________________
तपस्विन्- तपोरति]
तापस
तपस्विन् त्रि. (तपस् + अस्त्यर्थे विनि) तपस्विसामान्यमवेक्षणीया - रघु० १४ । ६७ । यांद्रायण वगैरे व्रत ४२नार, व्यापात्र, योग्य, हीन-गरीज, श्रेष्ठ तपवाणुं. (पुं.) नारहमुनि, योगी, खेड भतनुं કરંજ નામે વૃક્ષ, તે નામે એક ઋષિ, ચકલો પક્ષી, सप्तर्षि - तपस्विभ्योऽधिको योगी भगवद्गीता । तपस्विनी स्त्री. ( तपस्विन् + ङीप् ) यस्सी, ४टामांसी
नाभनी वनस्पति, दुरोडिशी -ऽडु नामनी वनस्पति, तप करती डोई स्त्री- सा तपस्विनी निर्वृता भवतुश० ७।९। -मदेकपुत्रा जननी जरातुरा नवप्रसूतिर्वरटा तपस्विनी - नै० १।१३५ ।
तपस्विपत्र पुं. ( तपस्विप्रियं पत्रमस्य ) हमन5-उमरो નામનું વૃક્ષ.
तपाचार पुं. (जै. प्रा. तवायार) र प्रहारनां तपनो आयार थी तप शुद्ध थाय ते अणसणमूणोअरिआ वित्तीसंखेवणं रसच्चाओ । कार्याकलेसो संलीणया य बज्झो तवो होइ ।। पायच्छित्त विणओ वेयावच्चं तहेव सज्झाओ । झाणं उस्सग्गो वि अब्भितरआ तवो होइ अइयारवियारणा ।
तपात्मक त्रि. तप डरनार तपस्वी. तपात्यय, तपान्त पुं. ( तपस्य ग्रीष्मस्य अत्ययो यत्र ) वर्षाऋतु श्रीष्मऋतुनी अंत- तपात्यये वारिभिरुक्षिता नवैः - कुमार - सं० ५। २३ । (पुं. तपस्य अन्तो यत्र ) - रविपीतजला तपात्यये पुनरोधेन हि युज्यते नदीकुमा० ४।४४ ।
शब्दरत्नमहोदधिः ।
तपित त्रि. ( तप् + दाहे क्त) तपेल, तय उरेल संताप पाभेस- तपितकनकबिन्दुपिङ्गलाक्षो दितितनयोऽसुरसैन्ययुद्धनेता- हरिवंशे २३४ । २९ । तपिनी (स्त्री.) ते नामे खेड नही.
तपिष्ठ त्रि. ( अतिशयेन तप्ता तप्तृ + इष्टन्) अत्यंत तप डरनार, महान तपस्वी, अत्यंत तपनार. तपिष्णु पुं. (तप् + इष्णुच् ) सूर्य, खडानुं आउ (त्रि.) તપવાના સ્વભાવવાળું, તપ કર્યા કરતું. तपीयस् पुं. ( अतिशयेन तप्ता तप्तृ + ईयसुन्) अत्यंत तप ४२नार, महान तपस्वी.
तपु, तपुषि त्रि. ( तप् + उन्/ तप् + उसिन् वेदे नेकारस्य इत्) तप ४२नार, संताय पामनार, तपस्वी.. तपुषि, तपुषी (स्त्री.) श्री.घ..
Jain Education International
९४७
तपुस् पुं. (तपति, तापयति वा तप्+उसि) सूर्य, अग्नि, खडडानुं जाउ, चित्रानुं आउ (त्रि) तापस, तपस्वी, तपावनार, तप डरनार, तापयुक्त.
तपोज त्रि. (तपसः तपस्यातः अग्नेर्वा जायते जन्+ड) તપથી અથવા અગ્નિથી ઉત્પન્ન થયેલ. तपोजा स्त्री पाए..
तपोदान न. ( तप इव दानमत्र) ते नामनुं खेड तीर्थ. तपोधन पुं. ( तप एव धनं यस्य) ५३५ धनवानी तापस- यत् किञ्चिदेनः कुर्वन्ति मनोवाङ्मूर्तिभिर्जनाः । तत् सर्वं निर्दहन्त्याशु तपसैव तपोधनाः मनु० ११ । २४२ । तपस्वी, हमनङ-उमरो नाभे वृक्ष. (न. तप एव धनम् ) तप३५ घन (त्रि. तपो धनं मूल्यमस्य तपथी भेजववा योग्य स्वगाहि, तप३५ धनवानी.
तपोधना स्त्री. ( तप एव धनं यस्याः ) भुंडरी नामनी वनस्पति, तप३५ धनवाणी स्त्री- षण्मासान् वायुभक्षा च स्थाणुभूता तपोधना - महा० ५।१८८ । २० । तपोधृति पुं. (तपसि धृति सन्तोषो यस्य ) थोथा मन्वन्तरमां भार्गव नामना सप्तर्षिनो लेह. (त्रि.) તપમાં રત તપસ્વી.
तपोनिधि पुं. (तपो निधीयतेऽस्मिन् नि+धा + आधारे कि) तपनां भंडा२३५ तपस्वी- पतत्पतङ्गप्रतिमस्तपोनिधिः- शिशु० । (त्रि. ) तपना भंडा२३५. तपोनुभाव पुं. (तपसः अनुभावः) तपनी प्रभाव तपनुं ते.
तपोपधान न. (जै. प्रा. तवोपहाण) उपधान तथ तपोभृत् त्रि. (तपो बिभर्ति भृ + क्विप् + तुक् च) तप धारा ४२नार, तपस्वी- स्वर्गे तपोभृतां राजन् ! फलं पुण्यस्य कर्मणः - हरिवंशे.
तपोमय त्रि. (तपः प्रचुरः तदात्मको वा तपस् + मयट् )
तपभय, पुष्टुण तपवाणुं. (पुं.) परमेश्वर. तपोमूर्ति पुं. (तपः आलोचनभेद एव मूर्तिरस्य) परमेश्वर, સાવર્ણિરૂપ તામસ મન્વન્તરમાં એક સપ્તર્ષિ ભેદ. (त्रि. तपः प्रधाना मूर्तिरस्य) तपस्वी, तापस. तपोमूल त्रि. (तपो मूलमस्य) तप भेनुं
छेते
स्वर्ग वगेरे. (पुं.) तामस मनुनो खेड पुत्र. तपोरति त्रि. ( तपसि रतिर्यस्य) तपपराया, तपमां प्रीतिवाणु, तपस्वी, तपनी भंडार. (पुं.) तामस મનુનો એક પુત્ર.
For Private & Personal Use Only
www.jainelibrary.org