________________
१०२२
शब्दरत्नमहोदधिः।
[दण्ड-दण्डनीय
COLL
दण्ड पुं. न. (दण्डयति अनेन दण्ड+घञ्) Cust, | दण्डग्राह त्रि. (दण्डं गृह्णाति, ग्रह + अण्) ६७ धार
usी, १७. (पुं. दण्ड्+घञ् अच् वा) ६३, ६- १२नार. राज्यं स्वहस्तधृतदण्डमिवातपत्रम्-श० ५।६। -पततु | दण्डघ्न त्रि. (दण्डेन हन्ति, हन्+क) 41.55lथी. म॥२॥२, शिरस्यकाण्डे यमदण्ड इवैष भुजः-मा० ५।३१। - 3थी. भारना२. विना दण्डं कथं राज्यं करोति जनकः किल । धर्मे दण्डढक्का स्त्री. (दण्डताड्यमाना ढक्का) iउिया. न वर्तते लोको दण्डश्चे न भवेद् यदि-
वायत मोहनाई देवीभाग० १।१७।३। यम.१४, सैन्य, सेनानी. मास- दण्डताम्री स्त्री. (दण्डताड्यमाना ताम्री) में तनु सेना, ४७व्यूह, या२. डायनो में. ६३, २405, you.,
वाहित्र-स.२ बानी घटि. घो, ते. नामनी सूर्यनो में. से.व., -अमिमान,
दण्डदास पुं. (दण्डेन कृतो दासः) गुदाम, १३ माटे ઝાડનું ડાળું, તાબે કરવું, ઘટિકાત્મક સમય, સીધા | यारी ना२. ઊભું થવું, ઇક્વાકુ રાજાનો પુત્ર, ગ્રહ, ધ્વજ વગેરેની
दण्डधर पुं. (दण्डस्य धरः धर्+अच्) संन्यासी, कुंभार, ६il, था. मात्मा ६१य तेवी मन, वयन, यानी.
स-यम२।४, २0%1- बलनिषूदन-मर्थपतिं च तं श्रमनुदं अशुभ प्रवृत्ति- वाग्दण्डोऽथ मनोदण्डः कायदण्ड
मनुदण्डधरान्वयम्-रघु० ९।२। (त्रि. दण्डस्य घर: स्तथैव च-मनु० १२।१०। 1530 मारे
घर्+अच्) ६ घा२५ ४२नार, शिक्षा २ना२, ६३ કેવલિસમુદ્દાત વખતે આત્માના દંડકાર પ્રદેશ
धार। ४२वानी ठेनो अविडार छ -अहं दण्डधरो વિસ્તારવા તે, પાણી ગરમ કરતા પાણીમાં ઉકાળો
राजा प्रजानामिव योजितः - भाग० ४।२१।२२। આવે તે, દેડરત્ન-ચક્રવર્તીનાં ચૌદ રત્નમાંનું એક.
ધ્વજની કાઠી ધારણ કરનાર, दण्डक पुं. (दण्ड+स्वार्थे अल्पार्थे वा कन्) ते. नाम.नो.
दण्डधार दण्डधारक त्रि. (दण्डं धरति धृ+अण्/ એક છન્દ જેમાં સત્તાવીસથી બસો અક્ષર આવે છે,
त्रि. दण्डधार कन्) यम, २0%1, 3, ते नामे थे. નાની લાકડી, ધ્વજાની લાકડી, ઈક્વાકુ રાજાનો એક
२८% -अह दण्डधार इति ख्यातः सोऽभवन्मनुजेश्वर पुत्र- प्राप्तानि दुःखान्यपि दण्डकेष्वपि-रघु० १४ ।२५ । हुँउ नये. अरेस में सन्निवेश (गड)- तत्रागमनमेकाग्रो
-महा-भा० १।६७।९७ । धृतराष्ट्रनो मे. पुत्र. (त्रि.)
લાકડી ધારણ કરનાર, શિક્ષા કરનાર. दण्डकान् प्रविवेश ह-रामा० १।१।४०। (पुं. जै. प्रा.
दण्डधारण न. (दण्डस्य धारणम्, दण्ड+5+अण+ दंदक, दंडग, दंडय वा) वीछीन. sieो, न.२.६. वगैरे
ल्युट) ६७ घा२४॥ ४२वो, संन्यास. अडा, शासन.. योवीस. १९४४, ४थन-वन, 'नमोत्थु' मा ५.6. दण्डकन्दक पुं. (दण्डः प्रकाण्डः कन्दोऽस्य कप्)
दण्डधारिन् त्रि. (दण्डं धारयति इनि) ४५७ धा२९॥
કરનાર, ધ્વજની કાઠી ધારણ કરનાર, દંડ કરવાનો ભૂમિકન્દ, दण्डका स्त्री., दण्डकारण्य न. (दण्ड+कन्+टाप/
જેને અધિકાર છે તે. दण्डका नामारण्यम्) १८२७य, नमहामने गडावरी
दण्डन न. (दण्ड्+ल्युट) uसन, स., ६७, 3. नही. वय्येनोविज्यात प्रदेश - क्वायोध्यायाः पुनरुपगमो
दण्डनायक . (दण्डं नयति नी+ण्वुल्) लेने दण्डकायां वने वः-उत्तर० २।१३- १५. । -मम सन्ना
કરવાનો અધિકાર છે એવો ન્યાયાધીશ વગેરે, રાજા, मतिः सीते ! नेतुं त्वां दण्डकावनम् । वसिष्यामीति
सेनापति, यम. सा त्वं मामनुयातुं सुनिश्चिता-रामा० २।३०।३९।।
दण्डनीति स्त्री. (दण्डो नीयतेऽनया नी+करणे क्तिन्) दण्डकाक पुं. (दण्डः यम इव कृष्णत्वात् काकः)
દંડની નીતિ, રાજ્યના શાસન માટે ડાદિની વ્યવસ્થા में तनो आगो -द्रोणकाक ।
शिक्षा- सानो नियम -दण्डेन नीयते चेदं दण्डं दण्डकाक पुं. (दण्डकाक+स्त्रियां जातित्वात् ङीष्) नयति वा पुनः । दण्डनीतिरिति ख्याता त्रील्लोकानએક જાતની કાગડી.
तिवर्तते-भरते । -दण्डनाद् गमनाद् वापि दण्डनीतिरिति दण्डगौरी (स्त्री.) ते नामानी. मे. अप्सरा.
स्मृता -देवीपु० ४५ अ० । अर्थशास्त्र.. दण्डग्रहण न. (दण्डस्य ग्रहणं यस्मिन्) संन्यासी. थj,
| दण्डनीय त्रि. (दण्डयितुं योग्यं दण्ड्+अनीयर) १ લાકડી, દંડ વગેરે લેવું તે કામ.
કરવા યોગ્ય, શિક્ષા કરવા યોગ્ય.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org