________________
शब्दरत्नमहोदधिः।
डिण्डिरमोदक-डुल डिण्डिरमोदक पुं. (डिण्डिर इव मोदक: मोदयति । मभूग- हंसो ज्येष्ठो नृपसुतो मोदि+ण्वुल्) id, सस...
डिम्भकोऽनन्तरोऽभवत्-हरिवंशे । भूध, शल्य.हेशन डिण्डिश पुं. (डिण्डिक पृषो.) में तनी वनस्पति 11, ब्रह्महत्तनो मे. पुत्र.. टोबा
| डिम्भचक्र न. 'स्वरोहयशास्त्रमा उल्. शुभ माने. डिण्डीर पुं. समुद्री..
अशुभ वार्नु मे. 28- डिम्भचक्रे न्यसेद् भानि डित्य पुं नी थी, मे. संशवाय: श- __भानुभादित्रिमस्तके । मुखे त्रीणि द्वयं स्कन्धे चैकैकं
द्रव्यशब्दा एकव्यक्तिवाचिनो हरिहडित्थ-डोवत्थादयः- बाहुहस्तयो:-स्वरोदये० । सा.द. ।
डिम्भा स्त्री. (डिम्भ+टाप) सत्यंत. नानु जण.. डिप् (चुरा. उभय. स. सेट-डेपयति, डेपयते) ढगयो
डी (भ्वा. दिवा. आ. अ. सेट-डयते, डीयते) 20.
5Mi. ४२वी, मेहु ४२. (भ्वा. आ. स. सेट-डेपते) ४j, Bsj- सर्वैरुड्डीयताम्-हि० १। उत्+डी (चुरा. उभ. स. सेट-डेपयति, डेपयते), (तुदा. (उड्डयते, उड्डीयते) 6५२. 3j- (हंसः) उड्डीयत दिवा. पर. स. सेट- डिपति, -डिप्यति वा, (चुरा.
वैकृतात् करग्रहजादस्य विकस्वरस्वनैः-नै० २।५। उभ. स. सेट-डिम्पयति+डिम्पयते), (भ्वा. आ.
परि+डी (परिडयते, परिडीयते) २.
७२i 3gस. सेट-डिम्पते) प्रे२५॥ ४२वी, भोसj, and
प्र+डी (प्रडयते -प्रडीयते) यंयसताथी 3j- हंसैः ४२वो, मेत्र :२..
प्रडीनैरिव-मृच्छ० । प्र+उत्+डी (प्रोड्डीयते) ५२ डिब् (चुरा. उभ. स. सेट-डिम्बयति, डिम्बयते) (भ्वा.
831. ४- प्रोड्डीयेव बलाकया सरभसं सोत्कण्ठ__ उभ. स. सेट-डिम्बति) मेहु ४२, मे.त्र २j.
मालिङ्गितः-मृच्छ० २३. । सम् + डी (संडयते, डिभ् (चुरा. उभ. सक. सेट.) (भ्वा. पर. सक. सेट)
संडीयते) टोणे. वणी 3j. सम्+उत्+डी (समुड्डयते, __ सि॥ ४२वी, मेहु ४२..
समुड्डीयते) 12.1. 22811. 3, गवे. उj. डिम् (सौत्र. पर. स. सेट्-डेमति) डिंसा ७२८....
डीतर त्रि. (डी+क्विप् ततस्तरप्) मा.शम मतिशय डिम पुं. (डिम्+क) ६२ रन दृश्य. नानो मे.
ગતિવાળું. - तल्लक्षणम् - मायेन्द्रजालसंग्राम
डीन न. (डी+क्त) 83, 3j, ५क्षानी गति, ते क्रोधोद्धान्तादिचेष्टितैः । उपरागैश्च भूयिष्ठो डिमः ख्यातोऽतिवृत्तकः।। सा० द० ५१७।।
नामर्नु .5 माम॥स्त्र- डामरं डमरं डीनं श्रुतं डिम्ब पुं. (डिबि+घञ् अच् वा) डमर नो. अर्थ
कालीविलासकम् । सप्तकोटिमहाग्रन्था मम वक्त्राद्
विनिर्गताः- मुण्डमालातन्त्रे । જુઓ, ભય, ભયથી નાસી જવું, ગર્ભાશયમાં પેશીના આકારમાં બંધાયેલો ગર્ભ, ગર્ભાશય, ભયનો શબ્દ,
डीनडीनक न. मे तनी पक्षानी गति. , परोण, प्रत्य, नाश, नान अय्युं-बाण..
डीनावडीन न. मे तनीपक्षानी. ति, ५क्षानु डिम्बाहव पुं. (डिम्बं भयध्वनियुक्तमाहवम्) (भयन
ये-नये. 3. ५.८२वाणु युद्ध- डिम्बाहवहतानां च विद्युता पार्थिवेन डुण्डु, डुण्डुभ पुं. (डुमिति कृत्वा डयते गच्छति, च-मनु० ५।९५ । नानीसूनी 35, २५% विनानी
डी+डु/डुण्डुः सन् भाति भा+क) 9.5 तनो १६ - डिम्बाहवो नृपरहितयुद्धं तत्र हतानाम्
निविष स- निर्विषाः डुण्डुभा स्मृताः । एकदा स कुल्लूकभटः ।
वने घोरं डुण्डुभं जरसान्वितम् । अपश्यद् दण्डमुद्यम्य डिम्बिका, डिम्बी स्त्री. (डिबि+ण्वुल/डिम्ब+ ङीष्) ___ हन्तुं तं समुपाययौ-देवीभागवते २।११।२८ ।
પાણીનો પરપોટો, પાણીનું બડબડિયું, કામાતુર સ્ત્રી, | डुण्डुल पुं. (डुण्डुरिति शब्दं लाति+ला+क) नान
જલબિંબ શોણક નામની જળમક્ષિકા. डिम्भ त्रि., डिम्भक पुं. (डिम्भयति संहतो भवतीति डुण्डुली स्त्री. (डुण्डुल+ङीष्) नानी धुव.. डिभि+अच्) (डिम्भ+ स्वार्थे क) नानु अय्यु- डुल पुं. (डु इति शब्दं लाति ला+क) मे तनु जृम्भस्व रे डिम्भ दन्तांस्ते गणयिष्यामि-श० ७। धुव७.
धुव3.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org