________________
११०४
नही.
शब्दरत्नमहोदधिः।
[देवकर्दम-देवगन्धर्व देवकर्दम पुं. (देवप्रियः कर्दम इव) सुभ3, अगर, ‘भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः' કપૂર, કેસર એ બધા પદાથ મેળવી વાટેલો એક | -तत्त्वार्थे । (स्त्री. जै. प्रा. देवकुरु) २ति.४२ पर्वतनी સુગંધી પદાર્થ.
ઉત્તરે આવેલ ઇશાનેન્દ્રની અગ્રમહિષીની રાજધાની. देवकर्मन् न. (देवस्य कर्म) देवता प्रीत्यर्थ. ४२६ देवकुरुज पुं. स्त्री. (देवकुरौ जायते जन्+ड) हेव क्षेत्रमा भ, हवन प्रिय मेवंभ.
न्भेस. देवकार्य न. (देवप्रियार्थं कार्यम्) हेवान. (य. पून देवकुरुम्बा (स्त्री.) महादो नामनी वनस्पति.
વગેરે કાર્ય, દેવતા પ્રીત્યર્થ હરકોઈ કામ. देवकुल न. (देवार्थं कुलमल्पद्वारतया संहतम्, कुल देवकाष्ठ न. (देवप्रियं काष्ठम्) विहा२नु, छाउ.. संहतौ क) विहिर, हेवण- सोऽहं दरिद्रसंतप्तस्तत्र देवकिरी स्त्री. (देवं मेघं किरतीति कृ+क+ङीष्) ते नारायणाग्रतः । निराहारः स्थितोऽकार्यं गत्वा देवकुलं
नामनी में मेघनी पत्नी, ते. नामनी. से. २ तपः -मनु० ४।२०३। (न. देवानां कुलम् समूहो - ललिता मालती गौरी नाटी देवकिरी तथा । वा) हेवोनु मुस-वंश, हेवोनो समूह मेघरागस्य रागिण्यो भवन्तीमाः समध्यमाः ।। भ्रमन्ती
देवकुलिक पुं. (जै. प्रा. देवकुलिक) विनो. पू.81... नन्दने श्यामा पुष्पप्रचयतत्परा । ख्याता देवकिरी देवकुलिका स्त्री. (जै. प्रा. देवउलिया) नानु विभाहर. ह्येषा करार्पितसखीकरीसङ्गीतदामोदरे ।
देवकुल्या स्त्री. (देवकृता कुल्या. अल्पसरित्) diou देवकिल्बिष न. (देवेन कृतं किल्बिषं अनिष्टं कर्म)
देवकसम न. (देवप्रियं कसमम) वि. દેવકૃત અનિષ્ટ કાર્ય, દેવનિમિત્ત દુઃખ-યથા-વરુણે કરેલું પાશ બન્ધન-શમે કરેલું પાદ બંધન વગેરે.
देवकूट (न.) वसिष्ठाश्रमनी पासेन त. नामर्नु में (पुं. जै. प्रा. देवकिब्बिस-देवकिब्बिसिय) वितानी.
तार्थ. ४१.४ी. 21d; BRAष तनवता - ‘इन्द्रसामा- | दव
| देवक्षत्र (पु.) ते नमन ओष्टुवंशो में.5 %l. निकत्रायशिपारिषद्यात्मरक्षलोकपालानीक
___(पुं. देवानां क्षत्रं बलं यत्र) य. प्रकीर्णकाभियोग्यकिल्बिषिकाश्चैकशः' -तत्त्वार्थे । ।
| देवखात, देवखातक न. (देवेन खातम्/देवखातमेव देवकिल्बिषिकी पुं. (जै. प्रा. देवकिब्बिसिया) भावना
स्वार्थेकन्) मे नही मथवा नही जोहे વિશેષ, જે હલકી દેવયોનિમાં ઉત્પન્ન થવાનું કારણ છે.
कृत्रिम ४६॥शय- नदीषु देवखातेषु तडागेषु सरःसु देवकीनन्दन, देवकीपुत्र पुं. (देवक्याः नन्दनः/पुत्रः
च । स्नानं समाचरेन्नित्यं गर्भप्रस्रवणेषु च . श्री.] -कृष्णाय वासुदेवाय देवकीनन्दनाय च
मनु० ४१२०३। गुई.
देवखातबिल न. (देवखातमकृत्रिमं बिलम्) शु-गुडा. भाग० । - नैतच्चित्रं महाबाहो ! त्वयि देवकीनन्दने
देवगण पुं. (देवानां गणः) हेवीन. समूह, हवाना. ५क्ष, महा० २।२४।३१
हैवानो भनुय२. (पुं. देवसंज्ञको गणः) ते. नामे देवकीमातृ पुं. (देवकी माता यस्य) सुहेव. श्री १०.
3 गए. देवकीय त्रि. (देवस्येदं छ कुक् च) हेवर्नु, वि. संधी..
देवगणग्रह पुं. (देवगणरूपाः ग्रहाः) 'सुश्रुत'म ४३८. देवकुण्ड न. (देवकृतं कुण्डम्) पोतानी भेजे. वरता
हेवाह ९३५. ४ --'देवास्तथा शत्रुगणाश्च तेषां પાણીનો સ્વતઃ સિદ્ધ દિવ્ય કુડ.
गन्धर्वयक्षाः पितरो भुजङ्गाः । रक्षांसि या चापि देवकुमार पुं. (जै. प्रा. देवकुमार) वि.म.२.
पिशाचजातिरेषोऽष्टधा देवगणग्रहाख्यः ।।' देवकुरा स्री. (जै. प्रा. देवकुरा) भे२पर्वतनी दक्षि देवगणिका स्त्री. (देवानां गणिका) स्वामी वेश्याમહાવિદેહાન્તર્ગત એક જુગલિયાનું ક્ષેત્ર, એકવીસમાં
अप्सरा. તીર્થકરની પ્રવજ્યા પાલખીનું નામ.
देवगन्धर्व पुं. (देवानां गन्धर्वः गायनः) हेवोनी पासे देवकुरु पुं. (जै. प्रा. देवकुरु) मूद्वीपना भविटेड
यन. २२ गंधर्व. (पुं. देवसंज्ञको गन्धर्वः) ते ક્ષેત્રાન્તર્ગત એક જુગલિયાનું ક્ષેત્ર, એ નામનો દેવકુર नामनो से व्यन्त२ हेवोनो मे -'व्यन्तराः ક્ષેત્રનો એક કહ, એ નામનું એક કૂટ, જંબુદ્વીપના किन्नरकिम्पुरुषमहोरगगन्धर्वयक्षराक्षसभूतपिशाचाः' - विधुत्प्र.म. पर्वतन थे. नामर्नु नहुँ -शिM२ - तत्त्वार्थे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org