________________
दीप-दीपशिख]
दीप पुं. (दीपयति दीप्यते वा स्वं पर च, दीप् + णिच्+क) हीवो, हीप- नृपदीपो घनस्नेहं प्रजाभ्यः संहरन्नापि । अन्तरस्थैर्गुणैः शुभ्रैर्लक्ष्यते नैव केनचित् पञ्च० १ । २२१ । चित्रानुं झाड. (पुं. जै. प्रा. दीव) माथी छीपड समान भ्योति नीऽजे तेवां प्रत्यवृक्ष (त्रि. दीपयति दीप + णिच् + अच्) प्राश, प्रकाश ४२नार. दीपक पुं. (दीपयति दीपि+ ण्वुल्) हीवो- विष्णुवेश्मनि
यो दद्यात् कार्तिके मासि दीपकम् - ब्रह्माण्डपुराणे । - तावदेव कृतिनामपि स्फुरत्येष निर्मलविवेकदीपक:भर्तृ० १ । २६ । रुं, चित्रानुं आउ, सींयाशी पक्षी, કેશર, કામદેવ, તે નામનો એક સંગીતશાસ્ત્ર પ્રસિદ્ધ राग- प्लुतो लघुः प्लुतश्चैव ताले दीपकनामनिसङ्गीतदामोदरे । 5 भतनी वनस्पति, मोरना माथा उपरनी डुलगी. (त्रि. दीपयति दीपि + ण्वुल्) પ્રકાશ કરનાર, દીપ્ત કરનાર, જઠરાગ્નિને પ્રદીપ્ત डरनार, पुष्टि हरवावाणुं, जाजनार, उत्ते४न ४२नार. (न. जै. प्रा. दीवग) से नामनुं खेड भतनुं समति. (न. दीपयति दीपि + ण्वुल्) ते नामनो खेड वाझ्यासंडार - अप्रस्तुत-प्रस्तुतयोर्दीपकं तु निगद्यते । अथ कारकमेकं स्यादनेकासु क्रियासु चेत्-सा० द० ११०१६७। - जातिकियागुणद्रव्यवाचकेन पदेन तु । एकत्र वर्तिना सर्ववाक्यार्थो दीपकं भवेत्काव्यचन्द्रिकायाम् । प्रेसर.
दीपकलिका स्त्री. (दीपस्य कलिकेव) हीवानी शिक्षा
शब्दरत्नमहोदधिः ।
જ્યોતિ, યાજ્ઞવલ્કયસંહિતા’ની તે નામની એક ટીકા. दीपकिट्ट न. ( दीपस्य किट्टम्) 51४स. दीपकी स्त्री. (दीपक स्त्रियां ङीष्) पक्षिशी. दिपकूपी, दीपखोरी स्त्री. (दीपस्य कूपीव / दीपं खोरयति खोर्- गत्याघाते, णिच् अच् ङीष्) हीवांनी वाट, जत्ती, हीवानी डूची.
दीपचम्पक न. (जै. प्रा. दीवचंपय) दीवानुं ढांड. दीपध्वज पुं. न. ( दीपस्य ध्वज इव) हीपनी मेश,
अभ्स.
दीपतरु पुं. (दीपः दीपनकारकः तरुः) सरब, देवधारनुं वृक्ष. (पुं. दीपानां तरुः) द्दीवासोनुं आउ, हीवासी ३पी वृक्ष.
दीपन पुं. (दीप्यते इति दीप् + ल्यु) मयूरशिया वृक्ष, खेड भतनुं शाड, डुंगणी. (न. दीप्यते इति दीप्+ल्यु) तगरनुं भूज, डेसर, दीप, प्रकाशवु, जोजवु, समगाव, प्रदीप्त ४२. मंत्र संस्कार विशेष -
Jain Education International
१०६७
मन्त्राणां दश कथ्यन्ते संस्काराः सिद्धिदायिनः । जननं जीवनं पश्चात ताडनं बोधनं तथा ।। अथाभिषेको विमलीकरणाप्यायने तथा । तर्पणं दीपनं गुप्तिर्दशेता मन्त्रसंस्क्रिया:- शारदातिलके । (त्रि. दीप्यते इति दीप् + ल्यु) प्रदीप्त ४२वानुं साधन, प्रदीप्त उरनारसुवासितं हर्म्यतलं मनोहरं प्रियामुखोच्छ्वासविकल्पितं मधु । सुतन्त्रिगीतं मदनस्य दीपनं शुचौ निशीथेऽनुभवन्ति कामिनः ऋतुसंहारे १।३। प्राशनार दीपावनार, जाणनार.
दीपनी स्त्री. (दीप्यते जठरवह्निरनया दीप् + णिच् + ल्युट् स्त्रियां ङीष्) भेथी, पाठा नामनी वनस्पति, अमोह, त्रिइसा.
दीपनीय त्रि. (दीप् + णिच् + अनीयर् ) जानवा योग्य दीपाववा योग्य, प्रकाश उरवा योग्य. (पुं. दीप्यते जठरवह्निरनेनेति दीप् + णिच् + अनीयर्) अभ्मोह, पीपर, पीपराभूण, यवड, चित्र, सूंठ वगेरे 'पिप्पली पिप्पलीमूलं चव्यचित्रकनागरम् । दीपनीयः स्मृतो वर्गः कफानिलगदापहः ' -चक्रदत्ते । दीपपात्र न ( दीपस्य पात्रम्) हीवानुं वासरा, हीवी
वगेरे.
दीपपादप पुं. (दीपस्य पादप इव) हीवो. भूडवानी छीवी, भीरागहानी, दीवानुं आउ
दीपपुष्प पुं. (दीप इव पुष्पमस्य) सोनेरी अंपो, सोनअंधानुं आउ
दीपभाजन पुं. (दीपस्य भाजनम्) हीवो भूडवानुं वासा, हीवी, दीवानुं वासए.
दीपमाला स्त्री. (दीपानां माला) दीपमाला, हीवानी
पंडित.
दीपयत् त्रि. (दीपयतीति दीप् + शतृ) प्रदीप्त अस्तु, ઉત્તેજિત કરતું, પ્રકાશિત કરતું. दीपवत् त्रि. (दीप + अस्त्यर्थे मतुप् मस्य वः) हीवावाणुं.
( अव्य. दीपेन तुल्यं दीप + तुल्यार्थे वत्) हवा हे. दीपवती स्त्री. ( दीपवत् तेजस्वित्वमस्ति अस्याः दीप+मतुप्
मस्य वः स्त्रियां ङीप् ) ते नाभे खेड नही. दीपवृक्ष पुं. (दीपस्य वृक्ष इव आधारः) हीवो भूडवानी
हावी, शिरागहानी, दीवानुं आउ दीपशत्रु पुं. ( दीपस्य शत्रुरिव) पलंगियुं, डीडी. दीपशिख पुं. (जै. प्रा. दीवसिंह) उत्पवृक्षनी खेड
भत.
For Private & Personal Use Only
www.jainelibrary.org