________________
७८८ शब्दरत्नमहोदधिः।
[गोमत्स्य-गोयूति गोमत्स्य पुं. (गौरिव स्थूल: मत्स्यः) 9.5 तर्नु । वाहिंत्र -ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः । - ____ भा७j.
भग० १.१३ । से५, सपन, भाणा रामवानी गोभुमी, गोमय त्रि. (गां दुग्धं मथति मथ्+ अच्) ॥य होउन८२. ગાયના મુખના આકારની જમીનમાં ખોદેલી સુરંગ. गोमध्यमध्य त्रि. पाता 33वाणु, नाठू उभरवाणु.. (न. गोमुखम्) गायन मुज गोमन्त, गोमन्द पुं. ते. नामनी 5 पर्वत. -गोमन्ते गोमुखी स्त्री. (गोमुख ङीष्) उमालय पर्वतमi Puयना ___ गोमती देवी मन्दरे कामचारिणी -देवीभा० ७।३०।५७। મુખની આકૃતિ જેવી ભેખડ જેમાંથી ભાગીરથી નદી गोमय पुं. न. (गोः पुरीषं गो+गयट) आयर्नु पर्नु નીકળે છે તે, રાઢ દેશની નદીનું નામ, ગંગાપતન
छt. (त्रि.) गाव३५. -गोमयं यमुना साक्षात्। शुई, ४५ ४२वानी गोमुमी. गोमयच्छत्र न., गोमयच्छत्रिका सी. (गोमयं गोमूढ त्रि. (गौरिव मूढः) पण समो. मूढ़, ४3.
च्छत्रमिव ।) योमासमा पे६८ थती. 9715t२. वनस्पति, गोमूत्र न. (गोमूत्रम्) पायर्नु भूत्र. -गोमूत्रं नर्मदा शुभा। કાગડા ટોપી.
गोमूत्रिका स्त्री. (गोमूत्रस्येव गतिरस्त्यत्र ठन्) ते. न. गोमयप्रिय न. (गोमये प्रियमस्य साधनत्वात्) 2.5
मेध -गतिरुच्चावचा यत्र मार्गे मूत्रस्य गोरिव । तर्नु घास, भूतृ.
गोमूत्रिकेति तत् प्राहुर्दुष्करश्चित्रवेदिनः ।। ससं.१२ गोमयोत्थ वि., गोमयोत्था स्त्री. (गोमय+उत्+ स्था+क।
२.स्त्र प्रसिद्ध गोभूत्रि .यित्र.१२ - वर्णानामे___ गोमयोत्थ+टाप) छम पहा थनार, ही वो३.
करूपत्वं यद्येकान्तरमर्धयोः । गोमूत्रकेति तत् गोमयोद्भव त्रि. (गोमये उद्भवति) गायन छमथी.
प्राहुर्दुष्करं तद्विदो विदुः ।। गोमूत्रमा ६.. थयेट उत्पन थनार. (पुं.) १२मायन, वृक्ष..
वे. गोमहिषदा स्त्री. तिस्वामीनी अनुयर मे. भातृl. गोमग पं. (गवाकृतिम॒गः) 0 नाभन ५शु. गोमांस न. (गोमा॑सम्) यनु मांस..
गोमृगी स्त्री. (गोमृग+स्त्रियां ङीष्) रोॐ, मृगी.. गोमात स्त्री. (गवां माता) योनी. भात, मधेनु
गोमेद पुं (गौरिव मिद्यति मिद्+अच्) में तनो गाय.
__ म -इन्द्रनीलश्च गोमेदस्तथा वैडूर्यमित्यपि- भावगोमायु पुं. (गां विकृतां वाचं मिनोति मा+उण्) शियाण,
__ प्रकाशः । ते नामनी में बेट -गोमेदे गोपतिर्नाम -ततो राज्ञो धृतराष्ट्रस्य गेहे, गोमायुरुच्चाहरदग्निहोत्रे
राजाऽभूद् गोसवोद्यतः -चिन्तामणिः । महा० २।९७।२३ । मे तन id. (स्त्री.)
गोमेदक पुं. (गोमेद+कन्) ७५२नो अर्थ हुमी, . શિયાળણ. गोमायुभक्ष पुं. (गोमायुं भक्षयति भक्ष्+अण्) मे
स्वच्छस्तु गोमेदमणिभृतोऽयं करोति लक्ष्मी धनનીચ જાતિ-જે શિયાળને પણ ખાય છે.
धान्य वृद्धिं-सुश्रुते ४५ अ० । सुगंधी द्रव्यर्नु शरीर, गोमिथुन न. (गवोमिथुनम्) यन, डोउतुं.
ઉપરનું લેપન, એક જાતનું ઝેર. गोमिन् त्रि. (गोरस्त्यस्य इनि) uयनो भलि. -यद्यन्यगोषु
| गोमेदसन्निभ पुं. (गोमेदेन तुल्यः) मे तनो पाषावृषभो वत्सानां जनयेच्छतम् । गोमिनामेव ते वत्सा ।
દુગ્ધપાષાણ. नोद्यं स्फन्दितमार्षभम् ।। -मनु० ९।५० । शियाम,
गोमेध पुं. (गावो मेध्यन्तेऽत्र) ते. नमो . में यक्ष, 6.स., सुद्धभिक्षुशिष्य..
मनाथ भगवानना यक्षनु नाम. गोमिनी स्त्री. (गोमिन्+स्त्रियां ङीप्) ॥यनी. भासि.
गोम्भस् न. (गवामम्भः) भूत्र. स्त्री. शियाणवी.
गोयज्ञ पुं. (गवा कृतो यज्ञः) मेध-योन. 6देशाने. गोमिल पुं. ते नमन। मे. मुनि.
કરેલો યજ્ઞ. गोमीन पुं. (गौरिव स्थूलो मीनः) 1.5 तर्नु भ७j. गोयान न. (गवा कृष्टं यानम्) २u,
4 3 . गोमुख पुं. (गौरिव मुखमस्य) अषत्महेवस्वामीन यक्षनु 31-२५. वगैरे.
નામ, ગોમુખ નામનો એક અન્તરદ્વીપ, તે અન્તરૂ | गोयुग्म न. (गवोर्युग्मम्) ५०हन कोडु, . य.. द्वीपमा २3ना२ ॥५॥स, भग२. (न.) मे. तन | गोयूति स्त्री. (गोर्चुतिः) २॥यन ति, आयर्नु गमन.
*
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org