________________
९५० शब्दरत्नमहोदधिः।
तमिस्त्र-तरङ्गित तमिस्र न. (तमोऽस्त्यत्र तमिस्र-रात्रिराश्रयत्वेनास्त्यस्य | तमोमय पुं. (तमः प्रचुरम् तमस्+मयट) राडुड,
अच् वा) संघ२- एतत्तमालदलनीलतमं तमिस्रम्- डी. (त्रि.) संघ२मय, पुण्ण संघ.२वाणु गीत० ११। ठोध. (पुं. तमिस्राऽस्त्यस्य अच्) अंधारयु मशानभय, मशानथी भरपूर. પખવાડિયું.
तमोरूप न. (जै. प्रा. तमरूव) तम२४८य, स२९वर तमिस्त्रगुहा स्त्री. (जै. प्र. प्रा. तमिस्सगुहा) वैतढिय. સમુદ્રમાંથી અંધકારમય ધુમ્મસ ચઢે છે તે.
પર્વતની વચ્ચે પશ્ચિમ બાજુની એક ગુફા કે જેમાં तमोलिप्त त्रि. (तमसा लिप्तः) अंध.२थी. छाये,
થઈ ચક્રવર્તી ઉત્તર ભરતદેશ સાધવા માટે જાય છે. અંધકારથી વ્યાપ્ત, તમોગુણથી વ્યાપ્ત. तमिस्रगुफा स्त्री. (जै. प्रा. तमिस्सगुहा) ४२७वियना तमोलिप्ती स्त्री. (तमसाऽल्पं लिप्यते स्म लिप्+क्त વૈતાઢ્ય ઉપરના નવ ફૂટમાંનું છઠું શિખર.
__ ङीष्) ते ना . हेश. तमिस्रपक्ष पुं. (तमिस्राऽस्त्यस्य अच् तादृशः पक्षः)
तमोविकार पुं. (तमसो विकार: तमसेव विकारो यत्र वा) દરેક માસનું કૃષ્ણ પક્ષ, અંધારિયું પખવાડિયું.
रोग, Higol, निद्रा माणस. वगेरे, अंधारी रात्रि. तमिस्रा स्त्री. (तमोऽस्त्यत्र) अंधारी. २८त- सूर्ये
तमोवृत त्रि. (तमसा वृतः) तमो गुथी. घरायस, तपत्यावरणाय दृष्टेः कल्पेत लोकस्य कथं तमिस्रा- अंधाराथी व्याप्त-धेरायेस... रघु० ५।१३। त्रि., सभासनी. रात्रि, संघt२नी.
तमोवृध त्रि. (तमसा आवारकेणाज्ञानेन वा वर्द्धते पंडित, ६२.
वृध्+क्विप्) अंधारामा वृद्धि पामना२ २॥क्षस. वर्ग३, तमिस्रान्धकार (पुं. जै. प्रा. तमिसंधयार) uढ अंधारे,
અજ્ઞાનથી વૃદ્ધિ પામનાર. पूज संघ२.
तम्पा, तम्बा, तम्बिका स्त्री. (तम्प्+ अच् पृषो./ तमी स्त्री. (तम्+इन्+ ङीप्) पत्रि- स तमी तमोभिर- तम्ब्+अच्+टाप्/तम्ब्+ण्वुल्+टाप्) uय, धेनु. भिगम्य ततान-शिशु० ९।२३। जी धारी २त,
तम्ब (भ्वा. पर. अ. सेट-तम्बति) ४, sab. ६२.
तम्बीर (पुं.) ज्योति:शस्त्र प्रसिद्ध से योग. तमुष्टुहीय न. (तमुष्टुहि इत्यादिकर्ममधिकृत्य प्रवृत्तः)
तम्र त्रि. (ताम्यतेऽनेन तम्+करणे र) निनु साधन.. તે નામે એક વૈદિક સૂક્ત.
तय (भ्वा. आ. स. सेट-तयते) समान २j,j - तमेरु त्रि. (ताम्यति तम्+ एरु) निवाj.
अध्युवास रथं तेये पुरात्-भट्टि० १४।७५ । २क्षाए। तमोघ्न पुं. तमोनुद्, तमोनुद, तमोऽपह, तमोभिद,
४२. तमोऽरि, तमोहन्तृ, तमोहर पुं. त्रि. (तमोऽन्धकारं
तर पुं. (तृ+भावे करणे वा अप्) तरी ४, ५२४,
त्रापो. डो..वगैरे तरवार्नु साधन, भाडु - दीर्घामोहमज्ञानं वा हन्ति हन्+टक्) सूर्य- यथा
ध्वनि यथादेशं यथाकालं तरो भवेत्-मनु० ८।४०६। तमांस्यभ्युदितस्तमोघ्नः पूर्वप्रतिज्ञां समवाप्य वीर:
मनि, डोड, ५५. (त्रि. तृ+अच्) त२ना२, तरी महा० ७।१४४।१३६। मनि, यंद्र, जोध, सुद्ध,
४नार, डोउन२. विष्प, शिव, 4053lk 3, अपूर, यित्रवृक्ष, हावा,
तरक्ष, तरक्षु पुं. (तरक्षु पृषो० उलोपः /तरं गतिं मार्ग ५२मेश्वर, अंधा२नो- ननो ना२॥ ७२॥२- तमोनुदं
वा क्षिणोति डु) सिंहान् व्याघ्रान् वाघनी. तर्नु दक्षसुता इवाबभुः-रघु० ३।३३। -आगमादिव
0.- वराहांश्च तरक्षूनृक्षवानरान्- हरिवंशे १६३।१४ । तमोपहादितः-किरा० ५।२२।
तरङ्ग पुं. (तरति प्लवते तृ+अङ्गच्) तक, १२, तमोज्योतिस् पुं. (तमसि ज्योतिरस्य) मधोत, मागियो..
__मोहुँ, वस्त्र, घोर्नु ८j, अंथनी. अध्याय. तमोबल त्रि. (जै. प्रा. तमबल) २५साया, त२४२,
तरङ्गिणी स्त्री. (तरङ्गोऽस्ति यस्याः तरङ्ग+इनि+ङीप्) यो२. (न.) सानन .
नही- तरङ्गिणी वेणिरिवायता भुवः-शिशु० । तमोभूत त्रि. (तमस्+भू+क्त) २३५ थये, भू,
| तरङ्गित, तरङ्गिन् त्रि. (तरङ्गः संजातोऽस्य तरङ्ग + इतच्/ सशान.
तरङ्ग+इनि) तवाणु, भोवाणु यंयण, यण, तमोमणि पुं. (तमसि मणिरिव) मधोत-मागियो 8.32,
यभान- अपाङ्गतरङ्गितानि बाणा:-गीत० ३। એક જાતનો ગોમેદ, મણિ.
લોઢવાળું.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org