________________
गोरक्ष-गोलाङ्गुली
शब्दरत्नमहोदधिः।
७८९
.
.
गोरक्ष, गोरक्षक पुं. (गां रक्षति सेवनात् रक्ष+ अण् । | गोरोच न. (गवां किरणेन रोचते रुच्+अच्) उरतात.
गो+रक्ष+ण्वुल्) त नामनी मे. वेस, नारंगीन -क्रमेणं पित्तेष्विव रोचना गोः-माधवाकरे । आ3, षम नामनी में. मौषधि, भाव, शिव, गोरोचना स्त्री. (गोर्जाता रोचना) गौशयन नामर्नु गो२५ नामना मुनि. (पुं. गो+र+घञ्) आयर्नु गंधद्रव्य -विन्यस्तशुक्लागुरुचक्रुरङ्ग, गोरोचना २६९।. (त्रि. गो+रक्ष+ अच्) गायन २६५७२ना२, पत्रविभक्तमस्याः -कुमा० ७।१५ ।। બળદનું રક્ષણ કરનાર.
गोर्द न. भस्तिष्ठ, मस्त मा २3{ घी से तत्व. गोरक्षकर्कटी स्त्री. (गोरक्षप्रिया कर्कटी) नानी 51561...
गोल पुं. (गुड्+अच् डस्य ल:) गण, गोमा, भीगर्नु गोरक्षजम्बू स्त्री. (गोरक्षेपे गोजम्बूरिव) ५, २रानी.
ઝાડ, પતિના મૃત્યુ પછી જારકર્મથી વિધવાને પેટે जोर, मे. तनी वनस्पति.
પેદા થયેલ પુત્ર, ભૂગોળ, ખગોળ, એક રાશિમાં છ गोरक्षतण्डुली स्त्री. (गोरक्षः तण्डुली बीजं यस्याः) એક જાતની પ વનસ્પતિ.
ગ્રહનો યોગ. (ન.) ગોલાકાર મંડલ જ્યોતિષશાસ્ત્ર गोरक्षतुम्बी स्त्री. (गोरक्षप्रिया तुम्बी) ५. dau Aut२k
प्रसिद्ध क्षेत्रमेह -प्रेक्षयित्वा भुवो गोलं पत्न्यै यावान्
स्वसंस्थया-भाग० ३।२३।४३ । गोरक्षदुग्धा, गोरक्षी स्त्री. (गोरक्षं गोपोषकं दुग्धं
गोलक पुं. (गुड+ण्वुल डस्य ल:) गोण, गन्ध.२स., निर्यांसोऽस्याः । गां रक्षति रक्ष्+अण्+ ङीप्) मे.
વટાણા, વ્યભિચારથી ઉત્પન્ન થયેલ વિધવાનો પુત્ર, જાતની ક્ષુદ્ર વનસ્પતિ.
-शूद्रशिष्यो गुरुश्चैव वाग्दुष्ट: कुण्डगोलकौ । - गोरक्ष्य न. (गवां रक्ष्यम्) यर्नु महर्नु, २१
मनु० ३।१५६ । गो, पाउ.. (न.) गदर, वै संभाण.
दो.., -यद् रूपं गोलकं धाम तद्रूपं नास्ति मामके गोरङ्कु पुं. (गवा वाचा रङ्कुरिव) पानु मत. ___ -तन्त्रे । इन्द्रियनु अधिष्ठान विशेष, अपनी. 31.. ५क्षा, हावान-४ी, न साधु.
गोलक्षण न. (गोर्लक्षणम्) uयर्नु शुभाशुभ सूय गोरट पुं. (गवि रटति रट+ अच्) दुधा. मेरजा. ___यक्ष, आयर्नु सक्ष. गोरण न. (गुर्+भावे ल्युट) तोng, tuj, यूं | गोलत्तिका स्त्री. (गवि भूमौ लत्तिकेव) वनय२ मे. २j, Guj.
જાતની પશુ સ્ત્રી. गोरथ पुं. भा. हेशम मानत नामना. स. पर्वत. गोलन्द पुं. ते नामाना में षि. गोरस पुं. (गोः रसः) दूध, ६, ७२, पाएनो २स, गोलयन्त्र न. न्योतिषशस्त्र प्रसिद्ध 1.5 तनु, यंत्र.
वीन. २स. -विना गोरसं को रसः कामिनीनाम्- | गोलवण न. (गवे देयं परिमितं लवणम) 2८प्रभाम उद्रटः । -विपदा गुरवो रूक्षा ग्राहिणस्तक्रपिण्डकाः ।
ગાયને મીઠું આપવામાં આવે છે તેટલા પ્રમાણનું गोरसानामयं वर्गो नवमः परिकीर्तितः ।। -चरके
भी.हु. २७. अ० । गोरसज न. (गोरसाज्जायते जन्+ड) ७।२, ६६,
गोला स्त्री. (गां बहुभूमिम् आधारत्वेन लाति ला+क)
___ गोहावरी नही, (गां वाचं लाति) समी, पडेन५५, માખણ વગેરે. गोराज पुं. (गवां राजा टच्) श्रेष्ठ मह, मो .
२. टी. (स्री. गां दीप्तिं जलं वा लाति) गोगो, गोराटिका, गोराटी, गोरिका स्त्री. (गौरिव रटति
પાણીનો કલશ, લાકડાનો દડો, મણશીલ ધાતુ શાહી, रट्+ण्वुल् । गोराटिका पृषो०) मे तन नानु
सतनी औषधि, पार्वत... .५क्षी. सारि पक्षी..
गोलाक्ष पुं. स. नामना . बि. गोरुत न. (गोः रुतम्) सायनो श६ बहनो
गोलागूल पुं. (गोलाङ्गुलमिव लागूलमस्य) શબ્દ, બે કોશની લંબાઈ જેટલો પ્રદેશ.
में तनो वान२-51ो वान२, परो. गोरूप त्रि. (गोः रूपम्) यनु, ३५. -जुगोप गोरूप- (न. गोर्लाङ्ग्लम्) यनु, पूंछडु.
धरामिवोर्वीम्-रघु० । (पुं. गोः रूपमिव रूपमस्य) | गोलाङ्कली स्त्री. (गोलाङ्ल+ङोप्) 1.50तन वान। मडाव.
। जी वानरी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org