________________
ग्रामगृह्य-ग्रामपण्ड]
शब्दरत्नमहोदधिः।
८०१
ग्रामगृह्य त्रि. (ग्राम+ग्रह+क्यप्) मन. पारनु, ॥मनी | ग्रामतक्ष पुं. (ग्रामस्थः तक्षा) मनो सुथार. બહાર રહેનાર.
ग्रामतस् अव्य. (ग्राम+तसिल्) मथ.. ग्रामगृह्या स्त्री. (ग्रामगृह्य+स्त्रियां टाप्) म.न.पाडा२. ग्रामता स्त्री., ग्रामत्व न. (ग्रामाणां समूहः तल्-त्व) રહેનાર સેના.
ગામોનો સમૂહ. ग्रामगेय न. (ग्रामे गेयम्) ममi oual anय मे. ग्रामधर्म पुं. (ग्रामो धर्मः) भैथुन. પ્રકારનો સામનો ભેદ કે વિભાગ.
ग्रामपाल पुं. (ग्रामं पालयति पालि अण्) म.नी. २६८ ग्रामगोदुह् पुं. मनो. गो.
કરનાર, પ્રામાધ્યક્ષ, અમુક લશ્કરની ટુકડી. ग्रामघात पुं. (ग्रामस्य घातः) मनो नाश 5२वी,
ग्रामपुत्र पुं. (ग्रामस्य ग्रामस्थबहुजनस्य पुत्र इव) भामा ગામનું સર્વસ્વ લઈ લેવું તે, ગામમાં રહેતા માણસોને
ગામે પોષણ કરવા યોગ્ય પુત્રતુલ્ય પુત્ર. મારી નાખવા તે.
ग्रामपुत्रक न. (ग्रामपुत्र ततो भावे मनोज्ञा० वुञ्) ग्रामघातिन् पुं. (ग्रामार्थं तत्रस्थलोकरक्षणार्थं हन्ति पशून् हन्+णिनि) uluu दोन पोष। ४२वा माटे
આખા ગામે પાળવા યોગ્ય પુત્રતુલ્યપણું. પશુઓને મારનાર, ગામનો વિનાશ કરનાર,
ग्रामप्रेष्य पुं. (बहुनां प्रेष्यः) मनो हास.. ग्रामघोषिन् पुं. (ग्रामे कर्षके घोषोऽस्त्यस्य इनि)
ग्रामप्रेष्यक न. (ग्रामप्रेष्य भावे वुञ्) मामा मर्नु भेघ, १२साह, छंद्र.
દાસપણું ग्रामचर्या स्त्री. अभ्यध, स्त्री.संभोगा, भैथुन.
ग्रामभृत पुं. (ग्रामेण तत्रस्थसमूहेन भृतः पोष्यः) म.43 ग्रामज, ग्रामजातः त्रि. (ग्रामे जायते जन्+ड ।
પોષણ કરવા યોગ્ય, બહુ માણસોથી પોષણ યોગ્ય. ___ कर्तरि क्त) म त्पन्न थनार..
| ग्राममद्गुरिका स्त्री. (ग्रामस्य प्रिया मद्गुरिका) मे. ग्रामजनिष्पावी स्त्री. मे. तनु धान्य, जास.२. જાતનું માછલું-શૃંગીમત્સ્ય, ગ્રામયુદ્ધ. ग्रामजाल न. uमनो समूड..
ग्राममुख पुं. (ग्रामो ग्रामस्थजनो मुखमिवास्य) 82, ग्रामजित् त्रि. (ग्रामं संहतं जयति विश्लेषणेन जि+क्विप्) हुन, २.
ગામ-સમૂહમાં ફાંટા પડાવનાર, તડાં પડાવનાર. ग्राममृग पुं., ग्राममृगी स्री. (ग्रामस्थितो मृगः) दूत:।.. ग्रामण त्रि. (ग्रामण्यः इदम् तक्षशि. अण्) रामना | (स्त्रियां ङीप्) दूतरी. મુખી સંબંધી, ગામેતી સંબંધી.
ग्रामयाजक, ग्रामयाजिन् पुं. (ग्रामस्य नानावर्णानां ग्रामणी त्रि. (ग्रामं समूहं नयति प्रेरयति स्वकार्येषु याजकः अपकृष्टविप्रः ग्रामान् ग्रामस्थनानावर्णान्
नी+ क्विप्+णत्वम्) प्रधान, अग्रेसर, प्रभाध्यक्ष याजयति यज्+णिच्+णिनि) मा ४२ न. यश -अग्रणीामणीः श्रीमान् न्यायो नेता समीरणः -
शवना२, सोना, पुरोहित - व्यर्थं तु पतिते महा० १३।१४९।३७ । भुण्य, उत्तम, श्रेष्ठ, उम६८,
दानं ब्राह्मणे तस्करे तथा । गुरौ चानृतिके पापे मात्र ५मोगन विया२ १२नार, भोगा. (त्री.)
कृतघ्ने ग्रामयाजके ।। -महा० ३।१९९।७ વેશ્યા, પટલાણી, ગામના મુખીની સ્ત્રી, ગળીનો છોડ.
ग्रामवास ग्रामवासिन् पुं. (ग्रामे वासः) मम 3 (पुं.) uमनl usी-भुजी, माध्यक्ष, म, विष्ण,
मम स त. (पुं. ग्रामे वासो यस्य) २॥भडियो, યક્ષ, બહુ સ્ત્રીઓનો સંભોગ કરનાર,
ગામડામાં રહેનાર. ग्रामणीता स्त्री., ग्रामणीत्व न. (ग्रामणी+तल-त्व)
ग्रामविशेष पुं. संत ने गत अभु २५.२ विशेष - મુખીપણું, પ્રામાધ્યક્ષપણું, ઉત્તમપણું, અગ્રેસરપણું ग्रामणीथ्य न. (ग्रामण्यः भावः त्व वेदे पृषो०) ग्रामणीता
___ स्फुटीभवद्ग्रामविशेषमूर्च्छना -शिशु० । શબ્દ જુઓ.
ग्रामशत न. (ग्रामाणां शतम्) सौ. म. ग्रामणीपुत्र पुं. (ग्रामण्याः पुत्रः) वेश्यानो पुत्र, मध्यक्षनो.
ग्रामशतेश पुं. (ग्रामशतस्य ईशः) सो ॥मनो upl. छोऽ२.
ग्रामपण्ड पुं. (ग्रामे ग्रामधर्मे षण्डः) नपुंस5.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org