________________
क्षुद्रकारवल्ली - क्षुद्रफला ]
क्षुद्रकारवल्ली स्त्री. (क्षुद्रा कारवल्ली) भंगली झरेसानी वेसो- क्षुद्रकारवेल्ली, क्षुद्रकारेल्लिका, क्षुद्रकारलिका । क्षुद्रकुलिश पुं. (क्षुद्रश्चासौ कुलिशश्च ) वैडान्त नामनो
ણિનો એક ભેદ.
शब्दरत्नमहोदधिः ।
क्षुद्रकुष्ठ पुं. (क्षुद्रः कुष्ठः) अगियार भतना डोढ पैडी खेड भतनो ओढ- सर्वेष्वपि त्रिदोषेषु व्यपदेशाधिकत्वतः । कुष्ठानि सप्तधा दोषैः पृथग्वन्द्व समागतैः ।।
क्षुद्रक्षुर पुं. (क्षुद्रक्षुरस्येवाकारोऽस्त्यस्य अच्) नानुं गोजरं.
क्षुद्रगोक्षुर पुं. (क्षुद्रो गोक्षुरः) भेड भतनो नानो गोजरं क्षुद्रगोक्षुरकः ।
क्षुद्रघण्टिका स्त्री. (क्षुद्रा घण्टिका) नानी धूधरी, नानी घंटडी, टोरी.
क्षुद्रघोली स्त्री. खेड अतनी यिरिसअक्षुप नामनी वनस्पति
क्षुद्रचञ्चु पुं. (क्षुद्रः चञ्चुरिवाकारोऽस्य) ते नामनी વનસ્પતિનો એક ભેદ.
क्षुद्रचन्दन पुं. (क्षुद्रश्चासौ चन्दनश्च) रातुं यंहन, रतांभली -रक्तचन्दनमाख्यातं रक्ताङ्गं क्षुद्रचन्दनम् । तिलपर्णं रक्तसारं तत्प्रवालफलं स्मृतम् ।। भावप्र० I क्षुद्रचम्पक पुं. (क्षुद्रश्चासौ चम्पकश्च ) खेड भतनो
संपो, नागसंयो.
क्षुद्रचिर्भटी स्त्री. (क्षुद्रा चासो चिर्भटी) भेड भतनी
डाडी - क्षुद्रचिर्भा ।
क्षुद्रचूड पुं. (क्षुद्रा चूडा यस्य) खेड भतनुं पक्षी शवमल्लः क्षुद्रचूडो गूथलक्तश्च साल्लिकः । शब्दचन्द्रिका ।
क्षुद्रजन्तु पुं. (क्षुद्रो जन्तुः) हाउ विनानुं प्राशी, ध्यण, नानो डीडी, नजबूरी..
क्षुद्रजम्बू स्त्री. खेड भतनुं भंजुनुं वृक्ष. क्षुद्रजातीफल पुं. (क्षुद्रं जातीफलम् ) आंजणानुं आउ. क्षुद्रजीर न. ( क्षुद्रं च तज्जीरं च) खेड भतनुं २, करं - क्षुद्रजीरकम् ।
क्षुद्रजीवा स्त्री. (क्षुद्र + जीव् + अच्+टाप्) ̈वंती नामनुं એક જાતનું વૃક્ષ.
क्षुद्रतण्डुल पुं. खेड भतनी वनस्पति, वावडरींग. क्षुद्रतम त्रि. (क्षुद्र + तमप्) अत्यंत क्षुद्र, घशुं ४ नानुं, અતિ અલ્પ.
Jain Education International
७०५
क्षुद्रतर त्रि. (क्षुद्र + तरप्) वधारे क्षुद्र. क्षुद्रता स्त्री. (क्षुद्रस्य भावः तल्-त्व) जडु नानुं, क्षुद्रयाशु, सूक्ष्मपशु, नीयता, अस्पय. -क्षुद्रत्वम् । क्षुद्रतुलसी स्त्री. (क्षुद्रा चासौ तुलसी) खेड भतनी
तुलसी.
क्षुद्रदेशिका स्त्री. (क्षुद्रा चासौ दंशिका च) नानो डांस, नानो भ२७२ - पतङ्गिका पुत्तिका स्यात् दंशस्तु वनमक्षिका । प्राचिका चाल्पजातिर्दशी स्यात् क्षुद्रदंशिका । - जटाधरः - क्षुद्रवंशी । क्षुद्रदुरालभा स्त्री. (क्षुद्रा दुरालभा) खेड भतनी धमासो. क्षुद्रदुस्पर्शा स्त्री. (क्षुद्रा दुस्पर्शा) अग्निहमनी नामनुं
वृक्ष.
क्षुद्रधात्री स्त्री. (क्षुद्रा धात्री) डाडाशींगीनुं वृक्ष. क्षुद्रधान्य न. (क्षुद्रं धान्यम्) जडधान्य, साभो, तृणधान्य. क्षुद्रनासिक त्रि. (क्षुद्रा नासिकाऽस्य) नाना नाडवा, नछुटुं
क्षुद्रपत्र पुं. (क्षुद्राणि पत्राण्यस्य) धोजी धर्म, वनस्पति साटोडी, रान-भंगली तुलसी, यांगेरी नामनी वनस्पति. - (स्त्री.) क्षुद्रपत्री, क्षुद्रपत्रिका - वचोग्रगन्धा षड्ग्रन्था गोलोमी शतपत्रिका । क्षुद्रपत्री च मङ्गल्या जटिलोग्रा च लोमशा ।। भावप्र० । (स्त्री. क्षुद्रपत्र + ङीप् ) વજ નામની વનસ્પતિ.
क्षुद्रपनस पुं. (क्षुद्रश्चासौ पनसः) खेड भतनां इएासनुं -लकुचः क्षुद्रपनसो जकुचो डहु इत्यपि ।
भावप्र० ।
क्षुद्रपर्ण पुं. (क्षुद्रं पर्णमस्य) २४४-तुलसी नामनी खेड वनस्पति (त्रि.) नानां पांडावा.
क्षुद्रपाषाणभेदा स्त्री. पहाउमा थनारो खेड भतनी વનસ્પતિનો છોડ.
क्षुद्रपिप्पली स्त्री. (क्षुद्रा चासौ पिप्ली) भंगली पीपर. क्षुद्रपृषती स्त्री. (क्षुद्रा पृषती) खेड भतनी नानी भृगली.. क्षुद्रपोतिका स्त्री. (क्षुद्रा पोतिका) भूसपोति नामनी
वनस्पति.
क्षुद्रफल पुं. (क्षुद्रं फलमस्य) वनवृक्ष नामनुं खेड
वृक्ष, खेड भतनुं भंजुनुं वृक्ष. - (पुं.) क्षुद्रकफलकः । क्षुद्रफला स्त्री. (क्षुद्रं फलमस्याः) द्रवारुणी नामे खेड वृक्ष, खेड भतनी डाडी, अग्निहमनी वनस्पति, ભોંયરીંગણી નામે વૃક્ષ.
For Private & Personal Use Only
www.jainelibrary.org