________________
देवगन्धा-देवतमस्] शब्दरत्नमहोदधिः।
११०५ देवगन्धा स्त्री. (देवप्रियो गन्धोऽस्याः) मडामेही नामनी | देवचर्या स्री. (देवानां चर्या) हेवपू.1, वि.सेवा, हेवान એક ઔષધ.
ચારિત્ર, દેવ નિમિત્તે હોમ વગેરે. देवगर्जन न. (देवस्य मेघस्य गर्जनम्) वानी 31312, देवचिकित्सक पुं. द्वि. व. (देवानां चिकित्सको) स्वानामेघनी गठन.
દેવોના વૈદ્ય. અશ્વિનીકુમાર, બેની સંખ્યા, અશ્વિની देवगर्भ त्रि. (देवात् गर्भो यस्य) हेवय51. ॐने f
नक्षत्र. રહેલ હોય તે.
देवच्छन्द पुं. (देवैश्छन्द्यते, प्रार्थ्यते छन्द्+कर्मणि घञ्) देवगर्भा (स्री.) दुशद्वीपमi आवेदी त नामनी मे.
सो. सेरनी ॥२- शतमष्टयुतं हारो देवछन्दो नही.
ह्यशीतिरेकयुता । अष्टाष्टकोऽर्द्धहारो रश्मिकलापश्च देवगान्धार पुं. (देवप्रियः देवयोग्यो वा गान्धारः)
नवषट्कः -बृहत्संहितायाम् ८१।३२।। સંગીતશાસ્ત્ર પ્રસિદ્ધ તે નામનો એક સ્વર.
देवच्छन्दक पुं. (जै. प्रा. देवच्छन्दग, देवच्छन्दय) देवगान्धारी स्त्री. (देवप्रिया गान्धारी) ते नामनी में Punell, श्री.रानी. पत्नी. -'गान्धारी देवगान्धारी
દેવચ્છેદો-જમીનથી બેત્રણ હાથ ઊંચો ઓટલો, मालवी श्रीश्च सारवी । रामकिर्यपि रागिण्यः श्रीरागस्य
દેવમૂર્તિને બેસાડવાનો ઓટલો. प्रिया इमाः' -सङ्गीतदामोदरे ।
देवच्छन्दस न. (देवप्रियं छन्दः टच्) वेहि-श्रोत्रिय, देवगायन पुं. (देवानां गायनः) Aधव, पोना. गवैय..
___ .छन्६. देवगिरि पुं. (देवानां प्रियः गिरिः) ते ना. म. पर्वत.. देवज त्रि. (देवाज्जायते जन्+ड) हेवा. ४न्मद-हेवा -स्निग्धच्छाया तरुषु वसतिं रामगिर्याश्रमेषु -मेघ०१।
उत्पन थये. (न.) ते नामनो सामवेहनो अमर देवगिरी (स्री.) ते. नामनी में 5 Pule
भाग (पं. देवादादित्याज्जायते जन+ड)७ त. देवगुरु पुं. (देवानां गुरुः) स्पति-सुशया, हवानो. मन्त, शिशिर, वसंत, श्रीम, वषा, श२६, संयम पिता श्य५षि- अपश्यन् कश्यपं तत्र मुनि दीप्त- રાજાનો તે નામનો એક પુત્ર. तपोनिधिम् । आद्यं देवगुरुं दिव्यं क्लिन्नं त्रिषवणाम्बुभिः । देवजग्ध त्रि., देवजग्धक न. (देवैरद्यते अद्+क्त -हरिवंशे २४९।८।
जग्धा देशश्च/देवजग्ध+स्वार्थे कन्) ४३. पाj, देवगुही स्त्री. (देववत् गुही गुह्या गुह् + बाहु. कि+ ङीष्) वे. मक्षL ४२... (न.) मे तनुं तृ-घास.. સરસ્વતી.
देवजन पुं. (देवरूपो जनः) विनाको मनुष्य, ४५३५. देवगुह्य त्रि. (देवानां गुह्यम्) हवा अत्यंत गुप्त યક્ષ-મનુષ્ય-ગંધર્વ વગેરે ઉપદેવ. . २७२५. (न. देवैः गुह्यम्) भ२९..
देवजनविद्या स्त्री. (देवजनानां विद्या) नृत्य-गीत. वगैरे देवगृह न. (देवानां गृहम्) देवालय-हेवमाहि२- शून्ये
धर्वविद्या. देवगृहे देहमिन्द्रदत्तस्य रक्षितुम् -कथासरित्सागरे
देवजात त्रि. (देवेभ्यो जातः/देवानां जातः) हेवथा. ४।१०२। -मन्वन्तरेषु सर्वेषु ऋक्षे सूर्यग्रहाश्रयात्
उत्पन. थये.j, देवीथी. ४न्भर. (न. देवानां जातम्) तानि । देवगृहाणि स्युः स्थानाख्यानि भवन्ति हि
દેવોનો સમૂહ. मत्स्यपुराणे । देवग्रह पुं. (देवसंज्ञको ग्रहः) ते. ना. स. As -'या
देवजामि स्त्री. (देवानां जामिरिव) हेवांगन, हेल्धु.
देवजिन पुं. (जै. प्रा. देवजिण) भारतमा थनार पश्यति नरो देवान् जाग्रद्वा शयितोऽपि वा । उन्माद्यति स तु क्षिप्रं तं तु देवग्रहं विदुः' -भा. व. अ.
बावीसमा तीर्थं.४२.
देवट त्रि. (दिव्+अटन्) शिल्पा-510२, Suruj. १४५। देवगम त्रि. (देवं गच्छति, गम्+वेदे ख+मुम्)
देवट्टी स्त्री. (देवशब्दं अट्टते अतिक्रामति, अट्ट +अण्+ તરફ જનાર.
डीए) समुद्र २२ना२ . तनुं ५६. . देवचक्र (न.) सत्रना अंक ३५. मे ममिसव,
'गंगाचिल्ली ।' યામલતંત્ર'માં કહેલ દેવતાના ભેદોની ઉપાસ્યતા | देवतमस् न. (जै. प्रा. देवतमस्) विताने अंघ.२३५. જણાવનાર એક ચક્રનો ભેદ.
તમસ્કાય-એક પ્રકારનો ગાઢ અંધકાર.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org