________________
दकोदर-दक्षिणपश्चात् शब्दरत्नमहोदधिः।
१०१९ दकोदर पुं. (दकं जलस्फीतमुदरं यत्र जै. प्रा. दउदर | दक्षसावर्णि (पुं.) ते. ना. नवी मनु. दओदर) ४६२ रोग
दक्षसुत पुं. (दक्षस्य सुतः) हेव. दकोपपर पुं. (जै. प्रा. दगोववर) स३६ ओढनी में. | दक्षा ली. (दक्षते भारधारणे समर्था भवति td.
दक्ष्+अच्+टाप्) पृथ्वी-भूमि.. दक्ष (वृद्धौ शीघ्रार्थे च भ्वा. आ. अ. सेट-दक्षते) | दक्षाध्वर पुं. (दक्षस्य अध्वरः) ६क्षनी यश.
aaj, 645२वी. (गतौ वधे च भ्वा. आ. स. | दक्षाय्य पुं. (दक्षते दक्ष्+आय्यः) ।२७५६., oll५५६, सेट-दक्षते) ४j, j-4 5२al.
(त्रि. दक्ष् वृद्धौ दक्ष्+आय्यः) वृद्धि ५८उन८२, दक्ष पुं. (दक्षते दक्ष्+कर्तरि अच्) '६क्षसंडिता' २यन८२ वधारना२.
એક મનિ. મહાદેવનો પોઠિયો. એક જાતનું વક્ષ, | दक्षिण त्रि. (दक्षते दक्ष्न-इनन्) ५४२.४. ६२७नुस.२ मनि, महाव, ६क्षपति, यित्र वृक्ष, ५९ो. वतन॥२. स.२०, यतुर, आयुं, प्रभRLS. GUR, भाj, (त्रि. दक्ष+अच्) यतु२-होशियार -नाट्ये च दक्षा क्षिा हिशान -आददे नातिशीतोष्णो नभस्वानिव वयम-रत्ना० ११६। विद्वान, योग्य -मेरौ स्थिते दोग्धरि दक्षिणः -रघु० ४।८। (पुं.) साहित्यप्रसिद्ध मे. दोहदक्षे रघु० १२।११।
नाय -एषु त्वनेकमहिलासु समरागो दक्षिणः कथितःदक्षकन्या, दक्षजा, दक्षतनया. दक्षसता स्त्री. (दक्षस्य सा० द० ३१४०। भो भार, क्षिनि . (न.)
कन्या/दक्षाज्जायते जन्+ड/दक्षस्य तनया सुता च) તત્રશાસ્ત્રમાં કહેલ એક આચાર. દક્ષની પુત્રી, દુર્ગા દેવી દ્વાદશ આદિત્યની માતા दक्षिणकालिका पुं. सी. (दक्षिणा कालिका) ते. नामानी साहिति, अश्विनी.डि..
६क्षि लि.हेवी, diनि विता- दक्षिणे चामीवरं दक्षक्रतु पुं. (दक्षकृतः क्रतुः) ६क्षतिथे. ४२७ च त्रिजगदघहरे दक्षिणे कालिके च- तन्त्रसारः । यश.
पार्वती... दक्षक्रतुध्वंसिन्, दक्षयज्ञविनाशिन्, दक्षाध्वरध्वंसक, दक्षिणगोल पुं. (दक्षिणः गोल:) विषुवराथ. ४म.ए.
दक्षाध्वरध्वंसकृत्, दक्षाध्वरध्वंसकर्तृ पुं. (दक्षक्रतुं તરફ રહેલ તુલા વગેરે છ રાશિ. ध्वंसयति/ध्वंस्+णिच्+णिनि/दक्षयसस्य विनाशी/ | दक्षिणतस् अव्य. (दक्षिणा+तसिल्) ६क्षि हिमi, दक्षाध्वरं ध्वंसयति/ध्वंसं+णिच्+ण्वुल्/दक्षाध्वरस्य क्षिाथी, म माथ. ध्वंसं/करोतीति कृ+क्विप्+तुगागमश्च/दक्षाध्वरस्य दक्षिणतस्कपई त्रि. (दक्षिणतः कप: चूठा यस्य)
ध्वंसकर्ता) मडाव, महावनी अनुयर वीरभद्र. જમણી તરફ શિખાવાળું. दक्षजानाथ, दक्षजापति पुं. (दक्षजायाः नाथः, दक्षजायाः दक्षिणता स्त्री., दक्षिणत्व न. (दक्षिणस्य भावः तल. पति:) शिव, यन्द्र, पू२.
त्व) क्षिyj, जोशियारी, 3&५४, atनो. मे. दक्षणावत् त्रि. (दक्षणा+मतुप्) क्षिu ना२. दक्षता स्त्री., दक्षत्व न. (दक्षस्य भावः तल्-त्व) दक्षिणतीर न. (दक्षिणं तीरम्) नह. वगैरेनो क्षिाए। यतुरा, डोशियारी, 3९८५९..
તરફનો કાંઠો. दक्षपितृ पुं. (दक्षः दक्षप्रजापतिः पिता यस्य) ६६ | दक्षिणत्रा, दक्षिणदिक् स्त्री. (दक्षिण+वेदे त्रा/दक्षिणा
પ્રજાપતિ જેનો પિતા છે તે પ્રાણાભિમાની એક દેવ. ___ दिक्) क्षिर भार वगेरे, क्षिशि .. दक्षयज्ञ पुं. (दक्षस्य यज्ञः) ६६ प्रतिनी यश भां | दक्षिणपथ पुं. (दक्षिणः पन्थाः) . मार्ग, दक्षि શંકરનો ભાગ કલ્યો ન હતો.
દિશા, તે નામનો એક દેશ. दक्षयज्ञविनाशिनी स्त्री. (दक्षयज्ञस्य विनाशिनी) पार्वती, दक्षिणपर्वत पुं. (दक्षिणदिक्स्थः पर्वतः) मलयायत दुग हवा.
पर्वत. दक्षविहित त्रि. (दक्षेण विहितः) क्षे. ७३८.. दक्षिणपश्चात अव्य., दक्षिणपश्चिम त्रि.. दक्षिणपश्चिमा दक्षविहिता (स्री.) . .1२नी. nिst.
स्त्री. दक्षिणस्याः परायाश्च दिशोऽन्तराला दिक्) नैत्य दक्षस् न. (दक्ष+करणे असुन्) मा.
ખૂણો, દક્ષિણ પશ્ચિમમાં વર્તનાર-રહેનાર.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org