________________
M२.
तिलन्तुद-तिष्ठद्गुप्रभृति] शब्दरत्नमहोदधिः।
९७३ तिलन्तुद पुं., तिलपर्णक त्रि. (तिलं तुदति तुद्+खश्+ | तिलान्न न. (तिलमिश्रितमन्नम्) तमिश्रित. मात्र, तसनी ___मुम्) घांधी-तबी, तर पीसना२.
___जय... तिलपर्ण न. (तेलस्येव पर्णमस्य तिलस्य पर्णं वा, तिलापत्या स्त्री. (तिलस्येव क्षुद्रं अपत्यं बीजमस्याः) तिलपर्ण- iस, २४तयंहन, तसना काउनु ५
में रक्तसारं तत् प्रवालफलं स्मृतम्- तिलित्स पुं. (तेलनं तिलिगतिस्तं त्सरति छद्मना गच्छति भावप्र० । (पुं. तिलस्य पर्णानीव पर्णान्यस्य) तसना त्सर+ड) ४२-सा५. आउन ५ibi dai vibiabf . - | तिलोत्तमा स्त्री.) ते. नामनी से अप्स२५ -तिलं तिलं श्रीवेष्ठवृक्षः ।
समानीय रत्नानां यद विनिर्मिता-महा० ११२१२।१७। तिलपर्णिका, तिलपर्णी स्त्री. (तिलपर्णी+कन्+टाप्/
तिलोदक न. (तिलमिश्रितं उदकं यत्र) तव भने ५.५ तिलस्येव पर्णान्यस्याः ङीप्) २७तयंहन-२di०४जी. - વડે પિતૃ વગેરેનું તર્પણ. वेत्राग्रं बृहतीवासाकुन्तली तिलतृपर्णिका-वाभटे । - तिलौदन पुं. न. (तिलमिश्रितः ओदनः) तसनीय.31, चित्रक स्तिलपर्णी च कफशोषहरो लघुः- सुश्रुते १।४६।
तमिश्रित योज-ततस्तिलौदनं भुक्त्वा पुनर्पनरधः તે નામે એક નદી.
शिराः-रामा० २१६९।१०। (तिलोदनम् -मेवो. 416 तिलपर्वत (पुं.) तिलशैल श६ मो.
५९. मणे छ.) तिलपिच्चट पुं. (तिलमिश्रितः पिच्चटः, -तिलवेजः)
तिल्पिज पुं. (तिल+पिज वेदे डिच्च) iझिया तसk તલપાપડી નામનું એક પકવાન્ન.
ઝાડ. તેલ વગેરે ન નીકળે એવા તલ. तिलपिञ्ज, तिलपेज पुं. (निष्फलस्तिलः तिलपिञ्जः,
तिल्य न. (तिलानां भवनं क्षेत्रम् यत्) म तर तिलपेजः) निष्क्षण से तलन, 3, iझियुं, तसर्नु
नी५७ : ते तर. (त्रि. तिलाय हितं यत्) काउ. तिलपुष्प, तिलपुष्पक पुं. (तिलस्येव पुष्पमस्य कप्)
તલના હિતનું ખાતર વગેરે, તલ સંબંધી.
तिल्ल (भ्वा. पर. सक. सेट-तिल्लति) मन ७२j___ तसर्नु स. प र्नु, (न.) तसचं इंस, ना. तिलभार (पुं.) ते. नामनी मे. .. तिलमय त्रि. (तिलस्य विकारः तिल+असंज्ञायां मयट)
तिल्व, तिल्वक पुं. (तिल्+वन्) वृक्ष, धो दोन daviथी. जनावर, तदनो वि.t२. (न. तिलविकारे
आ3, रातानिवृक्ष- तिल्वकस्य कषायण कल्कन संज्ञायां तु अण्) तसर्नु तर, तसियुं तेल.
च सशर्करः । सघृतः साधितो लेहः स च श्रेष्ठ तिलमयूर पुं., तिलमयूरी स्त्री. (तिलपुष्पचिह्नितः मयूरः।
विरेचनम्-चरके । तिलमयूरजातित्वात् स्त्रियां ङीप्) में तनो भार
तिल्विल (न.) हेवय४. स्थान. पक्षी, मे. प्र.51२- मयूरी-ढेल.
तिष्ठद्गु अव्य. (तिष्ठन्ति गावो यस्मिन् काले दोहाय) तिलमोदक पं. (तिलस्य मोदकः) तसनो पाहु.
गायो होडवानी समय- आतिष्ठद्गु जपन् सन्ध्यां तिलरस पुं. (तिलस्य रसः) तसियु तेस- तिलतैल
प्रकान्तामायतीगवम्-भट्टिः ४।१४ । श६ (मो.
| तिष्ठद्गुप्रभृति (न.) व्या७२९शास्त्र प्रसिद्ध मे. तिलशस् अव्य. (तिलं तिलं तत्परिमितं करोतीति शहए. स च यथा-तिष्ठद्गु, वहद्गु, आयतीगवम्,
मानार्थत्वात् वीप्सायां कारकार्थे शस) तर तर खलेयवम् खलेवसम्, लूनयवम्, लूयमानयवम्, જેવડું કરીને, તલ તલ જેવડું.
पूतयवम्, पूयमानयवम्, सहतयवम्, संह्यियमाणयवम् तिलशैल (पुं.) हान भाटे पर्वत३५. स्पेस. तसनी. दा. संहतवुसम्, संह्यियमाणवुसम्, समभूमि, समपदाति, तिलस्नेह पुं. (तिलस्य स्नेहः) तसर्नु तर, तिलतैल सुषमम्, विषमम्, दुःसमम्, निःसमम्, अपसमम्, શબ્દ જુઓ.
आयतीसमम्, प्रौढम्, पापसमम्, पुण्यसमम्, प्राहम्, तिलाङ्कितदल पुं. (तिलेनाङ्कितं दलमस्य) तैस5६ नामनी प्रस्थम्, प्रमृगम् प्रदक्षिणम्, अपरदक्षिणम्, सम्प्रति, વનસ્પતિ.
असम्प्रति, इच् प्रत्ययः समासान्तः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org