________________
कर्णी - दृढता ]
दृक्कर्णी स्त्री. (दृक् नेत्रमेव वर्णोऽस्याः स्त्रियां जातित्वात् 319) 2014.
दृक्कर्मन् न. (गर्थं दृष्ट्यर्थं कर्म) ग्रहोनां दर्शन ज्ञान માટેનું કર્મ.
दृक्क्षेप पुं. ( दृशः क्षेपः) दृष्टिपात, न४२ नांजवीभेदु
दृक्पथ पुं. ( दृशः पन्थाः अच्) दृष्टिनी मार्ग, दृष्टि યોગ્ય સ્થાન.
दृक्प्रसादा स्त्री. ( दृशौ नेत्रौ प्रसादयतीति, दृश्+प्र+ सद्+णिच्+अण्+टाप्) भेना संभ्नथी आज स्व२छ थाय तेवुं 'दुसत्थ' नामे अंन.
दृक्प्रिय त्रि. ( दृशो: नेत्रयोः प्रियः) दृष्टिने प्रिय, आंजने गमे तेवु.
दृक्प्रिया स्त्री. ( दृश: नेत्रयोः प्रिया) शोला-सौंदर्य. दृक्शक्ति स्त्री. (दृक्प्रकाशनमेव शक्तिः) प्रकाश ३पी शैतन्य, आंजनी भेवानी शक्ति (पुं. दृक्प्रकाशनमेव शक्तिरस्य) सर्व प्रकाश येतन पुरुष. श्रुति पुं. ( दृशौ एव श्रुती कर्णौ यस्य) सर्प, साथ. दृगध्यक्ष पुं. (दृशोः नेत्रयोरध्यक्षः अधिष्ठातृदेवः) सूर्य, આકડાનું ઝાડ.
दृगल न. ( दृशे दर्शनाय अलति अल् पर्याप्तौ अच्) विभाग, टुडुडी..
दृग्गति स्त्री. ( दृशः गतिः) खांजनी गति, दृष्टिनी गति. दृग्गोल पुं. (दृक्स्थतः गोल :) जगोणशास्त्रमां गोल,
ખગોલનો અંતર્ગત એક ગોલ.
दृग्ज्या स्त्री. (दृषि ज्येव) भ्योतिषशास्त्र प्रसिद्ध हिनमान શોધવા માટે શંકુ છાયામાં વપરાતી ક્ષેત્રસ્થ જીવાछोरी.. दृग्लम्बन
शब्दरत्नमहोदधिः ।
न. (दृश् + लम्ब् + ल्युट् ) ગ્રહણ જોવામાં ઉપયોગી દકુ ક્ષેત્રસ્થ લંબ. दृग्विलासिनी स्त्री. (दृशि विलासो यस्याः ) वेश्या. दृग्विष पुं. (दृशि नेत्रे विषं यस्य) नी दृष्टिमां और હોય તેવો સર્પ.
दृग्वृत्त न. ( दृश: प्रचारस्थानं वृत्तमिव ) गोज खारवाणुं દૃષ્ટિના પ્રચારનું સ્થાન.
दृङ्नति (स्त्री.) अहए। दर्शनमां उपयोग ३ये ६शविली દક્ પ્રચારની એક નતિ. दृङ्मण्डल न. ( दृशः तत्प्रचारस्य मण्डलमिव) गोज બંધમાં આવતું ગોળાકાર એક મંડલ.
Jain Education International
१०९७
दृडक (पुं.) रांधवा भाटे भीनमां जोहेलो यूसो - यूस. दृढ न. (दृह वृद्धौ क्त प्रत्ययेन निपातनात् साधुः
इडभावः) लोजंड-सोढुं, अतिशय (पुं.) तेरमा रौम्य મનુનો એક પુત્ર, ધૃતરાષ્ટ્રનો એક પુત્ર, રૂપક ભેદ - दृढः प्रौढोऽथ खचरो विभवश्चतुरक्रमः । निशारुकः प्रतितालः कथिताः सप्त रूपकाः ।। तल्लक्षणं यथा-दृढाख्यः स्याल्लघुद्वन्द्व ताले च हंसलीलके । चतुर्दशाक्षरैर्युक्तः शृङ्गारे परिकीर्तितः - सङ्गीतदामोदरे । डुट्ट गणित भेट. (त्रि. दृह् + क्त निपातनात् साधुः) अडिए - तदाकारो श्रुतं ताभ्यां वाग्बीजं सुमनोहरम् । गृहीतं ततस्ताभ्यां तस्याभ्यासो दृढः कृतः देवीभाग० १ | ६ | ३१ | शक्तिवाणुं, समर्थ, घट्ट, स्थूल, अशिथिल, भष्ठजूत, अउग- तस्याः करिष्यामि दृढानुतापम् -कुमा० ३ १८ ।
दृढकण्टक पुं. (दृढानि कण्टकानि यस्य) क्षुद्र उंटवाणुं वृक्ष, भाषामा 'वस खांडा..'
दृढकाण्ड पुं. (दृढः कठिनः काण्डः स्कन्धोऽस्य ) वांसनुं झाड. (पुं. दृढं काण्डं यस्य) द्दीर्घ रोडिषड, રોહિસ નામનું ઘાસ.
दृढकाण्डा स्त्री. (दृढकाण्ड +टाप्) पातासगारुडी नामनी सता-वेसडी.
दृढक्षात्र (पुं.) ते नामनो धृतराष्ट्रनो खेड पुत्र. दृढक्षुरा स्त्री. (दृढः क्षुर इव अग्रभागो यस्याः) s भतनुं घास.
दृढकेतु पुं. (जै. प्रा. दृढकेउ) भैरावत क्षेत्रमां थनार ચૌદમા તીર્થંકરનું નામ.
दृढगात्रिक त्रि. (दृढं गात्रं यस्य) भ४जूत शरीरवाणुं. दृढगात्रिका स्त्री. (दृढं गात्रं यस्याः कप् कापि अत
इत्वम्) भत्स्यएडी नाभे वनस्पति. ढग्रन्थि पुं. (दृढो ग्रन्थिः पर्वास्य) वांस-वांसडो वांसनुं आड. (त्रि.) भजूत गांडवाj. (स्त्री. दृढा ग्रन्थिः) भभूत गांड, राग-द्वेषाहिनी अजय ग्रंथि.. दृढच्छद न. (दृढः छदोऽस्य) द्दीर्घ रोडिष नामनुं
घास..
दृढच्युत (पुं.) प२५रंभय राभनी पुत्रीथी भेलो અગસ્ત્ય મુનિનો એક પુત્ર.
दृढतरु पुं. ( दृढस्तरुः वृक्षः) धावडीनुं आउ दृढता स्त्री. (दृढस्य भावः तल् टाप्) दृढपशुं डीपशु, भजूतपशु, स्थिरपशुं.
For Private & Personal Use Only
www.jainelibrary.org