________________
१०५०
शब्दरत्नमहोदधिः।
[दारकर्मन्-दारुण
नजनार, तोउना२, वि२९॥ १२॥२ . अशेष- | दारी स्त्री. (दारयति पदतलं इति, दृ+णिच्+इन्+ङीष्) दुर्नामकरोगदारकं करोति वृद्धं सहसैव दारकम्- ते. नामनो में. क्षुद्र रोग- परिक्रमणशीलस्य वैद्यकचक्रपाणिसंग्रहे ।
वायुरत्यर्थरुक्षयोः । पादयोः कुरुते दारी सरुजां दारकर्मन्, दारग्रहण न., दारक्रिया स्त्री. (दारार्थं तलसंश्रिताम्' -सुश्रुते ।
यत् कर्म/दाराणां तद्भावस्य प्रतिपादिका क्रिया दाराणां दारु पुं. न. (दीर्यते, दृ+अण्) , tष्ठ, पित्तण, दारत्वस्य सम्पादकं ज्ञानम् । सन, विवाह- दारकर्म विहार. (न. दृ+उण) विहार्नु, , पित्ताततो व्यासः शुकस्य पर्य चिन्तयत्- दारुपद्मकशुण्ठीभिरेवमेव कृतोऽपि वा-सुश्रुते देवीभाग० १।१४।२६।
उत्तरतन्त्रे । (त्रि. दा दाने, दो खण्डने वा रु) दारण न. (दृ+ल्युट) निभजी, थारवान साधन, यी२, કારીગર, ચીતરનાર, ફાડનાર, દાન દેનાર, ખંડન
मेह, डी. नाम, मे २k, औषध -चिर २ना२, अपना२, हाता. बिल्वोऽग्निको दन्ती चित्रको हयमारकः । । दारुक पुं. (जै. प्रा. दारुग) वसुदेव. २०%. कपोतगृध्रकङ्कानां पुरीषाणि च दारणम् । क्षारद्रव्याणि पुत्रनु नाम. (पुं. जै. प्रा. दारुय) अंतसूत्र'ना वा यानि क्षारो वा दारणं परम्-सुश्रुते १।३६। (त्रि. जारमा अध्ययननु, नाम (न. दारु+स्वार्थ क) हेवहा२. दृ+ल्यु) यी नामनार, मेहा नामनार, विहारी ___ (पुं.) श्रीन साथि- दारुकेण सूतेन सहितो नाजना२.
देवकीसुतः -महा० २।२।२८। -उत्कन्धरं दारुक दारणी स्त्री. (दृ+णिच् ल्युट्+ङीप्) हु हेवी, पdda. इत्युवाच- शि० ४।१८।। दारद न. (दरदि देशभेदे भवः दरद+अण्) १२६ दारुकच्छ (पुं.) ते. नामनो. . शि. દેશમાં થનાર એક પ્રકારનું ઝેર, પાર, હીંગલોક, दारुकच्छक त्रि. (दारुकच्छे भवः वुञ्) र ४२७
lond. (पुं. दरदो देशस्य सनिकृष्टः अण्) समुद्र દેશમાં ઉત્પન્ન થનાર, તે દેશના લોક. दारबलिभुज पुं. (दारेण चञ्च्वाघातविदारणेन बलिं दारुकदली स्त्री. (दारु इव कठिना कदली) भुङ्क्ते इति भुज+क्विप्) बगला.
तनाउ, ठंगला दारव त्रि. (दारुणः विकारः दारु+अण्) 40&tk, दारुका, दारुगर्भा स्री. (दारुणा कायति, कै+क+टाप्/ લાકડાનું બનાવેલ.
दारुमयो गर्भो यस्याः) 40531नी. पूती दारसंग्रह पुं. (दाराणां संग्रहो यस्मात्) विवाह, न. दारुमयत्रीहारावली । शुभा. दारुपुत्रिका मह. दारि त्रि. (दारयतीति दृ+णिच्+इन्) या२न॥२, उन॥२, दारुकावन (न.) ते. नामर्नु मे तीर्थ.
विहारना२. (स्त्री.) यार, उ, विहार, तोउ. | दारुकेश्वर (पुं.) तनामनु में शिवासी दारिका स्त्री. (दारक+टाप् कापि अत इत्वम्) उन्या दारुगन्धा स्त्री. (दारुणि गन्धो यस्याः) में तनु ___ -दारिका हृदयदारिका पितुः- छोरी, पुत्री, वेश्या. ___ थी.31' नामर्नु सुगंधी द्रव्य... दारिकादान न. (दारिकाया दानम्) अन्याहान. दारुचिनी (स्त्री.), दारुचीर्णक (न.), दारुसिता स्री. दारित त्रि. (दार्यते स्म. दृ+णिच्+क्त) २०३८, ३3८., (दारुणि सितेव) त४ -उक्ता दारुसिता साद्वी तिक्ता विहारे८. -ततः सुदर्शनो राजा गदया दारितोऽभवत् चानिल-पित्तहत् । सुरभिः शुक्रला बल्या -कालिकापु० ९० अ० ।
मुखशोषतृषापहा-भावप्र० । दारिद्र्य न. (दरिद्रस्य भावः ष्यञ्) हरिद्रता -दारिद्र्यदोषो दारुज त्रि. (दारुणो जायते जन्+ड) 453thiथी.
गुणराशिनाशी-सुभा० । हरिद्रय, 140 -प्रणीय उत्पन्न यना२- आसनं प्रथमं दद्यात् पौष्पं दारुजमेव दारिद्रयदरिद्रतां नृपः-नै० १।१५। -दारिद्र्यान्मरणाद् वा-कालिकापु० ६७अ० । (.) मे तनुं वाहिन, वा मरणं मम रोचते न दारिद्र्यम् । अल्पक्लेशं वाध.
मरणं दारिद्र्यमनन्तकं दुःखम्-मृच्छकटिके १. अङ्के । दारुण पुं. (दारयति भीषयते चित्तं, दृ-भये+णिच्+उनन्) दारिन् पुं. (दार+इन्) पति, घel, स्वामी, घी स्त्रीओ यित्रानु उ, भयान, २स, विष्णु -सुधन्वा કરવી એવા મતને માનનારો.
खण्डपरशुर्दारुणो द्रविणप्रदः-महा० १३।१४९७४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org