________________
गुणतस्-गुणसंख्यान] शब्दरत्नमहोदधिः।
७६९ गुणतस् अव्य. (गुण+तसिल्) गुथी, गुरा प्रभाए | गुणलयनिका, गुणलयनी स्री. (गुणा-गुणनिर्मिता યોગ્યતા.
पटालीयन्तेऽस्याम् गुण+ली+आधारे ल्युट्+ ङीप्गुणता स्त्री., गुणत्वम् न. (गुणस्य भावः तल्-त्व) स्वार्थे क+टाप्) तंबु. (त्री. ङीष्) ગુણપણું, અમુખ્યતા.
गुणलुब्ध त्रि. (गुणेन लुब्धः) पुरानो दोभी, शुभi गुणत्रय न. (गुणानां त्रयम्) सत्व, २४ भने तम. से. दोली -गुणलुब्धाः स्वयमेव संपदः सुभा० । ત્રણ ગુણ..
| गणवचन, गणवाचक पं. (गणमक्तवान वच कर्त्तरि गुणधर्म पुं. रेनो समिधे. यो. डोय. तवा २%नो
भूतेल्यु) गुरावा द्रव्य वय शुsue A६, Mayासन ३५. ध वगैरे -यो गुणेन प्रवर्तेत, गुणधर्मः
ગુણીનો વાચક હોવા છતાં ગુણના વાચક શુક્લાદિ स उच्यते ।
शहो. गुणन न. (गुण+ल्युट्) गुराj-इह रसभणने कृतहरिगुणने
गुणवत् त्रि. (गुणोऽस्त्यस्य मतुप्+मस्य वः) शुसवान, मधुरिपुपदसेवके-गीत० ७, आवृत्ति ४२वी, quguj,
गुए, होरीवाणु, होश मांj. (पुं.) यदुवंशी भावं.
सुनाम. २०%न हौउिन -गुणवत्यपि पुत्रं च गुणवन्तगुणनिका, गुणनी स्त्री. (गुण आलेडने भावे युच्
__मजीजनत्-हरिवंशे १५५ । स्वार्थे क । गुण्यतेऽनया गुण+ल्युट्+ङीप्) पुस्त
गुणवती स्री. (गुणवत् स्त्रियां ङीप्) गुवी . स्त्री, અભ્યાસના નિશ્ચય માટે ગ્રંથાદિનું વારંવાર અનુશીલન
- યદુવંશી સુનાભ રાજાની કન્યા, એક અપ્સરા. -विशेष-विदुषः शास्त्रं यत्तवोद्ग्राह्यते परः । हेतुः परिचयस्थैर्य वक्तुर्गुणनिकैव सा-शि० २।७५, शून्य,
गुणवत्तम, गुणवत्तर त्रि. (गुण+मतुप+तमप्, तरप्)
અત્યંત ગુણી, ગુણવાન. नृत्य, नाय, भा, पंस्ति. -दरिद्राणां चिन्तामणिगुणनिका -आन० ३. ।
गुणवत्ता स्त्री., गुणवत्वम् न. (गुणवतो भावः तल त्व) गुणनिधि पुं. (गुणा निधीयन्तेऽस्मिन् नि+धा आधारे कि)
गुवान. કાંપિલ્ય નગરનો રહેવાસી તે નામનો એક બ્રાહ્મણ,
गुणवाद पुं. (गुणस्य अङ्गस्य वादः) मे ५२नो (त्रि.) पुरानो मं२.
અર્થવાદ, ગુણ ગાવા તે. i (गण+करणे अनीयर्) अभ्यास.
गुणविधि पुं. (गुणस्य अङ्गस्य द्रव्याविधिः) भीमांसा (त्रि. गुण+कर्मणि अनीयर) वा योग्य, २२.भ्यास.
प्रसिद्ध द्रव्याहिए।-अंगनी विधि -यथा- अग्निहोत्रं
जुहोति स्वर्गकामः इति विधिना स्वर्गसाधनत्वेन કરવા યોગ્ય, આવૃત્તિ કરવા યોગ્ય. (ન.) ગુણવા योग्य 5.
प्राप्तस्याग्नि-होत्रादेरङ्गम्, दध्ना जुहोति इति वाक्येन गुणपदी स्त्री. (गुणी गुणिती पादावस्याः अन्त्यलोपो दधिद्रव्यं विदधद्गुणविधिः ।। ङीप् च) वएन. ७३सा पगवानी ओस्त्री .
गुणविशेष्य न. (गुणस्य विशेष्यम्) पुरानु विशेष.९५j. गुणपूग पुं. (गुणनां पूगः) गुनो समूड, उत्तम शुर...
गुणवृक्ष, गुणवृक्षक पुं. (गुणानां नौकाकर्षणरज्जूनां गुणप्रवृद्ध पुं. (गुणैः सत्त्वादिभिः प्रवृद्धः) सत्वाह
बन्धनाधारः वृक्ष इव । गुणवृक्ष स्वार्थे क) नौ.ने. ગુણોથી વૃદ્ધિ પામેલ સંસારરૂપ વૃક્ષ.
ખેંચવાની દોરી બાંધવાનું નૌકામાંનું એક લાકડું. गुणभृत् त्रि. (गुणं बिभर्ति भृ+क्विप्) धा२५॥ गुणवृत्ति स्त्री. (गुणेन वृत्तिः) सादृश्यार्थ प्रति ७२-४२, गुवान्, (पुं. गुणं अधिष्ठातृत्वेन बिभर्ति सक्षu नामनी २०६शस्ति. (त्रि. गुणे वृत्तिर्यस्य)
भृ+क्विप्) सर्व गुना अधिष्ठाय ५२मे.व.२. ગુણોના સામર્થ્યવાળું. गुणभ्रंश पुं. (गुणस्य भ्रंशः) सुनो ना२. गुणसङ्ग पुं. (गुणेषु गुणकार्येषु सुखदुःखादिषु सङ्गः) गुणमय त्रि. (गुणात्मकः गुणप्रचुरो वा गुण+तादात्म्ये सत्पाहि गुना आर्य-सुम-दु:विगेरेमा संग -
प्राचुर्ये वा मयट) गुए स्व३५, गुरामय, गुवान. भासहित. गुणमयो स्त्री. (गुणमयस्त्रियां डीप्) सत्त्वाहिशुसोवाणी गुणसंख्यान न. (गुणाः संख्यायन्तेऽनेन सम्+ख्या+करणे ઈશ્વરી માયા.
ल्युट) सम्य-पातं. योगशास्त्र..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org