________________
१०४०
दशमी स्त्री. ( दशम + ङीप् ) तिथि शुभ -विद्याविनोदी धनपुत्रयुक्तः प्रलम्बकण्ठो मदनाधिक श्रीः । उदारचित्तः सुमना दयालुः प्रसूतिकाले शमी यदि स्यात्-कोष्ठीप्रदीपे । मनी छल्ली अवस्था, मनुष्यना આયુષ્યના સો વર્ષ પૈકી છેલ્લાં દશ વર્ષ, दशमीगत त्रि. (दशमी गतः) अत्यंत वृद्ध, नेवुं वर्षथी
शब्दरत्नमहोदधिः ।
ઉપરની અવસ્થાવાળું, ઘણું જૂનું, ઘણું ઘરડું. दशमस्थ त्रि. (दशम्यां अवस्थायां तिष्ठतीति स्था+क)
અત્યંત વૃદ્ધ, નેવુંથી તે સો વર્ષની અંદરનું, કામની છેલ્લી અવસ્થાને પામેલ.
दशमुख पुं. (दश मुखानि यस्य) रावा - दशमुखमौलिबलिं रमणीयम् - गीतगो० १ ११ ।
दशमुखरिपु, दशमुखान्तक पुं. ( दशमुखस्य रिपुः / दशमुखस्यान्तकः) रामचंद्र, राम
दशमुखा स्त्री. (दश मुखानि यस्य) ६श भुजवाणी हेवी -नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकाम्' - दुर्गासप्तशत्याम् /
दशमूत्रक न. ( दशानां मूत्राणां समाहारः) हश प्रहारना મૂત્ર -ગાયનું, ભેંસનું, બકરીનું, ઘેટીનું, હાથીનું, ગધેડીનું, भृगसीनुं, मनुष्यनुं, स्त्रीनुं, घोडीनुं - हस्तिमहिषोष्ट्रगवाजमेषाश्वगर्दभ मानुषमानुषीणां दशानां मूत्रम् । - राजनिघण्टः ।
दशमूल न. (दशसंख्यकानां मूलानां समाहारः, पात्रादित्वान्न ङीष् ) ६श भूलनी समुदाय, छशभूस खेडठा दुरी बिल्वश्योणाकगम्भारीपाटलागणिકરેલું ઔષધ कारिकाः । दीपनं कफवातघ्नं पञ्चमूलमिदं महत् । । शालिपर्णीपृश्निपर्णी बृहतीद्वयगोक्षुरम् । वातपित्तहरं वृष्यं कनीयः पञ्चमूलकम् । उभयं दशमूलं तु सन्निपातज्वरापहम्' -सुखबोधे । दसमृलघृत (न.) वैद्यशास्त्र प्रसिद्ध श्वरनाश श મૂલાદિ વડે પકાવેલ એક પ્રકારનું ઘી, તંત્રશાસ્ત્ર પ્રસિદ્ધ કાસ (ઉધરસ) વિનાશક એક પ્રકારનું ઘી 'दशमूलीरसे सर्पिः सक्षीरे पञ्चकोलकैः । सक्षारैः हन्ति तत्पूर्वं ज्वरकासाग्निमन्दताम् चक्रदत्ते । 'दशमूलीकषायेण भार्गीकल्कं पचेत् घृतम् । दक्षतित्तिरिनिर्यूहे तत्परं वातकासनुत्' - तन्त्रशास्त्रे । दशमूलतैल (न.) वैद्यशास्त्र प्रसिद्ध बडेरापशानुं नाश એક પ્રકારનું દશમૂલ આદિ ઔષધિથી પકાવેલ તેલ. दशमूलषट्पलघृत, दशमूलाद्यघृत (न.) वैद्यशास्त्र પ્રસિદ્ધ ઔષધરૂપ એક ઘી.
Jain Education International
[ दशमी - दशलक्षणक
दशयोग पुं. ( दशानामङ्गानां योगः ) विवाह वगेरेमां ત્યાજ્ય જ્યોતિષ પ્રસિદ્ધ એક યોગ. दशयोगभङ्ग पुं. (दशयोगस्य भङ्गः ) संस्कार अर्ममां નક્ષત્રવેધવિશેષ. આ નક્ષત્ર વેધને ખજુરવેધ’ પણ @ छे - 'तिथ्यङ्गवेदेकदशोनविंशमैकादशाष्टादशविंशसंख्याः । इष्टोडना सूर्य्ययुतोडना च योगादभूच्चेद्दयोगभङ्गः ' - ज्योतिस्तत्त्वे ।
दशरथ पुं. (दशसु दिक्षु गतो रथो यस्य) सूर्यवंशी खेड राम, श्रीरामचंद्रना पिता. (पुं. जै. प्रा. दसरह) यासु अवसर्पिशीना आमा, जगदेव तथा વાસુદેવ, એ નામના ચાલુ અવસર્પિણીના ૯મા કુલકર, એક કુમારનું નામ, ‘વહ્લિદશા' સૂત્રના પ્રથમ અધ્યયનનું
नाम.
दशरथतनय, दशरथतनुज, दशरथतुक्, दशरथतोक,
दशरथपुत्र, दशरथसुत, दशरथसूनु, दशरथात्मज पुं. (दशरथस्य तनयः-तनुजः- तुक्- तोकः पुत्रः सुतःसूनुः - आत्मजः ) रामचंद्र, राम. दशरथललना स्त्री. (दशरथस्य ललना) ६शरथ राभनी स्त्री-पत्नी.
दशरथललिता स्त्री. (दशरथेन ललिता अश्विन भासनी કૃષ્ણ ચતુર્થી.
दशरश्मिशत पुं. (दश रश्मिशतान्यस्य) सूर्य, खडडानुं
313.
दशरात्र पुं. (दशभिः रात्रिभिः निर्वृत्तः ) ६ हिवस साध्य खेड यश. (न. दशानां रात्रीणां समाहारः ) દશરાતનો સમુદાય.
दशरूपक न. ( दश रूपकाणि दृश्यकाव्यानि प्रतिपाद्यत्वेनसन्त्यत्र) नाटअहि लक्षणप्रतिपा६६ સાહિત્યપ્રસિદ્ધ એક ગ્રન્થ.
दशरूपभृत् पुं. (दशरूपं बिभर्ति, भृ+क्विप् तुगागमश्च) विष्णु.
दशलक्षण न. ( दशानां लक्षणानां समाहारः ) ६श लक्षणी, દશ લક્ષણનો સમુદાય.
दशलक्षणक पुं. (जै. दशलक्षणान्यस्य कप्) ६८. सक्षशवाजी धर्म - 'उत्तमक्षमामार्दवार्जवसत्यशौचसंयमतपस्त्यागाकिञ्चन्यब्रह्मचर्याणि धर्मः' तत्त्वार्थाधिगमे । धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः । धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम्' ।। मनु० ।
For Private & Personal Use Only
www.jainelibrary.org