________________
८००
शब्दरत्नमहोदधिः।
[ग्रहराज-ग्रामग
ग्रहराज पुं. (ग्रहाणां राजा टच्) सूर्य, चंद्र, पृस्पति, | ग्रहीतव्य त्रि. (ग्रह+तव्यच्) । ४२वा योग्य, सेवा ___453lk 3, ७५२.
योग्य, ५.७वा योग्य. ग्रहवर्षादिफल न. सूर्य वगरे अहोना स्वामी डोय | ग्रहीतृ त्रि. (ग्रह+तृच्) A५. ४२नार -अपाणि -पादो છે તેવા વર્ષ કે માસનું ફળ.
यवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णःग्रहवह्नि पुं. अयशम महीन6देशान. भi डोम थाय । श्वेताश्वतर० । ५.७उन॥२, सेना२, ना२. છે તે એક અગ્નિ .
ग्रह्य पुं. (ग्रहः हविः पात्रभेद एव स्वार्थे यत्) ते. नामर्नु ग्रहविप्र पुं. (ग्रहोद्देश्यकदानग्रहणेन पतिते द्विजभेदे)
એક યશપાત્ર. જોશી, ગ્રહનક્ષત્ર વગેરેની વિદ્યા જાણનાર બ્રાહ્મણ.
ग्राभ पुं. (ग्रह+ण वेदे हस्य भः) A९॥ 5२८२, ग्रहशृङ्गाटक न. ते नामनो यश..
नपर. ग्रहसमागम पुं. (ग्रहाणां समागमः) यन्द्रनी. साथे भंगस
ग्राम, ग्रामक पुं. (ग्रस्+मन् आदन्तादेशः ग्राम+कन्) વગેરે પાંચ ગ્રહોનો યોગ.
मई -पत्तने विद्यमानेऽपि ग्रामे रत्नपरीक्षा-मालवि. ग्रहादि पुं. पाणिनीय. व्या २९ प्रसिद्ध मे. धातु
ગામ, ગઢ અને ખાઈ વિનાનું બ્રાહ્મણ વગેરેનું स च यथा-ग्रही, उत्साही, उद्दासी, उद्भासी, स्थायी,
નિવાસસ્થાન, ગાયનમાં સ્વરોનો સમૂહવિશેષ, શબ્દ मन्त्री, सम्मी, निरक्षी, निश्रावी, निवापी, निशायी,
વગેરેની પાછળ ગ્રામ શબ્દ આવવાથી તેનો સમુદાયअयाची, अव्याहारी, असंख्याहारी, अव्राजी, अवादी,
वाय अर्थ थाय. छ. भ3 गुणग्राम ईत्यादि, - अवासी, अकारी, अहारी, अविनायी, विशायी,
बलवानिद्रियग्रामो विद्वांसमपि कर्षति -मनु० २।२१५ । विषायी, अपराधी, उपरोधी, परिभवी, भूरिभावी इति ग्रहादिराकृतिगणः ।
શિવ, જજ, મધ્યમ ગાંધાર આદિ સ્વરનો ભેદ. -
षड़जमध्यमगान्धारास्त्रयो ग्रामा मता इह । - ग्रहाधार पुं. (ग्रहणामाधारः) ध्रुव नक्षत्र..
सङ्गीतदामो० । ग्रहाधिकरण न. (ग्रहस्य पात्रविशेषस्यैकत्वाविवक्षया ज्ञापकमधिकरणम्) पूर्व भीमांसस्त्र प्रसिद्ध न्यायर्नु
ग्रामकाम त्रि. (ग्रामे स्वकीयत्वेन कामयते कम्+णिङ् એક અધિકરણ.
अण्) 0 मन. पोतनी भलि.३५ ६२७४२. ग्रहाधीन त्रि. (ग्रहाणामधीनः) ४ A8- सत्ताने. तud
| ग्रामकुक्कुट पुं. (ग्रामे कुक्कुटः) मम २३तो. .. હોય છે તે.
ग्रामकुक्कुटी स्त्री. (ग्रामकुक्कुट+ङीष्) मम २३ती. ग्रहाधीश, ग्रहेश पुं. (ग्रहाणामधीशः ईशो वा) सूर्य,
831. 1531वृक्ष.
ग्रामकुमार त्रि. (ग्रामेषु मध्ये कुमारः सुन्दरः) 0 ग्रहामय पुं. (ग्रहकृतः आमयः) होने दीधे थती ગામમાં જે સુન્દર હોય તે. રોગ, ગ્રહોનો આવેશ, ભૂત આદિ વડે થયેલ રોગ.
ग्रामकुमारक न. (ग्रामकुमारस्य भावः मान) ग्रहावमईन पुं. (ग्रहौ चन्द्र-सूर्यो अवमृद्नाति
આખા ગામની સુન્દરતા. अव+मृद्+ल्यु) राड, महान ५२२५२ युद्ध
ग्रामकुलाल पुं. (ग्रामे कुलाल:) मनोमा२. ग्रहाशिन् पुं. (ग्रहं स्कन्दग्रहदोषमश्नाति नाशयति ग्रामकुलालक न. (ग्रामकुलाल भावे वुञ्) मनु
अश्+णिनि) .5 सतना ४६ अाउन होषने नाश કુંભારપણું. કરનાર વનસ્પતિ, ગ્રહનાશ વૃક્ષ.
ग्रामकूट पुं. (ग्रामस्य कूट इव) शूद्र. ग्रहाह्वय पुं. (ग्रहं ग्रहदोषमाह्वयति नाशाय आकारयति गामकूटी (स्री. ङीष्) शूद्र तिनी. स्त्री.. आढे+श) भूतांश नमर्नु वृक्ष.
ग्रामक्रोड पुं. (ग्रामे क्रोडः) म.म. २४तुं मूंड. ग्रहिल त्रि. (ग्रहोऽस्त्यस्य इलच्) &ठी.j, -न निशाखिलयापि | ग्रामक्रोडी स्त्री. (ग्रामक्रोड+जातित्वात् ङीष्) Hi.
वापिका प्रससाद ग्रहिलेव मानिनी- नै० २७७ । । २3ती. ( 3५L. सायटी, देवानी. ६२७८ २रामनार, अडना- (भूताहि| ग्रामग, ग्रामगमिन, ग्रामगामिन् त्रि. (ग्रामं गच्छति આવેશવાળું.
। णिनि) ॥ ४॥२.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org