________________
शब्दरत्नमहोदधिः।
[चम्पानगरी-चरकाल
चम्पानगरी, चम्पापुरी, चम्पावती स्त्री. १. २.नी. | वि+अभि+ चर् विशेष श.न. भो. j, भाउ २२ते. રાજધાની, જૈન તીર્થ સ્થળ બારમા વાસુપૂજ્ય ४. अव+चर योत२३थी ४२. आ+चर् अनुष्ठान તીર્થંકરનાં પાંચ કલ્યાણકનું સ્થાન.
5२, साय२j - तपस्विकन्यास्वविनयमाचरतिचम्पालु पुं. (चम्पया अलति अल्+उण्) ३५सनु श०१।२५, -त्वं च तस्येष्टमाचरेः - विक्रम० ५१२०, जाउ.
-पुत्रं मित्रवदाचरेद् - चाण० ११. । अधि+ आ चर् चम्पू स्त्री. (चपि+ऊ) गध मने पल भi . सविताप आय२. अन+आ+चर अनुसरव.
ते व्य. -गद्यपद्यमयी वाणी चम्पूरित्यभिधीयते- 19. ४. सम्+उद्+आ+चर् सारी रात सायरj. सा० द०६।२१७।।
उप+आ+चर्) 640स.न. २, सेव. सम्+आ+चर् चम्पोपलक्षित पुं. (चम्पया नगर्या नद्या वा उपलक्षितः) सारीरीत. साय२. उद्+चर् (आत्म. स.) उच्चरते
भगद्देश. (पुं. ब. व.) अंगशन २३वास... मोol j, नीsng. -उच्चचार निनदोऽम्भसि तस्याः चम्ब् (भ्वा. पर. स. सेट-चम्बति) गमन ४२j, j, -रघु० १७१, कोलाहलध्वनिरुदचरत्का २७, ल, यासj.
वि+उद्+ चर् विशेधे 3096g, 6त्थान पाम, चम्रिष् त्रि. (चमूषु चमसेषु इष्यति गच्छति इष्+क्विप् सम्+उद्+चर् सारीरीत. 18j. उप+चर् उपासन वस्य रः) यमस. नामना यशपात्रम २८.
४२, सेवg -गिरिशमुपचार प्रत्यहं सा सुकेशी - चय (भ्वा. आ. सक. सेट-चयते) मन ४२, ४. कु० १६०, -सममुपचर भद्रे ! सुप्रियं चाप्रियं च चय (पुं. (चि+भावकर्मादौ अच्) समूड -चयस्त्वि- -मृच्छ० १।३१। दुष्+चर् हुष्ट माय२५. ४२j, 361.
षामित्यवधारितं पुरा -शि० १।३; -मृदां चयः -शि० साय२९॥ ४२ - चरतःकिल दुश्चरं तपः -रघु० १।३। ४थ्यो, ओट, Bिecuनु, भूजलधन. .यो, Muswiथी. ८१७९। निस्+चर् नीsm. परि+चर् योत२६ ४j, કાઢેલ માટીનો ઢગ, યજ્ઞના અગ્નિનો ચયન-સંસ્કાર, सेवा ४२वी.. प्र+चर् प्राश पाम. प्रया२ ७२वो.. પુષ્પ વગેરે વીણવાં, પુષ્પ વગેરે એકત્ર કરવાનું પીઠ, सम+प्र+चर सारीरीत. प्र.श. पामवं. वि+चर વૃદ્ધિ, અનુક્રમે ચઢતું વ્યાજ, સોજો, કિલ્લો, ઘરની ભીંત विशेष उशन. ४, परेषामात्मनश्चैव यो विचार्य ચણવા કરેલો માટીનો ઢગલો, કોટનો દરવાજો.
बलाबलम् - पञ्च० ३. । सम्+चर् सारी रीत. ४. चयक त्रि. (चये कुशल: कन्) मेहु ४२वामilशियार, -यानैः समचरन्तान्ये -भट्टि० ८।३२, -क्वचित् पथा
ચતુર, પુષ્પ વગેરે વીણીને એકઠાં કરવામાં કુશળ- संचरते सुराणाम्-रघु० १३।१। (चुरा. उभय. स. વિણવામાં કુશળ.
सेट-चारयति, चारयते) संशय ४२वी, शं.3२वी, चयन न. (चि-भावे ल्युट) पुष्प वगैरे. हु ४२j, શંકા ન કરવી.
म. २j -येन भागीरथी गङ्गा चयनैः काञ्चनैश्चिताः- चर पुं. (चरति स्वपरराष्ट्रस्य शुभाशुमज्ञानाय भ्राम्यतीति भा. द्रो ५१ अ० । यज्ञीय भनिनन. मे. सं२७८२, चर्+अच्) छानी. २०४दूत, य२ -चराचराणां भूतानां સંસ્કારના સાધનભૂત યૂપ વગેરે.
कुक्षिराधारतां गतः -कु० ६।६७। बातमीहार, छूपी चयनीय त्रि. (चि+अनीयर्) मेहु ७२वा योग्य. પોલીસ, જ્યોતિષશાસ્ત્ર પ્રસિદ્ધ ચર-મેષ, કર્ક, તુલા घर (भ्वा. प. स. सेट-चरति) वत, यासj, ४j. અને મકર રાશિ, ચર-સ્વાતિ, પુનર્વસુ અને શ્રવણથી (-नष्टा शङ्का हरिणशिशवो मन्दमन्दं चरन्ति । ત્રણ ત્રણ નક્ષત્ર, મંગળવાર, પાસાની રમત, ખંજન श०१।१५। अति+चर् ओ00. ४. अति+आ पक्षी. (त्रि.) यंयम, मस्थिर, य५५, अव्यवस्थित. +चर् मा ७२वी, सत्याया२ ४२वी. चरक पुं. (चर एव स्वार्थे क संज्ञायां कन् वा) २२, वि+अति+चर् भीगg. अधि+चर् अत्यन्त ३२j, ગુપ્તદૂત, તે નામના વૈદ્યક ગ્રંથના કતાં મુનિ,
मन. २. अनु+चर् ५७ jमनुस२j. વૈદ્યકશાસ્ત્રનો ચરક નામનો ગ્રંથ, ચક્ર કરનાર, ભિક્ષુ, अप+चर् अ५७।२ ७२वी, मनिष्ट ४२. अभि+चर् | पातपा५ो नामनी वनस्पति. सा. ४२, 6nj, भोग, व्यभिया२ ४२वी, मंत्र चरकाल पुं. (चरस्य काल:) हिनमान. Leal भाटे
. -तथैवाभिचरन्नपि - याज्ञ० १।२९५।। साधना योग्य थे. नी. ६.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org