________________
२
.
वृक्ष.
९४६
शब्दरत्नमहोदधिः।
[तपःस्थली-तपस्विता तपःस्थली स्त्री. (तपसः स्थली) ८२0क्षेत्र, वासी तपस् न. (तप+असुन्) सादायन.३५. ईश्वरनु शान, નગરી, બનારસ, તપ કરવાનું સ્થાન.
જ્યોતિષશાસ્ત્ર પ્રસિદ્ધ લગ્નથી નવમું સ્થાન, પોતાના तपच्छद पुं. (तपनप्रियः च्छदोऽस्य) उभरी. ना. वृक्ष.. આશ્રમનું કર્મ, વૈધવ્યનું ક્લેશજનક કર્મ, દુઃખ, ટાઢ, तपत् त्रि. (तप्+शतृ) त५. ४२तुं, त५, ५तुं, त५श्या . તાપ વગેરે સહન કરવું. મૌન વગેરે વ્રત, માનસિક
શુદ્ધિ માટે યમનિયમાદિ કર્મ, શરીર ઈદ્રિય મન વગેરેની तपती स्त्री. (तपत्+ ङीप्) सूर्यना में. उन्या ४ २३२९॥ સ્વસ્થતા, શાસ્ત્રીય માર્ગે શરીર ઈદ્રિય મન વગેરેનું
રાજાની પત્ની હતી અને કુરુ રાજાની માતા હતી - શોષણ, વાનપ્રસ્થનો અસાધારણ ધર્મ, મન ઈદ્રિયોની ततः संवरणात् सौरी सुषुवे तपती कुरुम्- એકાગ્રતા કરવી, ઉપરના ભાગમાં આવેલ એક લોક, महा० १।९४।४७।, ते नामनी में नही, छाया माघमहिनी, त५- तपसा किल्बिषं हन्ति નામે સૂર્ય પત્ની.
विद्ययाऽमृतमश्नुते-वेदान्तप० (पु.) नियम, धर्म, अग्नि, तपन पुं. (तप्+ल्यु) सूर्य, 4053ly 3, ते नामर्नु सगुए, शिशि२ तु.
એક નરક, ગ્રીષ્મ ઋતુ, તાપ, અગ્નિમંથ અરણિ तपस पुं. (तप+असच्) सूर्य, चंद्र, 21053lk 3, नामे वृक्ष, सूर्यान्त, भा, मानसि. व्यथा- तपनं पूर, पक्षी. प्रियविच्छेदे स्मरावेशोत्थचेष्टितम्-सा० द० ३।११६ । तपस्कर (त्रि.) १५.४२८२, तपस्वी. (पुं.) .5 तनो
तनामे में अग्नि, शिव, भाला . मागियो 94... मत्स्य . तपनकर पुं. (तपनस्य करः) सूर्यन उ२५. तपस्करी स्त्री. (तपस्कर+ङीप्) . तनी भा७८.. तपनच्छद पुं. (तपनः अतिरूक्षच्छदो यस्य) साहित्यपत्र तपसोमूर्ति (पुं.) थोथा मन्वन्तरमा २स. सप्तर्षिनी
मेह. तपनतनय, तपनपुत्र, तपनसुत, तपनात्मज पुं. तपस्तक्ष पुं. (तपस्तक्षति तक्ष्+कण्) द्र.
(तपनस्य तनयः) यम२॥४, ४९, सुश्रीव, शनि . तपस्समाधि पुं. (तषसे समाधिः) त५श्वया ४२वामi तपनतनया, तपनपुत्री, तपनसुता, तपनात्मजा स्त्री. પ્રાણાયામ વગેરે કરીને મનોનિગ્રહ કરવો તે.
(तपनस्य तनया) यमुना नही, जी.४ार्नु ॐ3, श... तपस्य् (नामधातु अ. प. सेट् तपः करोति तपस्यति) वृक्ष.
त५२j. तपनमणि पुं. (तपनतेजस्को मणिः) सूर्यान्त भलि. तपस्य पुं. (तपसि साधु यत्) । भलिनीतपना स्त्री. (जै. प्रा. तबणा) सूर्यनो ताप, तापना. धुतिस्तपस्यः सुतपास्तपोमूलस्तपोशनः-हरिवंशे ७।२४ । तपनार्चिमालिन् पुं. (जै. प्रा. तवणाच्चिमालि) ता५ પાંડવ અર્જુન, તપશ્ચર્યા, તામસમનુનો એક પુત્ર, उरतो सूर्य.
साहार्नु, वृक्ष-मठुन वृक्ष. (न. तपस्+क्यङ्+भावे तपनांशु पुं. (तपनस्य सूर्यस्य अंशुः) सूर्यन २ि५८. घञ्) त५ ४२वो त, त५श्या - अथास्य बुद्धिरभवत् तपनी, तपनात्मजा ली. (तप्यते पापमनया तपस्ये भरतर्षभ ! -महा० १३।१०।१३। (न. तपसि
तप्+ल्युट+डीए) गाहारी नही, अथवा तापी नही. ग्रीष्मे भवं अण्) भोर्नु हुद तपनीय, तपनीयक न. (तप्+अनीयर्/तपनीय+कन्) तपस्यत् त्रि. (तपस्+क्यच्+शत) त५ ४२तु- स्थाणुं
सोनु- तस्मादधः किञ्चिदिवावतीर्णावसंस्पृशन्तौ ___ तपस्यन्तमधित्यकायाम्-कुमारसंभवे । तपनीयपीठम्-रघु० १८।४१। तपनीयोपानद्युगलमार्यः तपस्या स्त्री. (तपः चरति तपस्+क्यङ्+अ+टाप्) प्रसादीकरोतु-महावी० ४। सोनेरी धंतूरी, (त्रि.) तपश्या . તપાવવા યોગ્ય, તપ કરવા યોગ્ય.
तपस्यातनुजन्मन् पुं. (तपस्यायाः तनुजन्मा) घ २%81, तपनीयमय त्रि. (तपनीय+मयट) सोनानु, सोनामय. | युधिष्ठि२ ५ist. तपनेष्ट न. (तपनस्य सूर्यस्य इष्टम्) dij. तपस्यामत्स्य पुं. 5 तर्नु भाछो. तपतु पुं. (तप+ऋतुः) श्रीमतु- तपर्तुमूर्तावपि मेदसां तपस्विता स्त्री., तपस्वित्व न. (तपस्विनो भावः तल्भरा-नै० ११४१।
त्व) तपस्वीj.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org