________________
१०२०
शब्दरत्नमहोदधिः।
[दक्षिणपूर्व-दक्षिणारण्य दक्षिणपूर्व त्रि., दक्षिणपूर्वा स्त्री. (दक्षिणस्याः पूर्वस्या | दक्षिणाज्योतिस् पुं. (दक्षिणस्यां ज्योतिरस्य) में तनो दिशोऽन्तराला दिक्) क्षिा पूर्वन, दक्षिा पूर्वमा ५.२. २३८, मानिए- अग्निपू.
दक्षिणात् अव्य. (दक्षिण+प्रथमापञ्चमीसप्तम्यर्थे आति) दक्षिणमानस (न.) याम मावडं ते नमर्नु . क्ष, क्षिथी, क्षमi.
तीर्थ. -'तस्य दक्षिणभागे तु तीर्थे दक्षिणमानसम्' - दक्षिणात्यय (पुं.) हक्षिणानु, क्षि शिम २उनाए. वायुपुराणे ।
दक्षिणान्तिका (स्त्री.) ते. नामनी में छह. दक्षिणमार्ग (पुं.) तंत्रशास्त्र प्रसिद्ध . माया२, दक्षिणापथ पुं. (दक्षिणा पन्थाः अच्) ते. नामनी में પિતૃયાન માર્ગ.
देश- अस्ति दक्षिणापथे विदर्भेषु पद्मपुरं नाम नगरम्दक्षिणसमुद्र पुं. (दक्षिणदिक्स्थः समुद्रः) क्षिमिi
मा० ११ આવેલ સમુદ્ર, લવણ સમુદ્ર.
| दक्षिणापथजन्मन् पुं. (दक्षिणापथे जन्म यस्य) क्षिuदक्षिणस्थ पुं. त्रि. (दक्षिणे भागे तिष्ठति स्था+क) પથ દેશમાં જન્મ પામેલ અંધક, પુલિન્દ, ગુહ, ભદ્રક સારથિ, દક્ષિણ ભાગમાં રહેલ, જમણી બાજુએ
वो३ ४ी. ति- दक्षिणापथजन्मानः सर्वे २८२.
नरवरान्ध्रकाः । गुहाः पुलिन्दाः शबरा चुचुका मद्रकैः दक्षिणा अव्य. (दक्षिणा+प्रथमापञ्चमीसप्तम्यर्थे आच्)
सह-महाभा० १२।२०७।२४।। દક્ષિણ, દક્ષિણ દિશા, દક્ષિણ દિશાથી, દક્ષિણમાં.
दक्षिणापर त्रि., दक्षिणापरा स्त्री. (दक्षिणायां परः/ (स्त्री. दक्षते दक्ष+इनन+टाप. दक्षिणस्यां. दिशि
दक्षिणाया अपराया दिशोऽन्तराला दिक्) यशपूर्ति दक्षिणा दिक् वा, दक्षिण+आच्) क्षिu El,
માટે દ્રવ્યદાન રૂપ દક્ષિણા આપવામાં તત્પર,
દક્ષિણ પશ્ચિમમાં રહેલ, નૈઋત્ય ખૂણો. ४७. पाटु -दिग् दक्षिणा गन्धवहं मुखेन
दक्षिणाप्रवण त्रि. (दक्षिणा दक्षिणस्यां प्रवणं निम्नम्) व्यलीकनिःश्वासमिवोत्ससर्ज-कुमा० ३।२५। तनामनी.
દક્ષિણ તરફ નીચું, દક્ષિણોન્મુખ દક્ષિણ દિશા તરફ A. Gulu.st, As 4णे३. भते. अपातुं हान.- पत्नी
गत भूमि-हेश वगैरे. सुदक्षिणेत्यासीदध्वरस्येव दक्षिणा-रघु० १।३१। प्रतिष्ठा
दक्षिणाप्रष्टि पुं. (दक्षिणा दक्षिणभागे प्रष्टिः -S४त.
प्र+अश्+क्तिच्) . घोामीमाथी. भी. माझे दक्षिणाकाल पुं. (दक्षिणायाः काल:) हक्षि देवानी
જોડવા યોગ્ય પુષ્ટ અંગવાળો કોઈ ઘોડો. समय-14.
दक्षिणाबन्ध पुं. (दक्षिणायां बन्धः अनुबन्धः) हक्षिuwi दक्षिणांसवणिन् पुं. (दक्षिणांसे दक्षिणस्कन्धे व्रणोऽस्त्यस्य
બંધ-અભિમાનપૂર્વક દક્ષિણા આપવી તે. इनि) भएमा 6५२ प्रवाj..
दक्षिणाभिमुख त्रि. (दक्षिणस्यामभि मुखं यस्य) क्षि. दक्षिणाग्नि पुं. (दक्षिणोऽग्निः) भनिन अनि
_દિશા તરફ મુખવાળું. पै... क्षिरानो मानिने 'अन्वाहार्यपचन' | दक्षिणामूर्ति, दक्षिणामूर्तिक त्रि. पुं. (दक्षिणाऽनुकूला પણ કહે છે, તે નામનો યજ્ઞીય અગ્નિ.
__मूर्तिरस्य/दक्षिणामूर्ति+वा कप्) शिवना. स. भर्ति. दक्षिणाग्र त्रि. (दक्षिणस्यामग्रमस्य) क्षिा मिi. | दक्षिणायन न. (दक्षिणा दक्षिणस्यां दक्षिणे गोले वाऽयनं
જેનો અગ્રભાગ છે તે, જેનો જમણી બાજુએ અગ્રભાગ रवे) सूर्यन क्षिu हम मन, सूर्य को३ હોય તેવો દર્ભ વગેરે.
उनी 58 47३ शियम गति- कर्कटावस्थिते दक्षिणाचल पं. (दक्षिणस्थितोऽचल:) भसयाय पर्वत.
भानौ दक्षिणायनमुच्यते -अमरः । 55 सं.न्तिथी. दक्षिणाचार पुं. (दक्षिणोऽप्रतिकूल आचारः) तंत्रशास्त्र મકર સંક્રાન્તિ સુધીનો કાળ, દક્ષિણાયન અભિમાની
प्रसिद्ध मे. भायार- स्वधर्मनिरतो भूत्वा पञ्चतत्त्वेन विता, क्षमा मां. २डेसो प्रा- दक्षिणस्थो यदा पूजयेत् । स एव दक्षिणाचारः शिवो भूत्वा शिवां प्राणस्तदा स्यादक्षिणायनम्-प्रयोगसारे । यजेत् -आचारभेदतन्त्रम् । (त्रि. दक्षिणस्यां चारो | दक्षिणारण्य न. (दक्षिणस्थमरण्यम्) (35॥२७५, ६क्षिानु गतिर्यस्य) क्षिEAL त२३ याना-ति. ४२॥२. १२५य.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org