________________
१०६६ शब्दरत्नमहोदधिः।
[दीक्षान्त-दीप दीक्षान्त पुं. (दीक्षायाः प्रधानयागस्य अन्तः अन्तोपलक्षितो | दीधिति स्त्री. (दीधीते दीप्यते इति दीधी+क्तिच् इट्
यज्ञः) यशनी समाप्ति निमित्त भवभृथ-स्नान.३५ | अन्त्यस्य लोपः) 3२५- पुपोष वृद्धि हरिदश्चदीधितेरनुय. -यज्ञावशेषे स्नानं यत् तदेवावभृथं विदुः - __ प्रवेशादिव बालचन्द्रमाः-रघु० ३।२२। संगुली, त्रिकाण्डशेषे ।
मागणी, प्रा२, ति.. दीक्षापति, दीक्षापाल, दीक्षापालक पुं. (दीक्षायाः दीधितिकृत् पुं. (दीधिति+कृ+क्विप् तुक्) 'यिन्ताम' पतिः पालकः/दीक्षायाः पालः सोमः/दीक्षायाः पालकः
ગ્રન્થનો ટીકાકાર એક પણ્ડિત-રઘુનાથ શિરોમણિ. सोमः) दीक्षा पास सोम.
दीधितिमत् पुं. (दीधितयः भूम्ना सन्त्यस्य मतुप्) दीक्षायूप पुं. न. (दीक्षाङ्गं यूपम्) Augीक्षान
સૂર્ય, આકડાનું ઝાડ. અંગરૂપ પશુ વગેરે મારવાનો કાષ્ટસ્તંભ.
दीधी (देवने दीप्तौ च, अदा. आ. सेट् दीधीते) 80.31. दीक्षित त्रि. (दीक्ष् कर्तरि क्तः इतच् वा) Pludel
२वी, ही५g, प्र.श. बाधा. डोय ते. -देवि ! दीक्षाविहीनस्य न सिद्धिर्न च
दीन त्रि. (दीयते स्म. दी+क्त तस्य नः) गरी -सा सदगतिः । तस्मात् सर्वप्रयत्नेन गुरुणा दीक्षितो
विरहे तव दीना -गीत० ४। -सप्त व्यतीयुस्रिगुणानि भवेत् ।। -अदीक्षितोऽपि मरणं रौरवं नरकं व्रजेत्
तस्य दिनानि दीनोद्धरणोचितस्य -रघु० २।२५ । ॐut., तन्त्रसारः । -एते विवाहदीक्षिता यूयम् -उत्तर० १।
हुजी, भय पाएं. (न. दी+क्त तस्य नः) तगर्नु મંત્રાદિ દીક્ષાને પામેલું, સંયમી, નિયમવાળું,
स, पुष्प- कालानुसारिवा वक्रं तगरं कुटिलं शठम् । यारित्र्यवान, यह क्षावाणु- आपन्नाभयसत्रेषु
महोरगं नतं जिह्न दीनं तगरपादिकम् -वैद्यक
रत्नमालायाम् । दीक्षिताः खलु पौरवाः -श० २।१६। (पुं. दीक्ष कर्तरि क्त, दीक्षा संजाताऽस्येति इतच् वा) याशि.,
दीनकम् अव्य. (दीन+कन्) 0402ी, दु:luguथ.. ઋત્વિજ, કાંડિલ્ય નગરવાસી એક બ્રાહ્મણ, વિદ્યાર્થી,
| दीनचेतन त्रि. (दीनं चेतनं यस्य) AL, दुःजी, शिष्य. -'दीक्षितं मौढ्यशिष्ये च तमन्तेवासिनं विदुः'
___हरिद्र, suc..
दीनता स्त्री., दीनत्व न. (दीनस्य भावः तल टाप्-त्व) -धनञ्जयनाममालायाम् ।
__ गरीबाई, दुनियाn५४, दीक्षितृ त्रि. (दीक्ष शीलार्थे युचं बाधित्वा शीलार्थे
सियत..
दीनदयालु, दीननाथ पुं. (दीने दयालुः/दीनानां नाथः) तृच्) दीक्षावाj, हाक्षा मापना२ धर्मपुर, १२.
દુઃખી ઉપર દયાળુ, ગરીબોના સ્વામી. दीक्षितायनी स्त्री. (दीक्षित एव अयनं गतिर्यस्याः स्त्रियां
दीनमुख त्रि. (दीनं मुखं यस्य) गरीब-हीन. मुमवाj. टित्वात् डीप) पित्यनगरवासी में प्रानी
दीना स्त्री. (दीन+टाप् सततं भयभीतेव दृश्यत्वात् पत्नी -नवरत्नमयीं शीघ्रं तामानीय प्रयच्छ मे ।
तथात्वम्) 6६२31.. इति श्रुत्वाऽथतद्वाक्यं भीता सा दीक्षितायनी-क
दीनार पुं. (दीयते दी+आरन् नुट च) सोनाना. स.२, शीखण्डे १३. अ० ।
सि.डी-सोनामडो२- जितश्चासौ मया षोडशसहस्राणि दीति स्त्री. (दीप्+क्तिन् वेदे पलोपः) हाप्ति, अन्ति.
दीनाराणाम्-दृश० । अत्रीस. २ताना प्रभानु मे. दीद त्रि. (दीप+द पलोपः) नाश २, न२ ७२.
१४- द्वात्रिंशदत्तिकापरिमितं काञ्चनम् । दीदि त्रि. (दीप+बाहलकात दि पलोपः) धोतमान,
सुवर्णकर्षद्वयम् । निष्कपरिमाणम् । -अथ शमान, तस्वी , प्रतिमान...
प्रातर्यावदेत्य पश्यति तावद् दीनारमेकं शरावे दृष्टवान्दीदिवि पुं. (दिव्यतीति दिव्+क्विप् द्वित्वं अभ्यासस्य
पञ्च० ३।१३६ । मत्रीस. ही प्रभानु मे नाj, दीर्घः वलोपश्च) स्व०, स्पति, सुशयाई, भक्ष्य,
એકસો આઠ તોલાનું એક વજન. ॐणेयो... (न. पुं. दिव्यन्त्यनेन) मान, सना. | दीप (दीपने, दिवा. आ. अ. सेट-दीप्यते) हवं - -राजन्तमध्वराणां गोपामृतस्य दीदिविम् - तरुणी स्तन इव दीप्यते मणिहारावलि रामणीयकम्ऋग्वेदे १।१८। (त्रि. पुनःपुनर्भृशं वा दीव्यति नैष० २।४४। 4.श, तस्वी . थ, यj - दिव्+यङ् लुक् इन् न गुणः अभ्यासदीर्घः) वारंवार | . सर्वैरुत्रैः समग्रैस्त्वमिव नृपगुणैदीप्यते सप्तसप्तिःसत्यन्त. 4.5A5, 4.5t२८ ४२६२, अतिशय प्रशान. मालवि० २।१३।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org