________________
७०४
क्षीरवृक्ष पुं. (क्षीरयुक्तः वृक्षः) दूधवानां वड वगेरेनां
313.
क्षीरी स्त्री. (क्षीर + अस्त्यर्थे अच् गौरा० ङीष् ) क्षीरी वृक्ष -नारिकेलं तनूकृत्य छिन्नं पयसि गोः क्षिपेत् । सिता गव्याज्यसंयुक्ते तत् पचेन्मृदुनाग्निना ।। भावप्र०, खेड भतनुं आउ
क्षीरीश पुं. (क्षीरीणां वृक्षाणामीशः प्रधानत्वात् ) २.४ भतनुं झाड.
क्षीरेयी स्त्री. (क्षीरेण ईं शोभां याति या + क गौ. ङीष्) दूधपा, जीर- क्षीरेयी पायसं प्रोक्तं परमान्नं च सूरिभिः - हलायुधः ।
क्षीरोद पुं. (क्षीरमिव स्वादु उदकं यस्य उदादेशः) दूधना समुद्र, क्षीरसमुद्र- अक्षयं यौवनं तेऽस्तु तेजश्चैवानलोपमम् । क्षीरोदसागरश्चैव यत्र यत्रेच्छसि प्रियम् ।। - महा० १३ | १४ | ३५३. क्षीरोदतनय पुं. (क्षीरोदस्य तनयः ) चंद्र, डयूरक्षीरोदनन्दनः, क्षीरोदपुत्रः, क्षीरोदसुतः । क्षीरोदतनया स्त्री. (क्षीरोदस्य तनया) लक्ष्मीदेवी - ततः श्रीरुत्थिता तस्मात् क्षीरोदोद्धृतपङ्कजा । नृसिंहपु० ३७अ० । -क्षीरोदनन्दना, क्षीरोदपुत्री, क्षीरोदसुता क्षीरौदन पुं. (क्षीरेणोपसिक्तः ओदनः) दूधभां रांधेला योजा.
शब्दरत्नमहोदधिः ।
क्षीव् (भ्वा पर. स. सेट्-क्षीवति) ६२ ४२, हांडी डाढवु, थंडवु, सोडवु.
क्षीव त्रि. (क्षीव् +अच्) क्षीब शब्द हुआ. महोन्मत्तसुरामत्तः, उन्मत्तभूताः प्लवगा मधुपानप्रहर्षिताः । क्षीवाः कुर्वन्ति हास्यं च कलहांश्च तथापरे ।। रामा० ५। ६० । १२ ।
क्षु (अदा. प. अ. सेट्-क्षौति) छीं, छीं जावी, छींडवा सरजो वा४ ४२वो - कृतकं कामिनि चुक्षुवे मृगाक्ष्याः- शिशु०, अव +क्षु डोईना उपर छोड़ जावी. क्षु पुं. (क्षुद्+डु) अन्न, (क्षुणोति - हिनस्ति क्षुण् + ड्) સિંહ, સ્તોત્ર વગેરેનો શબ્દ.
क्षुण पुं. (क्षु+नक् ) खरीठानुं काउ- अरिष्टो वस्तिकर्माढयो वेणीवः फेनिलः क्षुणः शब्दचन्द्रिका । क्षुण्ण त्रि. (क्षुद् + क्त) अभ्यास दुरेल, हसी नाजेस, यूएर्श रेल, उयरी नाजेस, हणी नाजेस- रेखामात्रमपि क्षुण्णादामनोवर्त्मनः परम् - रघु० १।१७ । क्षुत् स्त्री. (क्षु+भावे क्विप्) छीं.
Jain Education International
[क्षीरिवृक्ष-क्षुद्रकम्बु
क्षुत न. ( क्षु+भावे क्त) छीं- सर्वस्य सर्वत्र च सर्वकालं क्षुतं न कार्यं क्वचिदेव शस्तम्वसन्तराजशाकुने ३. प्रक० । छीं जावी, उधरस जावी (त्रि.) छाडेसुं (पुं. क्षु+क्त आभिधानात् पुंस्त्वम्) छीं, पांसी.
क्षुतक पुं. (क्षुताय साधु कन्) रा. क्षुतवत् त्रि. (क्षु + क्ववतु) छींडवा, उधरसवाणुं. क्षुता स्त्री. छीं.
क्षुताभिजनन पुं. (क्षुतमभिजनयति अभि+जन्+ णिच्+ ल्यु) रा.
क्षुत्कारी सत्री. (क्षुतं करोति क्षुत् +कृ+ट + ङीप् ) 5 भतनुं आउ, सर्पाक्षी नामनुं वृक्ष- भुजङ्गघातिनी सूरिः सर्पाक्षी क्षुत्करी स्पृहा शब्दचन्द्रिका | क्षुत्पिपासित त्रि. ( क्षुत्पिपासा + इतच् ) लूज्युं खने
તરસ્યું, જેને ભૂખ અને તરસ લાગી હોય તે. क्षुत्प्रतिकार पुं. (क्षुतः प्रतिकारः) (लूज दूर ४२वानो उपाय लोन ४२ ते.
क्षुद् (रुधा. उभ. स. अनिट् क्षुणत्ति, क्षुन्ते) पीसवुंमित्रघ्नस्य प्रचुक्षोद गदया बिभीषणः - भट्टि० १४ ३३, हणवु, बोट रखो. (भ्वा पर सक. सेट् क्षोदति) वु, गमन .
क्षुद् स्त्री. (क्षुद् + क्विप्) हजवु, पीसवु, सोट रखो, क्षुधा - ततः क्षुद् ब्रह्मणो जाता जज्ञे कोपस्तया ततः - विष्णुषु० १।५ । ३९ ।
क्षुद्र त्रि. (क्षुद्+कर्त्तरि रक्) हृपा, अधम- क्षुद्रेऽपि नूनं शरणं प्रपने ममत्वमुच्चैः शिरसां सतीव कुमा० १/१२, उस, नीय, डूर, घातडी, डुंगाल, नानुं, सत्य, हरिद्र, भाजी- मक्षिका कपिलाः सूक्ष्माः क्षुद्राख्यास्तत्कृतं मधु । मुनिभिः क्षौद्रमित्युक्तं तद्वर्णात् कपिलं भवेत् ।। (पुं.) तांहनभनुं शार्ड, तांहणभे. क्षुद्रक त्रि. (क्षुद्र + कन्) धाशुं नानुं, अतिशय नीय, અત્યન્ત થોડું.
क्षुद्रकण्टकारी स्त्री. अग्निहमनी नामनी औषधिक्षुद्रकण्टाकी ।
क्षुद्रकण्टकी स्त्री. (क्षुद्रं कण्टकं यस्याः गौ० ङीष् ) लोरींगशी नामनी वनस्पति- क्षुरकण्टिकः । क्षुद्रकमानस न. ४अश्मीर देशमां भ्यां प्रेसर उत्पन्न थाय छे ते स्थान-स्थण.
क्षुद्रकम्बु पुं. (क्षुद्रश्चासौ कम्बुश्च) नानो शं.
For Private & Personal Use Only
www.jainelibrary.org