________________
उप-डिण्डिर शब्दरत्नमहोदधिः।
९३१ डप (चु. आ. स. सेट इदित्-डम्पयते) ढगसो ४२वी, | डा स्त्री. (डी+ड+टाप्) 31591, पिuथी, टोपदी-टोval
से ७२. (चुरा. आ. स. सेट-डापयते) (भ्वा. वगैरे.
आ. स. सेट-डम्पते) 9. २, भ. ४२. डाकिनी स्त्री. . (डस्य त्रासार्थं अकति अक् वक्रगतौ डब् (चुरा. उभय. स. सेट-डम्बयति, डम्बयते) j, णिनि+ङीप्) हेवी-0 से अनुयरी, 315- सार्धं ३७, भोsसवं. वि. साथै डम्ब -अनु.१२५ ४२
च डाकिनीनां च विकटानां त्रिकोटिभिः-ब्रह्मवैवर्तपु० । ऋतुविडम्बयामास न पुनः प्राप तच्छ्रियम्- દેખતાં જ કંટાળો ઉપજાવે તેવી હરકોઈ સ્ત્રી. रघु० ४।१७।, यो हेवी- एवमात्माभिप्रायसम्भावि
डाकिनीता स्त्री., डाकिनीत्व न. (डाकिन्या भावः तेष्टजनचित्तवृतिः प्रार्थयिता विडम्ब्यते-श. २।।
तल्-त्व) 31. हम पुं. (डं त्रासं माति मा+क) तनी. नीय.
डागरी स्त्री. (डङ्गरी पृषो) दाबी तनी 3183t.. [सं.२ ति, भंगी, डोम वगेरे.
डामर पुं. शिवे. गुंत नामनु मे तंत्रशास्त्र, शिव.31मर, हमर पुं. (डमेति शब्दं राति रा+घञर्थे क) हथियार
યોગડામર, દુગડામર વગેરે છ પ્રકારનાં ડામર છે. | વિનાનું યુદ્ધ, પોકાર અને ચેષ્ટા કરી દુશ્મનને ભય
(पु.) पुंलिङ्ग डमर २०६ हुी, भयान:- पर्याप्तं આપવો તે, રાજા સિવાયનું નાનું યુદ્ધ, ગામડાનાં
मयि रमणीयडामरत्वं संधत्ते गगनतलप्रयाणवेगः दोन ५२२५२ युद्ध, हो, छुसार, तीन, मका,
भा० ५।३। १.315 अथवा 8090नो घोघाट प्रसय. (न.) भयथी नासी. ४ ते. (स्री.)
આશ્ચર્યકારક વસ્ત. આશ્ચર્યકારક સંદર-મનોહર બનાવ. (डम्+रा+क+टाप्) डमरा ।।
रतिगलिते ललिते कुसुमानि शिखण्डिशिखण्डकडामरे डमरिन् . (डमर+इनि) 5 तर्नु वाहीन 35j,,
(चिकुरे)- गीत० ९२ । यमत्सर, गर्व, माटो५, 30243 उम.
विशेष. डमरु पुं. (डमिति शब्दं ऋच्छति ऋ+कु) मे तन
डालिम पुं. (दाडिम्बः पृषो.) मर्नु उ. वाय-भ- वादयन् डमरूं योगी यत्र कुत्राश्रमे स्थितःयोगसारे २. परि० ।
डाहन(ल) पुं. त्रिपु२ नामे मे. शि. डमरुक न. 3 4.5t२र्नु वाहित्र-35, माश्चर्य।२४
डाहूक पुं. (डेति हूयते वे+टक) हात्यूड नामर्नु ५६..
डाहूकी नी. (डाहक+स्त्रियां जातित्वान् ङीष्) हात्यू वस्तु. डमरुका स्त्री. तंत्रशास्त्र प्रसिद्ध . 15t२नी मुद्रा.
नामनी पक्षिी . डम्बर पुं. (डपि संहतो+अरन्) समूड, माउंन२,
| डिक्करी स्त्री. तर स्त्री, हुवान स्त्री. આયોજન-યોજવું જોડવું, તે નામનો કાર્તિકસ્વામીનો
डिङ्गर पुं. (डङ्गर पृषो.) में तनी 50531, २५, में अनुय२.
j, वन, धुता, सेव, ना४२. डम्भ (चुरा. उभ. स. सेट् इदित्-डम्भयति, डम्भयते)
डिडिका स्त्री. युवावस्थामा घो। पणिया लावनारो એકઠું કરવું, ઢગલો કરવો.
मे २नो रोका. डयन न. (डी+भावे ल्युट) पुरावा Aust, मनुष्यने.
डिडिमा स्त्री. में तनुं ५क्ष... લઈ જવાનું વાહન, ડોલી-પાલખી વગેરે, પક્ષી વગેરેનું
डिण्डिम पुं. (डिण्डीति शब्दं माति मा+क) ना वामi sg.
ढंढेश- इति घोषयतीव डिण्डिमः-हितो० २८६। . डल्लक न. iसनो टोपी, गुं, इस. १४वनी मुखरस्य यशो नवडिण्डिमः-नै० ४।५३। ५ टोपली.
થતું એક જાતનું આંબળું. डवित्थ पुं. ८0531नो. जनावद मृग, द्रव्यवायी. संस- डिण्डिमेश्वर पुं. शिवपु२।९'भय ४ ते. नाम से
शहनो मे मेह- डित्थः काष्ठमयो हस्ति | तीर्थ.
डवित्थस्तन्मयो मृगः- सुपद्मव्याकरणे विभक्तिपादः ।। डिण्डिर पुं. (हिडि+किरच आदेहस्य डः) समुद्रन डहु, डहू पुं. (दह+3/दह+उ वा उङ्) 9.5 तर्नु ६५८, समुद्रीए- उद्दण्डातेन डिण्डीरे पिण्डापङ्किर. वृक्ष-नकुचवृक्ष.
दृश्यत-विक्रमाङ्क० ४।६४।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org