________________
८०८
घनज्वाला स्त्री. (घनस्य ज्वालेव) वी४णी, वाग्नि, વજનો અગ્નિ, વજની ક્રાંતિ.
घनता स्त्री. घनत्व न. ( घनस्य भावः तल्-त्व) घनपशु, भडायचं, दृढपशु, पशु. घनताल पुं. (घनतायां अलति अल् + अच्) यात पक्षी, વાઘ વગેરેનો એક પ્રકારનો તાલ.
घनतिमिर न. ( घनेन तिमिरिम्) भेधथी थयेस अंधार, ગાઢો અંધકાર.
शब्दरत्नमहोदधिः ।
घनतोल पुं. (घनं अभिलक्षीकृत्य स्वमुखं तोलयति ) यात पक्षी.
घनत्वच् पुं. (घना त्वग् यस्य) शरगवानुं आउ, बोधवृक्षसोहरनुं आउ.
घनद्रुम पुं. वि÷25 नामनुं वृक्ष. घनध्वनि पुं. (घनस्य ध्वनिः) भेधनी खवा. (त्रि घन इव घ्वनिर्यस्य) भेघना भेवा गंभीर शब्दवाणुं. घननाभि पुं. (घनस्य मेघस्य नाभिरिव योनित्वात् )
घुमाडी.
घननीहार पुं. (घनः नीहारः) पुष्पुण जरई, घ हीम.
घनपत्र पुं. (घनानि पत्राण्यस्य) साटोडी नामनी वनस्पति, सरगवो.
घनपदवी स्त्री. (घनस्य पदवी) खाश क्रामद्भिर्घनपदवीमनेकसंख्यैः - किरात० ।
घनपल्लव पुं. (घनाः निबिडाः पल्लवाः अस्य) सरगवानुं
313.
घनपाषण्ड पुं. (घनेन मेघध्वनिना पाषण्ड इव उन्मत्तत्त्वात्) भोर, मयूर.
घनफल पुं. (घनानि निबिडानि फलान्यस्य) भेड भतनुं वृक्ष, विडयो - विकण्टक वृक्ष. घनफेनिला स्त्री. (घनवत्फेनिला) वनस्पति अरेबी. घनमूल न. ( घनस्य समत्रिघातस्य मूलमाद्यम्) गशित,
પ્રસિદ્ધ ઘનમૂલ, ત્રિઘાતવડે કાઢેલું સંખ્યાનું મૂળभडे १००० नुं धनभूण १०. हत्याहि - पङ्क्त्यां न्यसेत् तत्कृतिमन्त्यनिघ्नीं, त्रिघ्नीं त्यजेत् तत् प्रथमात् फलस्य । घनं तदाद्यात् घनमूलमेव पङ्क्त्या भवेदेवमतः पुनश्च ।। - लीलावती । घनरव पुं., घनरवी स्त्री. (घने घनकाले रवोऽस्य अस्या वा) भोर, मयूर, मयूरी-ढेल.
Jain Education International
[घनज्वाला
- घनाकर
घनरस पुं. (घनस्य रसो निष्यन्दः घनश्चासौ रसश्च ) ४ - घनरसमन्धं क्षीरं घृतममृतं जीवनं भुवनम् - रत्नकोशे । पाशी, ड्यूर, गाढ रस, पीलुपर्णी वृक्ष, भोरट वृक्ष. (न.) ४, पाएगी.
घनवर्त्मन् न. (घनस्य वर्त्म) खाश - घनवर्त्म सहस्रव
कुर्वन् कि० ५।१७ ।
घनवल्लिका स्त्री. (घना निबिडा वल्ली यस्याः कप्
ह्रस्वः) अमृतस्तवा नामनी वेस, वी४जी. घनवल्ली स्त्री. (घनस्य मेघस्य वल्लीव) वी४जी,
અમૃતસ્રવા લતા.
घनवात पुं. (घनां निबिडो वातः, वातोऽत्र वा ) धनोद्दधिવિમાન આદિના આધારભૂત જામેલા બરફ જેવો અથવા થીજેલા ઘી જેવો એક પ્રકારનો કઠિન વાયુ, એક પ્રકારના નરકનો ભેદ, મેઘનો વાયુ. घनवास पुं. (घनो वासोऽस्य) डोजु, डुष्मांड. घनवाहन पुं. (घन इव शुभं वाहनमस्य) शिव, महादेव, ईंद्र.
घनवीथि स्त्री. (घनस्य वीथि: ) खा.डा.श. घनश्याम पुं. (घन इव श्यामः) राम श्रीकृष्ण हेमाम्बरं घनश्यामं श्रीवत्स- श्रीनिकेतनम् - भाग० । (त्रि . ) घन इव श्यामः (वर्णः यस्य) भेध ठेवा કાળા વર્ણવાળું.
घनसमय पुं. (घनस्य समयः ) वरसाहनी भोसम. घनसार पुं. (घनस्य सार इव शीतलत्वात्) अपूर
धनसारनीहारहार० दश० १, पीनस्तनोरुजघना घनसारदिग्धाः सुश्रुते ४७ अ । धन, पाशी, पारो, पार, उत्तम भेघ.
घनस्कन्ध पुं. (घनः स्कन्धो यस्य) आंजलीनुं आउ घनस्वन पुं. (घनस्य स्वनः) भेधध्वनि, भेघनो नाह.
(त्रि. घनश्चासौ स्वनश्च) गंभीर सवार, भेधनो अवा४. (घनेन सुष्ठु अनिति) तांणभे नामनुं शाई. घनहस्त पुं. (घनः हस्तोऽप् ) खभु प्रहारनुं खेड भतनुं भाय.
घना स्त्री. (घन + अस्त्यर्थे अच् टाप्) भाषप-भंगली અડદ નામની વનસ્પતિ, રુદ્રજટા નામની વનસ્પતિ, स्थूल स्त्री.
घनाकर पुं. (घनान् आकिरति आ + कृ + अच्) वरसाहनी भोसम, वर्षाऋतु.
For Private & Personal Use Only
www.jainelibrary.org