________________
तमःशत्रु-तमिषीचि]
शब्दरत्नमहोदधिः।
९४९
न२४.
तमःशत्रु पुं. (तमसि शत्रुः) सूर्य, चंद्र, अग्नि, लोध, | तमस्तमा स्त्री. (जै. प्रा. तमतमा) ua अंधारवाणी
शान, म र्नु आ3, ५२, यित्र वृक्ष, ५२भेश्वर. । सातमी. न.२.४.
(त्रि.) अंधा दू२ ४२८२, शान हू२ १२२. तमस्तमोग पुं. (जै. प्रा. तमतमग) सातमी न२नो तमःस्थित त्रि. (तमसि स्थितः) अंधारामा २३८.. (न. __ तमसि स्थितं स्थानं यत्र) ते नामे में न२.. तमस्तिमिर पुं. (जै. प्रा. तमतिमिर) शान३५. .२, तमक पुं. (ताम्यति अत्र तम्+बा० वुन्) 9.5 4.51२न.. मशानist२नो समूह- तमतिमिरपडलविद्धंसणस्सश्वास रोगा.
पुक्खरवरदीवड्ढे । तमका स्त्री. (तम्+वुन्+टाप्) मोयलली..
तमस्वत् त्रि. (तमस्+मतुप्) धाशवाणु. तमङ्गक पुं. (तम्+अङ्गकः) ७५२८ पासेन. २वेश,
तमस्वती स्त्री. (तमस्+मतुप्) २॥त्रि, १६२. __ मसी, भूसती. सटारी, भयो.
तमस्विन् त्रि. (तमोऽस्ति इति विनि) अंधारावाणु, तमत त्रि. (तम् काङ्क्षायाम् अतच्) तृष्॥५२॥३४॥, . તૃષ્ણાતુર
तमस्विनी, तमा स्त्री. (तमस्विन+ङीप्/तम्+अच्+टाप्) तमप्रभ पुं. (तमस्य प्रभा यस्मिन्) ते नामान में
रात्रि- अदृश्यमानस्तस्याद्यतमस्विन्यामनिन्दिते
महा० ४।२१।३८ । १६२. (जै. प्रा. तमा.) ७४ी तमप्रभा स्त्री. (तमस्यप्रभा यस्याम्) ते नामनी में
નરક પૃથ્વી, નીચેની દિશાનું નામ. ___ न२४ पृथिवी.
तमाल पुं. (तम्+कालन्) तमासवृक्ष- तरुणतमाल तमर न. (तम्+अरन्) 35.
नीलबहलोन्नमदम्बूधरा:-मा० ९१९ - तमालनीलं तमराज पुं. (तम इव राजते) .5 तना. स.४२.
सितदन्तकोञ्चा -भाग० ३।१३।३३। तमालपत्र, जाणे तमस् न. (ताम्यत्यनेन तम्+असुन्) संघt२- किं वाऽभविष्यदरुणस्तमसां विभेत्ता तं चेत् सहस्रकिरणो
કરાતું તિલક, વરુણ વૃક્ષ, કાળો ખેર, એક જાતની धुरि नाकरिष्यत्-श० ७।४ । संचा, तमाशु, ५५,
तरवार, वiसनी छाल... मशान, ziति- मुनिसुताप्रणयस्मृतिरोधिना मम च
तमालक पुं. न. (तमाल+कन्) तासवृक्ष, तमालपत्र.. मुक्तमिदं तमसा मनः-श० ६।६। अविधा, आर्य
(पुं.) तमाल वृक्ष, iसनी छाल. सायनो अविवेs. (पुं. न.) राई .
तमालपत्र न. (तमालपत्रस्येवाकारोऽस्त्यस्य तमालपत्र+ तमस पुं. (तम्+असच्) वो, संचार, संधा. (न.)
अच्) तमालपत्रने सासरे sumi 5A ति:नगर, शडे२, संधा.
तमालपत्रास्तरणासु रन्तुं प्रसीद शश्वन्मलय-स्थलीषुतमसा स्त्री. (तम इव जलमस्त्यस्या अच् टाप्) नमा
रघु० ६।६४। (पुं.) तमासवृक्ष. नही तथा पावरी नही- तमसा नर्मदा चैव नदी
तमालिका स्त्री. (तमाल+कन् इत्वम्) मायinal, गोदावरी तथा-महा० ३।२११।२४।
भ96, तामवलीनो वेलो, ते नमानी से .. तमस्कल्प त्रि. (तमस्+कल्पम्) अंधा ठेवू, सत्य
तमालिनी स्त्री. (तमालवृक्षाः बहवः सन्ति यत्र इनि __ शवाणु, था। ते४वाणु, मलिन.
ङीप्) तमासवृक्षवाणा प्रदेश, मोयनदी. तमस्काण्ड पुं. (तपसः समूहः) धरानो समूड. तमाली स्त्री. (तम्+कालन्+ङीष्) २.८, ५२.५॥ तमस्काय पुं. (जै. प्रा. तमकाय) दृष्य तिवाणी वृक्ष.
અપ્લાયવિશેષ, જે અરુણવર સમુદ્રથી નીકળી પાંચમાં ! तमि स्री. (तम्यते-ग्लायतेऽत्र तम्+इन्) त्रि, मोड, દેવલોક સુધી પહોંચેલ છે.
मान. तमस्तति स्त्री. (तमसः ततिः) uढ संघt२, संघt२ नो. तमिन् त्रि. (तम्+धिनुण्) यतुं, sala. ४२तुं, स्ने ३साव.
२. तमस्तमःप्रभा स्त्री. (जै. प्रा. तमतमप्पभा) सातमी. तमिषीचि स्री. (तमि मोहं सिञ्चति, सिञ्च् इनि નરક, સાતમી નરકની પૃથ્વીનું ગોત્ર.
संज्ञायां षत्वं पृषो. दीर्घः) ते नमानी से अप्स२..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org