________________
घट्टित-घनजम्बाल] शब्दरत्नमहोदधिः।
८०७ घट्टित त्रि. (घट्ट+णिच्+क्त) निर्मित, मनरावेर, यावेल.. | घण्टिका स्त्री. (घण्टैव कन्) नानी. घं231, धूधरी, घण (तना. उभय. अक. सेट-घणोति, घणुते) ही५g, | टो.४३, ५391-9म. ५.२. सावली. म. ____tej.
घण्टिनीबीज न. (घण्टाऽस्त्यस्याः तदाकारफलत्वात् घण्ट त्रि. (घण्+क्त) हीत. थये, शे.
इनि+ङीप् घण्टिन्याः घण्टायुक्तायाः बीजम्) ४३५सघण्टक, घण्टकर्ण पुं. (घण्ट+संज्ञायां कन्, घण्टो નેપાળો. दीप्तः कर्ण इव पत्रमस्य) मे. तनी-क्षु५. नामानी |
घण्टु पुं. (घण्ट+उन्) अथीन 6५२नी घंटीवाजी वनस्पति.
Ai5. छोरी वगेरे, हाथीनो घंट, प्रताप, 1.1. घण्टा स्त्री. (घटी शब्दकरणे अच्) घं250, घंट, जाब२,
घण्टेश्वर पुं. (घण्टानामीश्वरः) भगथी. मेधा नमानी -सर्ववाद्यमयी घण्टा वाद्याभावे नियोजयेत् -स्मृतिः ।
પત્નીથી ઉત્પન્ન થયેલ પુત્ર, વણદાતા એક દેવ. અતિબલા, નાગબલા નામની વનસ્પતિ, ઘંટા પાટલી
घण्ड पुं. (घणिति शब्दं कुर्वन् डयते घण्+डी+ड) वृक्ष. घण्टाक पुं. (घण्टा+के+क) घं21५12सि. नामर्नु, वृक्ष...
भ्रमरी, मधमाजी. घण्टाकर्ण पुं. (घण्टयुक्तौ की. यस्य) नोभा पूसतो.
घतन त्रि. (हन्ति हन्तेयुन्नाद्यन्तयोर्धत्वतत्वे उणा० युन्) सवार यक्ष -घण्टाकणे ! महावीर ! सर्वव्याधि
भारना२. विनाशकः । विस्फोटकभये प्राप्ते रक्ष रक्ष
घन पुं. (हन् मूतौ अप् घनादेशश्च) मेघ -घनोदयः महाबल! ।। ते नामनो शिवन में अनुय२, ते
प्राक् तदनन्तरं पयः -श० ७५३० । वनस्पति નામનો કાશીમાં આવેલો એક ધરો.
नागरमोथ, समूड -तदलब्धपदं हृदि शोकघने - घण्टाताड पुं. (घण्टां कालज्ञापकघण्टां ताडयति रघु० ८।९१ । मोघ, मसूत५j, पूर विसित -
ताडि+अण्) अमु समायने. ४९uaal भाटे जाब.२ घटयति सुघने कुचयुगगगने मृगमदरुचिरुषिते-गीत०, વગાડનાર ઘડિયાલચી.
Patl, -नासा घनास्थिका-याज्ञ० ३।३९ । 56914 घण्टाताडन न. (घण्टायास्ताडनम) घं2 dusोते. सजातश्च घनाघन:-मातङ्ग० ९।३९ । विस्त॥२, ३ , घण्टानाद पुं. (घण्टाया नादः) घं231नो न, घंनो हेड, सोढानी भरा -प्रतिजघान घनैरिव मुष्टिभिः सा४, ते. ना. दूखेरनो में मंत्री.
-भारविः १८।१ । घl, , ५धातु, सभा, भग४, घण्टापथ पुं. (घण्टादिवाद्यानां घण्टायुक्तहस्त्यादोनां भे, घना , त्रिधातु, ते. नामनो मे ३६५16. वा पन्थाः अच) मोटो २२४माधीश २स्तो -दश
(न.) सोvi3, दो, घट झास२. वगेरे स्या , धन्वन्तरो राजमार्गो घण्टापथः स्मृतः -कौटिल्यः ।
કાંસીજોડા, કરતાલાદિ વાદ્ય, મધ્યમ નૃત્ય, ચર્મ. घण्टापाटलि पुं. ते. नामर्नु मे 3.
(त्रि.) ४८, ४९, पूर, घ0. laij, dua, AC3, घण्टाबीज पुं. (घण्टेव बीजमस्य) नेगी, ४यास
डं, भीर, घ, पुष्ठ..
घनकफ पुं. (घनस्य मेघस्य कफ इव) १२साहना २८. घण्टारव पुं. (घण्टायाः रवः) घंटनो सवा. घण्टारवा स्त्री. (घण्टारववत् रवः पक्वफलेषु यस्याः)
घनकाल पुं. (घनस्य काल:) ५२साहनी भोसम.
घनगोलक पुं. (घनेन मूर्त्या गोल इव कायति कै+क) એક જાતના શણનું ઝાડ, રાનીશણ. घण्टालिका स्त्री. (घण्टाली+कन्) मोटा पाखुर्नु जाउ,
સોનું અને રૂપે એકઠી કરેલ મિશ્ર ધાતુ. ओशातडी.
घनघनौघ पुं. (घनघनस्य ओघः) mall मेघनी घण्टाली स्री. (घण्टां तच्छब्दमलति अल्+अण्+ङीप्)
समुदाय -यद् गर्जदूर्जितघनौघमदभ्रभीमम्-कल्याण३२। ઉપરનો અર્થ જુઓ, ઘંટની પંક્તિ.
घनचय पुं. (घनस्य चयः) भेधनो समुदाय. घण्टावत् त्रि. (घण्टा+मतुप्) घंटवाj..
घनच्छद पुं. (घनाः निबिडाश्छदा यस्य) २२२वा घण्टाशब्द पुं. (घण्टायाः शब्दः) घं21नो घंटनी. 3, शि.
सवा४. (पुं. घण्टायाः शब्द इव शब्दो यस्य) | घनजम्बाल पुं. (घनो जम्बाल:) पुष्ठ य२री, घl કાંસ્ય નામની ધાતુ.
5164.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org