________________
९७४
तिष्ठद्धोमा स्त्री. ( तिष्ठता होमो यत्र) ते नामनो खेड
याग.
शब्दरत्नमहोदधिः ।
तिष्य, तिष्यक पुं. (तुष्यन्त्यस्मिन् तुष+क्यप् निपातनात् साधुः) पुष्य नक्षत्र, पोष महिनो. (न. त्विष् दीप्ती + यक्) वियुग- यदा सूर्यश्च चन्द्रश्च तथा तिष्य - बृहस्पती । एकराशौ समेष्यन्ति प्रवर्त्स्यति तदा कृतम् ।। (त्रि तिष्ये नक्षत्रे जातः अण् तस्य लुक्) पुष्य नक्षत्रमां मेस, मांगलिक, मांगल्य. तिष्यपुष्पा, तिष्यफला स्त्री. (तिष्ये पौषे पुष्पमस्याः
फलमस्याः) जजानुं झाड.
तिष्या स्त्री. (तिष्यः पौषमासः हेतुत्वेनास्त्यस्याः अच्) जांजणां धात्री कर्षकला तिष्या वयस्थामलकी शिवावैद्यकरत्नमालायाम् ।
तिसृधन्व न. ( तिसृभिरिषुभिर्युतं धन्व धनुः वेदे अच्) राजाथी युक्त धनुष - कृष्णायसं काललोहं रुक्मं तत् तीक्ष्णमन्यथा-वैद्यकरत्न० । तिहन् पुं. (तह् अर्दने+कनिन् ) ( रोग- तीक्ष्णश्चैव
मृदुश्चैव स्यात् कार्यं वीक्ष्य महीपतिः मनु० ७ । १४०। व्याधि, अंगर, योजा, धनुष, सद्भाव, सारी स्वभाव, ललाई.
तीक् (भ्वा. आत्मा. स. सेट्-तीकते) गमन ४j.
तीक्ष्ण न. (तिज् + वस्न दीर्घश्च) तीक्षण स्पर्श,
२,
पोसाह, युद्ध, भरा, शस्त्र, शीघ्र - उतावण, समुद्रनुं भीहु-सवरा, खंड-वृषण, यव्य वनस्पति, हरडोई धातु, आडानो रोग, क्षयनो रोग, नक्षत्र मंडन. (पुं.) योगी, ४वजार, घोणो हर्भ, डीन्दु वनस्पति. (त्रि.) उग्र, असह्य, उत्साहवाणुं, समभु, उपयोगी, તીક્ષ્ણતાવાળું, આત્મત્યાગી, આળસ વગરનું, સારી बुद्धिवाणु, गरम.
-
तीक्ष्णक पुं. ( तीक्ष्ण+कन्) धोना सरसव, वृषा-खंड. तीक्ष्णकण्टक पुं. ( तीक्ष्णः कण्टकोऽस्य) धंतूरी, जावण
Jain Education International
गोरियानुं आउ, बांस. (पुं. न. तीक्ष्णः कण्टकः) तीक्षण डांटो (त्रि. तीक्ष्णः कण्टकोऽस्य) तीक्ष अंटावा, डरोध वृक्ष. तीक्ष्णकन्द पुं. ( तीक्ष्णः कन्दो मूलमस्य) डुंगणी.. तीक्ष्णकर्मन् त्रि. ( तीक्ष्णं कर्माऽस्य) तीक्ष्ण अमरनार, तीव्र अभ डरनार (न. तीक्ष्णं कर्म) तीक्ष्ण आर्य, तीव्र अम.
[तिष्ठद्धोमा-तीक्ष्णशूक
तीक्ष्णकल्क पुं. ( तीक्ष्णः कल्कोऽस्य) तुंजरं वृक्ष. तीक्ष्णकान्ता स्त्री. ( तीक्ष्णा कान्ता) तारा देवी - उग्रतारा. तीक्ष्णगन्ध, तीक्ष्णगन्धक पुं. ( तीक्ष्णः गन्धोऽस्य तीक्ष्णगन्धः + कप्) सरगवानुं ती तुलसी, खेसथी, सोजान, डीन्हरं.
तीक्ष्णगन्धा स्त्री. ( तीक्ष्णः गन्धोऽस्याः ) १४, २६, अंधारियानं झाड उग्रा कुष्ठं तीक्ष्णगन्धा विडङ्ग श्रेष्ठं नित्यं चावपीडे करञ्जम्-सुश्रुते २४. अ० । भवन्ती वृक्ष, धोजी १४, नानी खेलथी. तीक्ष्णतण्डुला स्त्री. ( तीक्ष्णास्तण्डुला यस्याः) पीपर. तीक्ष्णतैल न. ( तीक्ष्णमुग्रं तैलं स्नेहो यस्य) थोरनुं क्षीर-दूध, राज, ६६३.
तीक्ष्णदंष्ट्र पुं. ( तीक्ष्णा दंष्ट्रास्य) वाघ. (त्रि. ) ( तीक्ष्णा दंष्ट्राऽस्य) तीक्षण छाढवाणुं.
तीक्ष्णदंष्ट्रा स्त्री. ( तीक्ष्णा दंष्ट्रा ) तीक्ष्ण घाढ. तीक्ष्णदंष्ट्री स्त्री. ( तीक्ष्णदंष्ट्र + स्त्रियां ङीप् ) वाघास. तीक्ष्णधार पुं. ( तीक्ष्णा धाराऽस्य) तरवार. तीक्ष्णपत्र पुं. ( तीक्ष्णानि पत्राण्यस्य) तुंजरं वृक्ष. (त्रि.) તીક્ષ્ણ પાંદડાવાળું.
तीक्ष्णपुष्प न. ( तीक्ष्णं पुष्पमस्य) सविंग, क०स० तीक्ष्ण डूस. (त्रि.) तीक्षण ईसवाणुं, डरडोई वृक्ष. तीक्ष्णपुष्पा स्त्री. ( तीक्ष्णपुष्प+टाप्) देवानुं आउ, तडी वृक्ष.
तीक्ष्णफल न. ( तीक्ष्णं फलम्) तीक्ष्ण जेवुं इज. (पुं. तीक्ष्णं फलमस्य) अथभीर घाला, तुंजरं वृक्ष. (त्रि.) तीक्ष्ण इजवाणुं.
तीक्ष्णमार्ग (पुं.) तलवार - सास्त्रिगराजिस्तीक्ष्णमार्गस्य मार्गः - शि० १८ | २० |
तीक्ष्णमूल पुं. ( तीक्ष्णं मूलमस्य) सरगवो. (न.) तीक्ष्ण
भूज. (त्रि. तीक्ष्णं मूलमस्य) तीक्ष्ण भूणियावाणुं. तीक्ष्णरश्मि पुं. ( तीक्ष्णा रश्मयोऽस्य) सूर्य, खडडानु
आउ, क०स० तीक्ष्णो द्विरा. (त्रि.) तीक्ष्ण द्विरएवानुं. तीक्ष्णरस पुं. ( तीक्ष्णो रसोऽस्य ) ४वजार, सुरोजार
क० स० तीक्ष्ण, सेवो रस (त्रि.) तीक्षण रसवाणुं. तीक्ष्णलौह पुं. ( तीक्ष्णः लोहः ) पोवाह. तीक्ष्णशूक पुं. ( तीक्ष्णः शूकोऽग्रमस्य ) ४५, यव. (त्रि.) તીક્ષ્ણ અગ્રભાગવાળું.
For Private & Personal Use Only
www.jainelibrary.org