફલ, કૃતાર્થ, કૃત પ્રયોજન, ઇચ્છેલો અર્થ જેને प्राप्त भयो होय ते. - रामरावणयोर्युद्धं चरितार्थमिवाभवत् - रघु० १२।८७, प्रवृत्तिरासीच्छव्दानां चरितार्था चतुष्टयी - कुमा० २|७| चरितार्थता स्त्री, चरितार्थत्व न. ( चरितार्थस्य भावः तल्-त्व) तार्थ समपशु.
चरित्र न ( चर् + इत्र ) अनुष्ठान, व्रताहिनुं खायतुं, ५२, स्वभाव -अचिन्त्यं शीलगुप्तानां चरित्रं कुलयोषिताम् - कथासरित् । येष्टा, वर्तन, सीसा वगैरे. (न. चरित्रं पृषो० दीर्घः ) चरीत्रम् । चरित्रा स्त्री. (चरित्र+टाप्) खांजलीनुं आ. चरिष्णु त्रि. ( चर् + इष्णुच् ) वियरनार, यासवाना स्वभाववाणु, थर, यस, यराशीस -द्रव्यं विकारो गुण-इन्द्रियाणि विराट् स्वराट् स्थास्नु चरिष्णु भूम्नः
भाग० २।६।४० ।
चरी स्त्री. भुवान स्त्री, खलडायेसी स्त्री. चरु पुं. (चरति होमादिकमस्मात् चर् + उन्) हव्यात, હોમ માટે રાંધેલું અન્ન, હોમનું અત્ર રાંધવાનું પાત્ર. - ततश्च संस्कृते वह्नौ गोक्षीरेण चरुं पचेत्शारदातिलकम् । (पुं. चरन्त्यापो यत्र) भेघ. चरुचेलिन् पुं. (चरुश्चेलमिवास्त्यस्य इनि) महादेव. चरुव्रण पुं. (चरोर्व्रण इव) खेड भतनो पुडी, पुरी. चरुश्रयण न. ( चरोः श्रयणम्) उव्याननो खेड संस्डार. चरुस्थाली स्त्री. (चरा स्थाली) उत्यान रांधवानुं खेड પ્રકારનું પાત્ર.
Jain Education International
[चरि-चर्पटा
चर्ष् (भ्वा पर. स. सेट् चर्घति) वुं गमन ४२. चर्च (चुरा० उभय. स. सेट् - चर्चयति, चर्चयते) अध्ययन
वु, भएावु, यर्या ४२वी. (तुदा. पर. स. सेट् - चर्चति) जोस, निहवु, गाण देवी, यर्या अरवी. (भ्वा. आत्म. स० सेट्-चर्च्चते) जोसवु, घोष भूडवो, निन्छ, अध्ययन २, यर्या ४२वी.
चर्च पुं. यर्था, विचार, अर्या, पूभ, यिन्ता वितई, विस्तार, विचार. चर्चरिका, चर्चरी स्त्री. (चर्चरी + स्वार्थे क अतइत्वम् / चर्च + अरन् + गौरा० ङीप् ) खेड भतनुं गायन, વાંકડિયા કેશ, હાથની તાળીનો શબ્દ, હર્ષની રમત, સ્તુતિપાઠકના આદર સાથેનાં વચન, એક પ્રકારનું गानतान साथै संगीत -अये ! मधुरभिहन्यमानमृदुमृदङ्गानुगतसङ्गीतमधुरः पुरः पौराणामुच्चरति चर्चरीध्वनिः- रत्ना० १. अङ्के । वसंतसमयनी डीडा, छटाथी जोखवु, ते नामनो खेड छं६ - चर्चरी तरुणीव चेतसि चाकसीति सुसङ्गता- शब्दार्थचिन्ता० । ચામાચીડિયું, ઉત્સાહ, ઉમંગનો નાદ, વાજિંત્ર અને કંઠના સ્વરની એકતા, આડંબરપૂર્વક બોલવું. चर्चरीक पुं. (चर्च् + अरन्+ईकन्) महाडास भैरव, એક જાતનું શાક, કેશરચના चर्चस् पुं. (चर्च् + असुन्) ते नामनो खेड निधि. चर्चा स्त्री. (चर्च+अच्) हुर्गा देवी, विचारणा ज्ञानधातुमयी
चर्चा चर्चिता चारुहासिनी देवीभाग० १२।६ |४६ । ચિન્તન, ચંદન વગેરેથી શરી૨ ચર્ચવું તે मृगमद कृतचर्चा पीतकौशेयवासाः - छन्दोमञ्जर्याम् १५ ।४ । (स्त्री.) चर्चिका ।
चर्चि स्त्री. ( चर्च + भावे इन्) विचारणा यित्वन चर्चिक्य न. ( चार्चिक्य पृषो. ) थंधन वगेरेथी शरीरने पडवुजरते.
चर्चित त्रि. ( चर्च + कर्मणि क्त) भन्छन वगेरेथी बेपन ऽ३बुं- पयोधराश्चन्दनपङ्कचर्चिताः- ऋतुसं० । (न.) यन्दन वगेरेथी हेड्नुं बेपन झवु ते - चन्दनचर्चितनीलकलेवरपीतवसनवनमाली गीतगो० १ । ४० । चर्त्य त्रि. ( चृत्+कर्मणि यत्) हावा योग्य, भारी નાખવા યોગ્ય.
चर्पट पुं. (चृप् दीप्तौ + अटन्) हेहीप्यमान, लडाई, तभायो, भोटु, विशाण, दूर, पीपपापडी. चर्पटा (चर्पट्+टाप्) लाहरवा सुट्टी ७४.
For Private & Personal Use Only
www.jainelibrary.org