________________
१०४१
छ.
दशवाजिन्-दशानन]
शब्दरत्नमहोदधिः। दशवाजिन्, दशश्वेतवाजिन् पुं. (दश वाजिनो रथे । स्युर्दशाः प्रकमेण- अलङ्कारशास्त्रम् । (स्त्री. जै. प्रा. यस्य/दश श्वेतवाजिनो रथे यस्य) यंद्र.
दसा) ६२५.१२॥ अघिt२anj मे. सि. सूत्र' दशवार्षिक त्रि. (दशसु वर्षेषु भवः ठञ् उत्तरपदवृद्धिश्च) સૂતર અથવા ઊનના નાના ને પાતળા દોરા, દશા, ६२ वर्ष , ६२ वर्षमा थना२.
-नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण - दशविध त्रि. (दश विधाः प्रकाराः यस्य) ६२ ५.८२. मेघ० १०९। स्थिति, अवस्था, आस.२, गोट - दशवीर न. (दश वीरा यत्र) ते. नामर्नु मे सत्र. रक्ताङ्कुशं पवनलोलदशं वहन्ती-मृच्छ० १।२०। दशवज (पुं.) ते नाम से प्रेषि..
दशाकर्ष, दशाकर्षिन् पुं. (दशाया तैलादिकं आकर्षति, दशशत न. (दशगुणितं शतम्) मे. २, .3 %0२नी आ+कृष्+अच्/आ+कृष्+णिनि) ही५, ही.. संन्या .
(पुं. ब. व.) वस्त्रनो छेडी-उना२. दशशतरश्मि पुं. (दशशतं सहस्रं रश्मयो यस्य) सूर्य.. दशाक्षर त्रि. (दश अक्षराणि यत्र मन्त्रभेदे) ६. दशशताघ्रि स्त्री. (दशशतमज्रयो यस्याः) शतभूली, अक्षरवागो मे मन्त्रमेह- दशानामपि तत्त्वानां साक्षी શતાવરી નામની વનસ્પતિ.
वेत्ता तथाक्षरम् । दशाक्षर इति ख्यातो मन्त्रराजः दशसप्ता स्त्री. (दश च सप्त चास्यां विष्टुतौ) सामवहना
परात्परः ।। गौतमीयतन्त्रे २. अ० ।। (न. दश અમુક એક ભાગ.
अक्षराणि यत्र पादे) ६श अक्षरन पति. नामनी दशसहस्र, दशसाहस्र न. (दशगुणितं सहस्रं/दशगुणितं सहस्रं प्रमाणमस्य अण् उत्तरपदवृद्धिः) ६२ ७२,
दशाकल्पव्यवहार पुं. (जै. प्रा. दसाकप्पववहार) દશ હજારના પ્રમાણવાળું.
'शाश्रुतघनश, scseu'
न अने, 'व्यवहारदशसाहस्त्रिक त्रि. (दश सहस्राणां प्रमाणम अण ठञ
સૂત્ર'નાં દશ અધ્યયન-સર્વે મળીને છવ્વીસ અધ્યયન. उत्तरपदवृद्धिः) ६२ २ना प्रभानो भावगेरे.
दशाकल्पव्यवहारधर पुं. (जै. प्रा. दसाकप्यववहारधर) दशस्य (दशं दानमिच्छति नामधातु पर. अक. सेट
'६२॥श्रुत', 'मृत्यल्प' भने, 'व्यवहारसूत्र'ना धरना२. दशस्यति, दश्+यक्+सुक् च) हाननी. २७॥ ४२वी.
दशाक्षरी स्त्री. (दशाक्षर+ अर्शादिभ्योऽच्+ङीष्)
तन्त्रशास्त्र प्रसिद्ध मे मन्त्र -एषा दशाक्षरी विद्या दशहरा स्त्री. (दश पापानि हरति. ह+ट+टाप्) full
सर्वसम्पत्प्रदायिनी' -तन्त्रसारे । ४महिवस, 6 शुद्ध ६शम -ज्येष्ठस्य शुक्लदशमी संवत्सरमुखी स्मृता-ब्रह्मपुराणवैवर्तयोः ।
दशाङ्गधूप (पुं.) त्रिदोषनो नारा ४२नारी . तनो दशा स्री. (दंश्+अङ् ततष्टाप् न लोपः, वस्रान्ते बहुवचनान्तोऽयं शब्दः) वस्त्रनाको छेनु सूत२
दशाङ्गुल न. (दश अङगुलय इव फलत्वगुपरि सन्त्यस्य वसनस्य दशा ग्राह्या शूद्रोत्कृष्टवेदने -मनु० ३।४४।
अच्) 6५२६ मागणीओ.वी. २४ावाणु ५२ब्य' બાળ, તરુણ કે વૃદ્ધ એવી જિંદગીની હાલત કે સ્થિતિ,
(त्रि. दश अगुलयः परिमाणमस्य तद्धितार्थद्विगोः दीवानी 42-हीव.2- अहमस्य दशेव पश्य
टञ् लुक् समासान्तोऽच् च) ६२ मांग प्रमान, मामविषह्यव्यसनेन धूमिताम् -कुमा० ४।३० । मन
६२गणन. -नामजातिग्रहं त्वेषामभिद्रोहेण कुर्वतः । ચિત્ત, જન્મકાળથી માંડીને ગણિત વડે સમજાયેલો
निःक्षेपोऽयमयः शकुवलन्नास्ये दशाङ्गुल:પ્રાણીનો આયુષનો સમય, તેમાં પ્રાણીને સુખદુઃખ
मनु० ८।२७१। વગેરે ભોગવવા થયેલા ગ્રહનો વિભાગ, હાલત -
दशाधिपति पुं. (दशायाः अधिपतिः) सूर्य वगैरे. ६शाना आपदि येनोपकृतं येन च हसितं दशासु विषमासु
पति, मा६८२. पञ्च० १।३८१। स्थिति, समत. ६२. सवस्थामा -
दशानन पुं. (दश आननानि यस्य) राव।. (न. दश चक्षुरागस्तदनु मनसः सङ्गतिर्भावना च व्यावृत्तिः आननानि) ४१ भुज -युष्मत्कृते खञ्जनगञ्जनाक्षि ! स्यात् तदनु विषयग्रामतश्चेतसोऽपि । निद्राच्छेदस्तदनु शिरो मदीयं यदि याति यातु । लूनानि नूनं तनुता निस्तपत्वं ततोऽनून्मादो मूर्छा तदनु मरणं जनकात्मजार्थे दशाननेनापि दशाननानि-उद्भटः ।
५५.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org