SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ १११० शब्दरत्नमहोदधिः। [देवयुग-देववात द्योतनस्वभावं इच्छति देव+क्यच्+उन्) पाताने घोतने । देवल, देवलक पुं. (देवं लाति गृह्णाति निजजीविकार्थमिति સ્વભાવની ઈચ્છા કરનાર, પોતાનો પ્રકાશ થાય તેવું देव+ला आदाने+क/देवल एव स्वार्थे+कन्) महिरन. ६२७॥२. (पुं.) हेव-सुर-अम२. (त्रि. देवं यौति, यु પૂજારી, દેવની પ્રતિમાને આજીવિકા માટે એક ઠેકાણેથી. मिश्रणे+क्विप्) या 43 हवान. मे ४२२. ली है. ना२- देवोपजीवजीवी च देवलश्च देवयुग पुं. (देवप्रियो युगः) सत्ययुगा. प्रकीर्तितः -ब्रह्मवैवर्तपु० । (पुं. दीव्यति आनन्देन, देवयोनि पुं. (देव एव योनिर्निदानभूतोऽस्य) विद्याधर, दिव्+कलच्) धार्मि, ना२६ मुनि. (पुं.) ते ना. गंधर्व, यक्ष, अप्सरा, राक्षस, जिन२, भूत, पिशाय, એક ઋષિ, પ્રત્યુષ ઋષિનો પુત્ર, અસિત મુનિનો गु.5, सिद्ध वगैरे- 'विद्याधरोऽप्सरोयक्षरक्षोगन्ध पुत्र- प्रत्यूषस्य विदुः पुत्रं ऋषि नाम्नाऽथ देवलम् किन्नराः । पिशाचो गृह्यकः सिद्धो भूतोऽमी -विष्णु पु० १।१५।११५ । धौम्य ऋषिनी मोटो Hus. देवयोनयः' -अमर० । (स्त्री. देवानां योनिः) हेवति. देवलता स्त्री. (देवप्रिया लता) नवमास.1, 01.2भी॥२॥ी. - अन्यथा हि कुरुश्रेष्ठ ! देवयोनिरपांपतिः सता. महा० २।११४ ।२८। देवलता स्त्री., देवलत्व न. (देवलस्य भावः तल् टाप्देवयोषा स्त्री. (देवानां योषा) अप्स२८, सुरवधू-हेवांगना. ___ त्व) पू%A4j, मालवि.st भाटे देवपू४न. ४२५j. देवर, देवरक, देवल, देवलक पुं. (दीव्यत्यनेन देवलागुलिका स्त्री. (देवयति परिदेवयत्यनेनेति दिव्+करणे अरच्/देवर+स्वार्थे कन्/देवर देव+णिच्+घञ् देवः लाङ्गुलिकः शूक्रो यस्याः) रत्नयोरेक्यात्) पोताना तिनो अनिष्ठ मा-हिय२, वनस्पति सघु में शी), वृश्चिकालिका नामनी में पोताना तिनी नानो भाई- देवराद् वा सपिण्डाद् वेतो. वा स्त्रिया सम्यनियुक्तया । प्रजेप्सिताऽधिगन्तव्यो देवलाति स्त्री. (देवानां तत्प्रतिमानां लातिः-ग्रहणम्) सन्तानस्य परिक्षय-मनु० ९१४९। देवरक्षित त्रि. (देवैः रक्षितम्) हेवे. २६९॥ ४२८. (पुं.) દેવની મૂર્તિનું ગ્રહણ કરવું તે. દેવક રાજાનો એક પુત્ર. देवलोक पुं. (देवानां लोकः) स्व.l, सत्यता वगैरे देवरक्षिता (स्त्री.) हेव रानी में उन्या -तस्मात् सज्जा भवन्त्वद्य देवलोकजपाय वैदेवरथ पुं. (देवानां रथः) हेवीन वाहन, विमान, हवाना देवीभाग० ५।३।४६। हेवने ठेवान स्थान -भूर्लोकोऽथ २थ, सूर्यनी २थ. (पुं.) ते. नामे ऋषि. भुवर्लोकः स्वर्लोकोऽथ महर्जनः । तपः सत्यं च देवरहस्य न. (देवानामपि रहस्यम्) मई छान, भति. सप्तैते देवलोकाः प्रकीर्तिताः-मत्स्यपुराणे । गोप्य. देववक्त्र न. (देवानां वकं मुखमिव) अग्नि-वलि, देवराज पुं. (देवेषु राजते राज्+क्विप्/पुं. देवानां यित्रान आउ. (न. देवानां वक्त्रम्) हेवान मुम. राजा, राजाहःसखिभ्यष्टच्) इन्द्र-सु२२००४- देवराजसमो देववर पुं. (देवानां वरः) हेवन २६ान. (त्रि. देवेषु ह्यासीद् ययातिः पृथिवीपतिः - महा० १८६७। ___ वरः) हेवोमi. श्रेष्ठ- 6त्तम. (पुं. देवेषु वरः) ५२मात्मादेवराजक त्रि. (देवराजेन कृतम् देवराज+वुञ्) छन्द्र ५२भेश्वर. . २८. देववर्मन् न. (देवानां वर्त्म) 4151, हेवोनो भा. देवरात पुं. (रै+क्त देवेन श्रीकृष्णेन रातः रक्षितः) देववर्द्धकि, देवशिल्पिन् पुं. (देवानां वर्द्धकिः/देवानां विश्वामित्रनो पुत्र- विश्वामित्रस्य पुत्रास्तु . शिल्पी) विश्वम, देवानी सुथा२. देवरातादयः स्मृताः -हरिवंशे २७।४७। परीक्षित | देववर्द्धन (पुं.) ३५४ नो. ते नमन मे. पुत्र. રાજા, દ્વાપરયુગમાં ઉત્પન્ન થયેલો એક રાજા. देववल्लभ पुं. (देवानां वल्लभः) सुरपुत्राय नमर्नु देवर्षि पुं. (देव इव ऋषिः देवानाम् ऋषिः पूज्यत्वात्) | वृक्ष. (त्रि. देवानां व देवानां वल्लभः) हेवोन. प्रिय. न८२६ वगेरे हेवन ऋषि- देवर्षिचरितं गार्ग्यः । देववल्लभा स्त्री. (देवानां वल्लभा) हेवांगना, नरवेल. कृष्णात्रेयश्चिकित्सितम्-महा० १२।२१०।२१।। देववात पुं. (देवैर्वातः ‘वा गतिगन्धनयोः' कर्मणि क्त) ન્યાયાદિકના ગ્રન્થોને બનાવનાર કણાદ વગેરે. | તે નામે એક ઋષિ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy