________________
देवभूति - देवयु ]
देवभूति स्त्री. (देवात् देवलोकात् भूतिरुत्पत्तिर्यस्याः) भंछाडिनी-गंगा. (स्त्री. देवानां भूतिः) हेवोनुं भैश्वर्य. देवभूमि स्त्री. (देवानां भूमिः वसतिः) स्व[ ( स्त्री. देवप्रिया भूमिः भूः) देवप्रिय भूमि.. देवभूय न. ( देवस्य भावः भू+क्यप्) हेवपशुं देवत्व. देवभृत् पुं. (देवं बिभर्ति, पालयति भू+क्विप् तुक् च ) ईन्द्र, विष्णु, परमेश्वर.
शब्दरत्नमहोदधिः ।
देवभ्राज् पुं. (देवेषु भ्राजते भ्राज् + क्विप्) सूर्यवंशमां પેદા થયેલ તે નામનો રાજા.
देवमणि पुं. (देव इव मणिः, देवप्रियो मणिः, देवेषु
मणिरिव वा) सूर्य, औौस्तुभमणि, यिन्तामणि रत्न, ઘોડાને ગળે રહેલી ગોળ નિશાની, અશ્વના ગળા उपर रहेस रोभावर्त नामनुं खेड सुलक्षण- आवर्तिनः शुभफलप्रदशक्तियुक्ताः सम्पन्नदेवमणयो भृतरन्ध्रभागाःशिशु० ५।४।
देवमत त्रि. (देवैर्मतम् ) हेवसम्मत देवे भानेबुं. (पुं.) ते नामना खेड ऋषि. (न. देवानां मतम् ) देवोनो भत-अभिप्राय
देवमातृ स्त्री. (देवानां माता) हेवोनी माता अद्दिति, छाक्षायणी.
देवमातृक पुं. (देवः मेघवर्षः मातेव पालकत्वात् यस्य कप्) वरसाह परवाथी भ्यां योजा वगेरेनु वावेतर थाय तेवो हेश वगेरे- देशौ नद्यम्बुवृष्ट्यम्बुसंपन्नव्रीहिपालितः, स्यान्नदीमातृको देवमातृकश्च यथाक्रमम्- अमर० 1 - वितन्वति क्षेममदेवमातृकाः चिराय तस्मिन् कुरवश्चकासते - कि० १।१७ । वरसाह पडवाथीभ्यां मेड थाय तेवो हेश वगेरे कच्चिद्राष्ट्रे तडागानि पूर्णानि च बृहन्ति च । भागशो विनिविष्टानि न कृषिर्देवमातृका - महा० २।५।७८ । देवमान न. ( देवानां मानं कालपरिच्छेदः) द्विव्यमान, દેવોનું માપ, દેવયોગ્ય ઘર વગેરે.
देवमानक पुं. (देवेषु मानोऽस्य कप् संज्ञायां कन् वा ) કૌસ્તુભમણિ-ચિન્તામણિ રત્ન.
देवमाया स्त्री. (देवस्य माया) देवनी भाया, अविद्या. देवमार्ग पुं. (देवोपलक्षितो मार्गः ) देवयान मार्ग, अर्थराहि भार्ग, हेवोनी रस्तो.
देवमास, देवमासक पुं. (देवानां मासः) हेवोनो महिनो श्रीश वर्षनो खेड सौर भास. (पुं. दीव्यत्यत्र दिव् + आधारे घञ् देवश्चासौ मासश्च / देवाय भ्रूणक्रीडा मासः संज्ञायां कन्) गर्भथी भांडी खाहमो मास..
Jain Education International
११०९
देवमित्र पुं. (देवो मित्रमस्य) ते नाभे ओई भारास. (न. देवस्य मित्रम्) हेवनो मित्र.
देवमीढ (पुं.) ते नामनो यहुवंशी खेड राम. देवमीढुष (पुं.) ते नामनो हृद्दी रामनी पुत्र, वसुदेवनो छाहो, डोष्टुवंशी खेड रा
देवमुनि पुं. (देव इव मुनिः) ना२६ वगेरे हेव ऋषि देवयज् पुं., देवयजन न. ( देवा इज्यन्तेऽत्र यज् + आधारे
क्विप् ल्युट् ) हेवयन्न योग्य अग्नि, भेने विषे દેવયાગ થાય છે તે વેદિસ્થાન.
देवयजन न. ( देवानां यजनमिति ) हेवोनुं पू४न, हेवोनी પૂજા -'दानयजनप्रधानः ज्ञानसुधां श्रावकः पिपासुः स्यात्' -सागरध० देवयजनी स्त्री. (देवयजन + स्त्रियां ङीष्) पृथिवी.. देवयज त्रि. (देवान् यजते इन्) हेवनी उपासङ, हेवनी पूभ ४२नार - अद्मो द्विजान् देवयजीन् निहन्मः - भट्टि० २।३४।
देवयज्ञ पुं. (देवस्य यज्ञः) वैश्वदेवाहि पंय गृहयज्ञमांनी ते नामनो पहेलो यज्ञ- ऋषियज्ञं देवयज्ञं भूतयज्ञं च सर्वदा - मनु० ४।२१ ।
देवयज्या स्त्री. (देवानां यज्या यागः ) हेवोनी याग. देवयाजिन् पुं. (देवं यजते यज् + णिनि) हैव निमित्ते
યજ્ઞ કરનાર, કાર્તિકસ્વામીનું એક સૈન્ય.
'देवयात त्रि. (देवं देवत्वं यातः) देवपशाने पाभेल.
देवयात्रा स्त्री. (देवानां यात्रा) हेवनी प्रतिभाने खेड
ઠેકાણેથી બીજે ઠેકાણે લઈ જવા રૂપી ઉત્સવવાળી यात्रा एकदा देवयात्रायां तत्र मल्लसमागमे कथासरित्सागरे २५ ।१२९ ।
देवयात्रिन् पुं. (देवयात्र + णिनि) ते नामनो खेड छानव देवयान न. ( देवानां यानं यायतेऽनेन करणे ल्युट् )
हेवोनुं विभान, (पुं. देवः परेशः यायतेऽनेन मार्गेण या + करणे ल्युट् ) देवयान, अर्थिराहि मार्ग. देवयानी (स्त्री.) ययाति राभनी पत्नी, शुडायार्यनी पुत्री.
देवयावन् त्रि. (देवं याति या + वनिप् ) हेव प्रत्ये ४नार. देवयितृ त्रि. (चु. दिच् परिदेवने + णिच् + तृच् ) २मनार, रमतियाज, साडी.
देवयु त्रि. (देवं याति उपास्यत्वेन प्राप्नोति या+कृ)
ધાર્મિક, ધર્મિષ્ઠ, દેવદર્શન કરનાર, દેવની ઉપાસના डरनार, हेवनी यात्रा ४२नार (त्रि. देवं आत्मनः
For Private & Personal Use Only
www.jainelibrary.org