________________
चमत्कृति-चम्पाधिप]
शब्दरत्नमहोदधिः।
८३५
चमत्कृति स्त्री. चमत्कार २०६ मी. -चेतश्चमत्कृतिपदं | चमूरु पुं. (चम्+उर् पृषो.) . तनुं मृग, डरिए. __कवितेव रम्या-भामि० ३।१। ।
। विशेष -चकासतं चारु चमूरुचर्मणा - शि १८०। चमर पुं. (चम्+अरच्) यमरी ॥य ना पूछान (स्त्री.) तनी भृगली.
पाणन याम२ बने. छ. . नामनी में हैत्य (न.) | चमूहर पुं. (चमूं दैत्यसैन्यं हरति) महावि-शंभु. ચમર મૃગનાં પૂછડાનાં વાળનો બનાવેલ ચામર- | चम्प पुं. (चपि+अच्) मे तनुं 3, विहार यमरी.
वृक्ष, जयना२ वृक्ष. चमरचञ्चा स्त्री. (जै. द.) यमरेन्द्रनी भुण्य. २०%धानी.. | चम्पक पुं. (चम्पति सद्गन्धं गच्छति चपि+ण्वुल्) चमरपुच्छ न. (चमरस्य पुच्छम्) यम.., याम२. ચંપાનું ઝાડ, એક જાતની કેળનું ઝાડ, ફણસનાં (पुं. चमरस्य पुच्छमिव पुच्छमस्य) मे. पशु, ફળનો અમુક ભાગ, સાંખ્યમતપ્રસિદ્ધ એક સિદ્ધિ : ગુફામાં જ સૂઈ રહે છે.
अद्यापि तां कन- कचम्पकदामगौरीम्-चौर० १. (न.) चमरिक पुं. (चरममिव केशरोऽस्त्यस्य ठन्) वि.२ यंानु - सुहृदां गुरु-शिष्यसब्रह्मचारिणां संवादकानां
यना२ नाम वृक्ष -रक्तकाञ्चनारः। प्राप्तिः सुहत्प्राप्तिः सा सिद्धिश्चतुर्थी चम्पकमुच्यतेचमरी स्त्री. (चमर+जातित्वात् डीप्) यमरी. राय सां० शा० । मे तनी सोनेरी गर्नु ३५.
ठेन। पूंछनi anी . यम बने. छ., Hi०४२ - चम्पकचतुर्दशी स्त्री. ज्येष्ठ शुहि यौइसनी तिथि. . मञ्जरी स्फुरति चानुवने चमरीचयः-शिशु०, - चतुर्दां च शुक्लायां ज्येष्ठे मासि महेश्वरम् । यस्यार्थयुक्तं, गिरिराजशब्दं कुर्वन्ति बालव्यजनैश्चमर्यः- | चम्पकैः पूजयेद् भक्त्या शिवलोकमवाप्नुयात् ।। - कु० १।१३।
कामाख्यतन्त्रे ११. पटले. चमस पुं. न. (चमत्यस्मिन् चम्+असुन्) ५८ वगैरेन । चम्पकमाला स्त्री. (चम्पकपुष्पनिर्मिता माला) यंपाना લાકડાનું બનાવેલ સોમરસ પીવાનું યશીય પાત્ર - ફૂલની માળા, ચંપાના ફૂલના આકારનો સ્ત્રીઓની पलाशाद् वा वटाद् वाऽन्यवृक्षाद् वा चमसाः स्मृताः। डोनो हीनो, ते. नामनो से छह लेनो और (पुं. (चमस+अच्) औषकि पित्ता५७, शसियो, पामा ६श अक्षर डोय छे. cliनो घी , मिश्रित वार्ड, 361 elevi | चम्पकरम्भा स्त्री. (चम्पकोपपदा रम्भा) में तनी ५।५७, ९ वर्ग३, मउनी बोट.
१, सोनेरी . चमसिन् पुं. (चमस अस्त्यर्थे इनि) यम.स. पत्रवाj. चम्पकारण्य न.(चम्पकप्रधानमरण्यम्) भारतप्रसिद्ध ते. चमसी स्त्री. (चमस+ङीप्) मनोरन ५५७, नामनु मे तीर्थ. અડદ, મગ વગેરેનો લોટ.
चम्पकालु पुं. (चम्पकवत् चम्पकपुष्पवर्णवत् चमसोढ़ेद पुं. भारत प्रसिद्ध प्रभासनी पासे. सावेडं आलुरभ्यन्तरबीजकोषो यस्य) सर्नु उ. तार्थ.
चम्पकावती स्त्री. (चम्पक+मतप मस्य वः संज्ञायां चमीकर पुं. सोनार्नु उत्पत्तिस्थान.
दीर्घः) ४९[२0%ीनी Aधानी; शिनी पटना • चमू स्त्री. (चमति भक्षयति शत्रून् चम्+ऊ) सेना, (U४नुं मारापुर)
७२८ थी, ७२८ २५, २१८७ घो31, 3१४५ | चम्पकुन्द पुं. (चम्प इव कुन्दते कुदि+अच्) . पाय-12. संध्यान ११४२ (-पश्यैतां पाण्डु- | જાતનું માછલું. पुत्राणामाचार्य ! महतीं चमूम्-भग० १३,-वासवीनां चम्पकोष पुं. (चम्पकैरुष्यते अत्र वस्+घञर्थे आधारे चमूनाम्-मेघ० ४३, -गजवती जवतीव्रहया चमू - । क) सर्नु उ. रघु० ९।१०।
चम्पा स्त्री. (चम्पानदी विद्यतेऽस्यां अच्) अंगशना चमूचर पु. (चमूषु चरति चर्+ट) ८१४२मा याना२, | રાજા કર્ણની રાજધાની-ભાગલપુર, તે નામની એક લશ્કરી સીપાઈ, સૈનિક.
नही, ३५समाथी नती पेशी.. चमूनाथ, चमूपति पुं. (चम्वाः नाथः) सेनापति, चम्पाधिप, चम्पेश, चम्पेश्वर पुं. (चम्पायाः अधिपः) સેનાધ્યક્ષ.
२ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org