________________
दामोदर-दारक शब्दरत्नमहोदधिः।
१०४९ दामोदर पुं. (दाम्ना बन्धनसाधनेन उदरे बद्धः) श्री. त, 6द्धत. भाषL. (त्रि. ददातीति. दा+ण युक्)
-स च तेनैव नाम्ना तु कृष्णो वै दामबन्धनात् । गोष्ठे छान. आपनर, ह -रहसि रमते प्रीत्या दायं दामोदर इति गोपीभिः परिगीयते -हरिवंशे ६३।२६।। ददात्यनुवर्तते-मा० ३।२। uluमनी में भूति, वर्धमानपुरनी सेनो पानी | दायक त्रि. (ददातीति दा दाने+ण्वुल) हान. १२८२
ॐ ॐरी, वि, श्भीर नो . २५%- गति आपन॥२. (त्रि. द्यति दो खण्डने+ण्वुल्) उन. प्रवीरसुलभा तस्मिन् सुक्षत्रिये गते । श्रीमान् दामोदरो ४२॥२. (पुं. दायेन धनेन कायति, के+क) वारस.. नाम त तत्सनरभूत क्षितिम-राजत० ११६४। (पं. दमः । दायबन्ध पं. (दाये बन्धः) मा वारसानी हार. बहिरिन्द्रियनिग्रहः तज्जन्यो दामः तस्येदमित्यण, दायभाग, दायविभाग पुं. (दायस्य भागः विभागश्च) ऋ+अप गुणे अरः, दामः दमसाधकः उत् उत्कृष्टः વારસાનો ભાગ, વારસાની વહેંચણી. अरः साक्षात्काररूपावगतिर्यस्य अथवाऽभिषेककाले | दायाद पं. (दायं विभजनीयधनमादत्ते, आ+दा+क कण्ठाल्लम्बमानं पुष्पदाम उदरे यस्य) गत दायं अत्ति, अद्+अण, उपपदसमासो वा) पारसी ઉત્સર્પિણીમાં થઈ ગયેલ એક તીર્થંકર.
नार, -पुमान् दायादोऽदायादा स्री-निरु० दामोष्णीष (पं.) गोत्र व्यावत: प्रव२ बिनो मेड याज्ञ० २।११८ । वारस., पुत्र, Cial Aथवा पासेना प्र.स.२.
સંબંધવાળા ગોત્રજ બંધુ, સમાનોદક, સપિંડ. दाम्पत्य न. (दम्पत्योरिदं पत्यन्तत्वात् यक्) ६म्पती (त्रि. दायस्य+आदः ग्राहकः) हायमागनेड સંબંધી, ધણી-ધણિયાણીની અન્યોન્ય પ્રીતિ.
કરવાવાળો, દાયભાગના અધિકારવાળો. दाम्भिक त्रि. (दम्भेन धर्मं चरति ठक्) ४. दायादव (पुं. ब. व.) वारसो सेना२, वारस., वारसाना पापरोग्यभिशस्तश्च दाम्भिको रसविक्रयी-मनु० ३।१५९। | भागीहा२ मधव, गोत्र वगेरे.
isी, ढी, भवाणु. (पुं. दम्भेन चरतीति) | दायादवत् त्रि. (दायाद+मतुप्) वारसावाणु (पुं.) બગલો પક્ષી.
पिता, पा(अव्य. तुल्यार्थे वत्) या वो, दाम्भिकी स्त्री. (दाम्भिक+ङीष्) पी.
पिताठेवो. दाम्य त्रि. (दम्+ण्यत्) वश ४२वा योग्य, माशा २॥ दायादा, दायादी स्त्री. (दायाद+टाप्/दायं आदत्ते+डीए) योग्य.
स्त्री, उन्या -'पुमान् दायादो दायादा स्त्री' दायाद्यपि। दाय् (दाने, भ्वा. आत्म. सक. सेट-दायते) ॥५j, दायाद्य न. (दायादस्य भावः ष्यञ्) वारस५j, सापंपj. हे, हान. ४२j.
दायापवर्तन न. (दायस्य अपवर्त्तनम्) वारसानी समाव, दाय पुं. (दीयते इति, दा-दाने+कर्मणि घञ्+युक्) ____ वारसान न हो . વિવાહ કાલે કન્યાને પહેરામણીમાં અપાતું ધન, જમાઈ | दायित त्रि. (दायं दानं करोति, दाय+णिच्+कर्मणि વગેરેને તેના સસરા તરફથી અપાતી પહેરામણી, __ क्त) हान ४२८, सापेस- दापितः इत्यमरटीकायाम्। વ્રત અને ભિક્ષા વગેરેમાં બ્રાહ્મણોને અપાતું દાન दार पुं. ब. व. (दारयति भ्रातृन् दृ+णिच्+कर्तरि अच् द्रव्य -यज्ञार्थं राजभिर्दत्तं महान्तं धनसञ्चयम्- णिलोपश्च) माया, पत्नी -आपदर्थे धनं रक्षेत् दारान् कन्यादानकाले जामात्र्यादिभ्यो व्रतभिक्षादौ यद द्रव्यं रक्षेद् धनैरपि । आत्मानं सततं रक्षेत् दारैरपि दीयते तत्-महा० २।५१।१। विमा ४२वायोग्य धनैरपि-महा० १।१५९।२७। -अप्येकामात्मनो दारां
हाहार्नु धन-हायभा, वारसी. -'दायादाजीवतो नृणां स्वत्वग्रहो यतः-भाग०७।१४।११। -एते वयममी राजवर्चसाद् गृह्णतो धनम् /दायं वापहनुवानस्य दाराः कन्येयं कुलजीवितम्-कुमा० ६६३। ५२ दी. क्वाचौर्यव्यसनं शुचि' -सागरधर्मामृते । (पुं. दा- स्त्री. (पुं. दृ+करणे घञ्) में 1.5२र्नु औषध. दाने+भावे घञ्+युक्) धन -अनपत्यस्य पुत्रस्य (पुं. दृ+भावे घञ्) यी२j, शी नing, वि.६८२४५. माता दायमवाप्नुयात् -मनु० ९।२१७ । स्थान. (पुं. | दारक पुं. (दृ+ण्वुल्) बाछो , नाव२र्नु अय्यु, दीङ-क्षये भावे घ युक) क्षय, स्थान. सय. (पं. | विशुनो साथि, २॥मानो हु२, पुत्र. (पुं. द्वि. दो-खण्डने+भावे घञ् युक्) उन, तोछडं पोस ब. दृ+ण्वुल) पुत्र भने पुत्री, यी नमनार, 31
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org