________________
दण्डनीयता-दण्डविकल्प ]
दण्डनीयता स्त्री, दण्डनीयत्व न. ( दण्डनीयस्य भावः तल्-त्व) ६३ ४२वा योग्यपशु, दंडवासाय यशुदण्डनेतृ पुं. (दण्डं नयति नी + तृच् ) शुभ, यम, नाय. दण्डनेतृता स्त्री, दण्डनेतृत्व न. ( दण्डनेतुर्भाव तल्
त्व) हेडनायय, रामपशु, यमपशु. दण्डप पुं. ( दण्डेन पाति पा+क) ६उपास, राभ
शब्दरत्नमहोदधिः ।
शुभ.
दण्डपांशुल पुं. (दण्डेन यष्टिधारणेन पांशुलः नीचः ) पहरेगीर, थोडीहार, द्वारपाल
दण्डपाणि पुं. (दण्डः पाणौ यस्य) यम, शुभ, छडीहार भेना हाथमां साडडी डे ६३ होय ते - परीक्षितैवमादिष्टः स कलिर्जातवेपथुः तमुद्यतासिमाहेदं दण्डपाणिमिवोद्यतम् - भाग० १।१७ | ३५ | शिवनी खेड गए ભૈરવનો ભેદ.
दण्डपात पुं. ( दण्डस्य पातः) ६उनुं पडवु, साडडीनो प्रहार.
दण्डपातिन् त्रि. ( दण्डं पातयति दण्ड + पत् + णिनि )
દંડ ક૨ના૨-શિક્ષા કરનાર, લાકડીઓનો પ્રહાર કરનાર. दण्डपारुष्य न. (दण्डेन देहेन पारुष्यम् दण्ड्यतेऽनेनेति दण्डो देहस्तेन यत् पारुष्यमिति) तीक्ष्राउ, सप्त સજા, દંડશાસ્ત્ર વિરોધ, તે નામનો એક વ્યવહાર વિષય, સપ્ત વ્યસનમાંથી રાજાઓનું એક व्यसनविशेष विवाद्यान्तर्गत खेड विवाह- अष्टादशविवादान्तर्गतो विवादविशेषः । अत ऊर्ध्वं प्रवक्ष्यामि दण्डपारुष्यनिर्णयम्- मनु० ८।२७८ । दण्डपाल, दण्डपालक पुं. (दण्डं दहं पालयति भक्षणात्, पालि + अण् अथवा दण्डेन पालयति, पालि+अच् दण्डपाल + कन्) खेड भतनुं भत्स्य, द्वारपास दण्डपाशिक (पुं.) siसीओ हेवानुं अम डरनारी पुरुष. दण्डपिङ्गलक पुं. (दण्ड: देहः पिङ्गलो यत्र ) उत्तरमा
આવેલો તે નામે એક દેશ, જ્યાં શરીર પીળું થઈ भय छे.
दण्डप्रणयन न. (दण्ड+प्र+नी+ ल्युट् ) ६उवु, ६३ ५२वी, सभ अरवी, शासन . दण्डबल (न.) सैन्य जण.
दण्डबाहु पुं. (दण्ड इव बाहुरस्य) अर्तिऽस्वामीनो खेड अनुयर जाडुवा, दंड ठेवा जाडुवामुं. दण्डभीति स्त्री. ( दण्डस्य भीतिः) उनो लय.
Jain Education International
નામનો (त्रि.) डाडार
१०२३
दण्डभृत् पुं. (दण्डं यष्टिं लोकदमनं वा बिभर्ति भृ+क्विप्) राभ, यम, भार. (त्रि. दंड बिभर्तीति) લાકડી ધારણ કરનાર.
दण्डमत्स्य पुं. (गण्ड इव मत्स्यः) खेड भतनुं भाछसुं. दण्डमान (ण) व पुं. ( दण्डप्रधानो मान (ण) वः) ६३
પ્રધાન મનુષ્ય, દંડ પ્રધાન બાલક, સંન્યાસી. दण्डमातङ्ग (पुं.) पिण्डतगर नामनी वनस्पति. दण्डमथ पुं. ( दण्डाकारो माथः पन्थाः ) प्रधानमार्ग, सरीयाम रस्तो, सीधो रस्तो. दण्डमाथिक त्रि. ( दण्डमाथं धावति ठक्) प्रधान भार्ग ઉપર દોડનાર, સરીયામ રસ્તા ઉપર દોડનાર. दण्डमुद्रा स्त्री. ( दण्डाकारा मुद्रा ) तंत्रशास्त्र प्रसिद्ध खेड मुद्रा.
zusun fa. (cusufa zug+a1q) E3g, E3 sej, सभ रतु, शासन अस्तु.
दण्डयात्रा स्त्री. ( दण्डार्थं शत्रुदमनार्थं दण्डा प्रकाण्डा वा यात्रा) शत्रुने शिक्षा ४२वा माटे प्रयास, राभने હરાવવા માટે કરેલી કૂચ, દિગ્વિજય મોટા દબદબા સહિત હજારો માણસો સહિત ચાલવું તે, વરઘોડો. दण्डयाम पुं. ( दण्डेन यच्छति दण्डे यामोऽस्येति वा
यम्+घञ्) शुभ, यम, हिवस, अगस्त्यमुनि... दण्डयोग पुं. (दण्डस्य योगः ) हंडवानी योग, शिक्षानी संयोग.
दण्डरी सत्री. ( दण्डं तदाकारं राति रा + क + ङीष्) ते નામનું એક વૃક્ષ.
दण्डलेश पुं. ( दण्डस्य लेशः) थोडी दंड, थोडी शिक्षा.. दण्डवत् त्रि. (दण्ड + मतुप् मस्य वः) हउवाणुं, हाथभां साडडीवाणुं, सैन्यवाणु (अव्य. दण्डेन तुल्यं तेन तुल्यं क्रिया चेत्तद्वति) दंड ठेवु, शिक्षा ठेवु, साष्टांग
નમસ્કાર.
दण्डवादिन् पुं. ( दण्डेन वदति, दण्ड + वद् + णिनि)
द्वारपाण, न्यायाधीश, सेनापति, दंड वडे जीभने लय पभाउनार (त्रि.) ६एड वडे जोसनार. दण्डवालधि पुं. (दण्ड इव वालधिर्यस्य) हाथी, हस्ती. दण्डवासिन् पुं. (दण्डे दण्डनिमित्तं वसति द्वारदेशे वस्+ णिनि) द्वारपाल, खेड गामने हंडवामां अधिकारी, झे४हार. दण्डविकल्प पुं. ( दण्डे विकल्पः ) शिक्षामां भतलेह, શાસન કરવામાં ભ્રાન્તિ.
For Private & Personal Use Only
www.jainelibrary.org