________________
रेल.
कौद्रविक-कौमुदी शब्दरत्नमहोदधिः।
६७५ कौद्रविक न. (कोद्रवो निमित्तमस्य ठञ्) संयमा२- | कौबेरी स्त्री. (कौबेर स्त्रियां ङीप्) दुः२नी हिशवो३, __ सौवर्चलम् ।
उत्तरहशा- दिग्विभागे तु कौबेरी दिक् शिवा कौद्रवीण न. (कोद्रवस्य भवनं क्षेत्रम् कोद्रव+खञ्) प्रीतिदायिनी -तिथ्यादि०, -ततः प्रतस्थे कौबेरी કોદ્રી જેમાં થઈ શકે તેવું ખેતર.
भास्वानिव रघुर्दिशम्-रघु० ४।६६ । कौद्रायण . (कुद्रस्य ऋषेर्युवापत्यम् फक्) जुद्र ऋषिनु कौमार त्रि. (कुमारस्येदमण्) हुभार संबंधी, ति:
युवा-प्रपौत्राहि अपत्य. (पुं.) बुद्र ऋषितुं युवापत्य. स्वामी संधी, ति स्वामीन, तर, मृदु, कौनख्य न. (कुनखिनो भावः ष्यञ् टिलोपः) 44. हुमा२६२ न. पा., सनत्कुमारनु. (न. कुमारस्य નખરૂપ એક રોગ.
भावः) भा२५j, Mumsj, वयोवस्थानो मे मेहकौन्तायनि त्रि. (कुन्ती चतुर• कर्णा, फिञ्) कुन्तामे देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा-भग०
२।१३; -यः कौमारहरः स एव हि वरः-काव्य० । कौन्तिक पुं. (कुन्तः प्रहरणमस्य ठञ्) भादो घा२९॥ (पुं. कुमार+अञ्) कुंवारी उन्याने. ५२९नारी पुरूष, કરનાર યોદ્ધો.
સનકુમારની સૃષ્ટિ. कौन्ती स्त्री. (कुन्तिषु देशेषु भवः अण् ङीष्) भस्मायिनी | कौमारक त्रि. (कौमार स्वार्थे क) हुमा२५j, आMsj. नामनी भौषधि. -हरेणुः रेणुका कौन्ती ब्राह्मणी -कौमारकेऽपि गिरिवद् गुरुतां दधानः -उत्तर० ६।१९ । हेमगन्धिनी – वैद्यकरत्नमाला, सुवासि. द्रव्य विशेष, कौमारायण पुं. स्त्री. (कुमारस्य गोत्रापत्यम् नडा० फक्) રેણુક બીજ.
કુમાર નામના ઋષિનો ગોત્રપુત્ર. कौन्तेय पुं. (कुन्त्याः अपत्यम् ढक्) कुन्ती पुत्र युधिष्ठिर, कौमारिक पुं. घी उन्यासीनो पिता.
माम अने सर्छन -कौन्तेय ! प्रतिजानीहि न मे कौमारिकेय पुं. स्त्री. (कुमारिकायाः अपत्यं शुभ्रादि० ढक्) कर्मफले स्पृहा-भग०; -मा क्लैव्यं गच्छ कौन्तेय ! | वारी न्यानो पुत्र- कानीनः ।
नैतत् त्वय्युपपद्यते-भग० २।३, साहार्नु, छाउ. | कौमारी स्त्री. (अपत्नीकं कुमारं पतिमुपपन्ना स्त्री) ४. कौप त्रि. (कूपस्येदम् अण्) पार्नु, us0. वगैरे- वसन्ते બીજી સ્ત્રી કરી નથી તેવા પતિની પત્ની - ____ कौपं प्रास्रवणं वा ग्रीष्मेष्वेवम्-सुश्रुते, दूवा संबंधा.. उपालभ्यमपश्यन्तः कौमारी पतताम्बर ! ।। भट्टि० कौन्द त्रि. (कुन्दस्येदमण) भोगनु, भो॥२॥ संधी.. ७।९० । (स्त्री. कुमारस्येयमण ङीप्) हुमा२. संधी कौपीन न. (कूपे पतनमर्हति खञ्) , u५, गुह्य येष्टा वगेरे- कौमारी दर्शयंश्चेष्टां प्रेक्षणीयो व्रजौकसाम्प्रश, यी२, संगोट, टी- कौपीनं परिधाय भाग० ३।२।२८, ति स्वामीनी त नामनी शन्ति, चर्मकारिण: शम्भुः पुरो धावति-उद्भटः, -विभृयाद् भातानो मे मेह- कौमारी शक्तिहस्ता च यद्यसौ वासः कौपीनाच्छादनं परम्- भाग० ७।१३।२ मयूरवरवाहना-देवीमाहात्म्यम् । -कौपीनं शतखण्डजर्जरतरं कन्था पुनस्तादृशी-भर्तृ० कौमुद पुं. (कौ मोदन्ते यस्मिन्) तिभास. -शारदं ३।१०१, ५रूपायित.
कौमुदं मासं ततस्ते स्वर्गमाप्नुयुः -महा० कोपीनवत् त्रि. (कौपीन+मतुप्) Collaij -कौपीन कौमुदिक त्रि. (कुमुदस्य इदम्) भु६ संधी, त्रि. __वन्तः खलु भाग्यवन्तः-पुरा०
विससी. भण-पोय संधी. देशविशेष- कौमुदाख्यकोपोदकी स्त्री. (कौमोदकी पृषो०) विशुनी. ६. - पर्वतसंनिकृष्टदेशविशेषः । कौमोदकी ।
कौमुदिका स्त्री. (कौमुदी स्वार्थे क+टाप्) यांनी, कौबेर त्रि. (कुबेरस्य इदम् अण्) मुझेरनु, मुझेर संधी.. यंद्रनी. न्योत्स्ना. (स्त्री. कौमुदी संज्ञायां कन् टाप) (त्रि. कुबेरो देवता यस्य अण्) २ लेनो विता તે નામની દુગની એક સખી. छ ते- कौबेरदिग्भागमपास्य मार्गम्- शिशु०. कौमुदी स्त्री. (कुमुदस्येयमण+ङीप्) यंद्रनु, ४वाणु (पुं. कुबेर अण) दुष्ठ नामे में तनु वृक्ष... यांनी -शशिनमुपगतेयं कौमुदी मेघमुक्तम्-रघु० कौबेरिकेय पुं. स्त्री. (कुबेरिकाया अपत्यं शुभ्रा० ढक्) ६८५, -शशिना सह याति कौमुदी सह मेघेन કુબેરિકાનો પુત્ર.
तडित् प्रलीयते -कुमा० ४।३३, -कौ मोदन्ते जना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org