________________
१०९८
शब्दरत्नमहोदधिः।
[दृढत्वच-दृढरथा
दृढत्वच् पुं. (दृढा त्वगस्य) 'यावनालशर' २०६ मी. दृढप्ररोह पुं. (दृढः प्ररोहो यस्य) 43दो- . दृढदंशक पुं. (दृढं दंशति दंश्+ण्वुल्) मे. तk. | दृढप्रहारिन् त्रि. (दृढः प्रहारोऽस्त्यस्य इनि) भभूत ४८४तु-मा..
महा२. ७२नार, Qua प्रहार ४२नार (पुं. जै. प्रा. दृढधन, दृढधनुस् पुं. (दृढं धनं निश्चयरूपा संपद्यस्य/ दढप्पहारि) मे छैन मुनि. मी प्रथम, योरीना
दृढं धनुरस्य समासान्तविधेरनित्यत्वान्नानङ्) शास्य નાયક હતા અને પાછળથી દીક્ષા લઈ સ્વર્ગે ગયા. मुनि.
दृढफल पुं. (दृढं फलमस्य) नाणिय२र्नु उ. दृढधनुष पुं. (जे. प्रा. दृढधनु) ॐबूद्वीपना भरतक्षेत्रमi दृढबन्धन न. (दृढं बन्धनम्) मसूत धन. અને ઐરવત ક્ષેત્રમાં થનાર કુલકર.
दृढबन्धिन त्रि. (दृढं यथा स्यात्तथा बध्नाति णिनि) दृढधन्वन् त्रि. (दृढं धनुरस्य अनङ्) म४भूत धनुषवाणु, | मसूत. बांधना२. ધનુર્વિદ્યામાં કુશળ. (.) તે નામે પરવંશી એક
| दृढबन्धिनी स्त्री. (दृढं यथा स्यात्तथा बध्नाति स्वाश्रयं २८ .
दृढबन्धिन+ङीप्) श्यामा-गजीनामनी सता-वे.सी. दृढधर्मन् त्रि. (दृढः धर्मोऽस्य अनङ्) हे धर्ममा निश्श. दृढबीज पुं. (दृढं बीजमस्य) 40.२७-२नु, , लोय ते. (पुं. जै. प्रा. दढधम्म) मे. हेवर्नु नाम.
'वाउियानुं साउ, पावणर्नु उ. (न. दृढं बीजम्) दृढधृतिक त्रि. (जै. प्रा. दढधिईय) भतिशय घेवाणु.
56 जी-णियो. (त्रि. दृढं बीजमस्य) भभूत दृढनिश्चय पुं. (दृढः निश्चयोऽस्य) स्थि२प्रश, आत्मशनी,
___alaj, ४५ जीवाणु. तत्व.श. (त्रि.) १. निश्चयवाण,
स डपाणं.
दृढभूमि स्त्री. (दृढा भूमिः) ४० प्रथिवी. (पुं. दृढा दृढनीर (पुं.) (दृढं कालेन दृढतां प्राप्तं नीरं यस्य, दृढं
भूमिरवस्था यस्य) भननी स्थिरता ४२वा भाटे प्रचुरं नीरं यस्मिनिति वा) नाणियेरनु, काउ.
यो.स्त्र प्रसिद्ध में 1.51२नो. योगाभ्यास. - ‘स दृढनेमि पुं. (दृढा नेमिरस्य) भ४बूत नमि.-28,
त दीर्घकालनैरन्तयेसत्कारसेवितो दृढभमिः' - धारावामा २५. (पुं. जै. प्रा. दढनेमि दढणेमि)
योगदर्शनम् । તીર્થંકરના ભાઈનું નામ. “અંતગડસૂત્રના ચોથા વર્ગના
दृढमति त्रि. (दृढा मतिर्यस्य) ५४बूत-403 वियार દશમા અધ્યયનનું નામ, નેમિનાથ (તીર્થંકર) પ્રભુના
वाणी-वियानो ५४.
दृढमुष्टि पुं. (दृढो मुष्टिर्धारणे धारणाय वा यस्य) माई.
जा-तलवार वगेरे. (त्रि. दृढं यथा स्यात्तथा बद्धः दृढपत्र पुं. (दृढं पत्रमस्य) diसन 3. दृढपत्री स्त्री. (दृढं पत्रम् अस्याः ङीष्) वल्वजा नामना
दानार्थमप्रसारितो मुष्टिरस्य) १५९५-सूम-बोली
निगृहीतः कन्धरायां शिशुना दृढमुष्टिना. એક વનસ્પતિ.
हरिवंशे २०१९८ । (त्रि. (दृढः मुष्टिर्यस्य) म४पूत. दृढपाद पुं. (दृढः पादः पदनं ज्ञानमस्य) AL.
भूठीauj. (त्रि. दृढः मुष्टिः तदाघातो यस्य) ४सूत (त्रि. दृढः पादः पदनं ज्ञानमस्य) ४. निश्चयवाणु.
મૂઠ મારનાર, દઢમૂઠ વડે આઘાત કરનાર, (पुं. दृढश्चासौ पादश्च) निश्चय, ६-शान.
दृढमूल पुं. (दृढं मूलमस्य) मुं०४ तृ५, नाणिय२र्नु का3, दृढपादा स्त्री. (दृढः पादः मूलं यस्याः टाप्) यवतिक्ता
એક જાતનું મન્થાનક ઘાસ. નામની વનસ્પતિ.
दृढरङ्गा स्त्री. (दृढो रङ्गो रञ्जनमस्याः) ३2530. दृढपादी स्री. (दृढः पादः मूलं यस्याः स्त्रियां ङीष्)
दृढरथ पुं. (दृढो रथोऽस्य जै. प्रा. दढरह) ६शमा ભોંય આંબલી.
તીર્થકર શીતળનાથજીના પિતાનું નામ, એ નામના दृढपृष्ठक पुं. (दृढं पृष्ठं यस्य कप) यो .
गत अवसपिएन एस.४२. (पुं. दृढो स्थोऽस्य जै. दृढप्रतिज्ञ पुं. (जै. प्रा. दढपइण्ण) सूमिवताना
___प्रा. दढरह) धृतराष्ट्रनो ते. नमानी से पुत्र, क्षेयु "આવતા ભવનું નામ, અંબડ સંન્યાસીના આવતા વંશમાં પેદા થયેલ તે નામનો એક રાજા. ત્રીજા ભવનું નામ, ગોશાળાના જીવનું નામ, એ दृढरथा स्त्री. (जै. प्रा. दढरहा) व्यन्तरना द्रनी नामनी में श्री. (त्रि. दृढा प्रतिज्ञा यस्य) ४८ પટરાણીની બાહ્ય પરિષદૂ, ભવનપતિના ઇન્દ્રના પ્રતિજ્ઞાવાળું, પ્રતિજ્ઞામાં દઢ રહેનાર.
લોકપાળની દેવીની બાહ્ય સભા.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org