________________
६७४
कौट्य त्रि. ( कूट + चतुरर्थ्यां ण्य) पर्वतना शिजरनी સમીપનો પ્રદેશ વગેરે.
शब्दरत्नमहोदधिः ।
कौट्या स्त्री. ( कूटस्यापत्यम् इञ् स्त्री. कौटिः सैव कौट्या ष्यङ्) ूठा भाशसनी छोरी. कौठारिकेय त्रि. (स्वल्पा कुठारी कुठारिका तस्या इदम् शुभ्रादि ढक् ) नानी डुहाडी संबंधी. कौडविक त्रि. (कुडवस्य वापः ठञ् ) खेड डुडव भेटसुं धान्य वाववा योग्य तर वगेरे. (त्रि. कुडवं तत्परिमितमन्नं पचति संभवति अवहरति वा ठक् ) એક કુડવ જેટલું ધાન્ય સમાય તેવું પાત્ર વગેરે, એક કુડવ જેટલું ધાન્ય રાંધનાર અથવા લઈ જનાર. कौडेयक त्रि. (कुड्या तत्र जातादि कर्त्या ढकञ्) કઠોર ફરવા યોગ્ય જમીનમાં ઉત્પન્ન થયેલ વગેરે. कौणकुत्स्य पुं. ते नामना खेड ऋषि कौणप पुं. ( कुणपः शवः भक्ष्यत्वेनास्त्यस्य अण् ) राक्षस. - न कौणपाः शृङ्गिणो वा न च देवाञ्जनस्रजः -महा० १।१७१।१४
कौणपदन्त पुं. ( कौणपस्य दन्ता इव दन्ता अस्य) भीष्मपितामह
कौणपाशन पुं. ( कौणपस्याशनमिवाशनमस्य) खेड भतनो साथ.
कौण्डपायिन् पुं. ब. व. (कुण्डमेव कौण्डं तेन पिबति) सोमयाग डरनार यभान (न. कुण्डपायिनामिदम् अण्) सोमयाग ४२नार यनुमान संबंधी अयन३५ खेड सूत्र.
कौण्डल त्रि. (कुण्डलमस्त्यस्य अण्) डुडसवाणु, डुडलयुक्त.
कौण्डलिक त्रि. ( कुण्डल चतुरर्थ्यां ठक् ) डुडसनी પાસેનો પ્રદેશ વગેરે.
कौण्डाग्निक त्रि. ( कौण्डे अग्नौ भवः वुञ्) झुंड
સંબંધી અગ્નિમાં થનાર.
कौण्डायन त्रि. (कुण्डस्य अदूरदेशादि पक्षा० चतुरर्थ्याम् फक्) डुंडनी सभीपनी प्रदेश.
कौण्डिनेयक त्रि. (कुण्डिने जातादि कर्त्या० ढकञ् કુણ્ડિનપુરમાં ઉત્પન્ન થયેલ.
कौण्डिन्य पुं. (कुण्डिनस्यर्षेर्गोत्रापत्यम् गर्गा० यञ्) કુંડિન ઋષિના ગોત્રપુત્ર. कौण्डिल्य न. झुंडिनपुर - भीम राभनी राष्४धानी. (पुं.) તે નામે એક મુનિ.
Jain Education International
[कौटय-कौदालीक
कौण्डिल्यक पुं 'सुश्रुत'भां उहेस ते नामनो विष्टा અને મૂત્રમાં રહેલો એક કીડો,
कोण्डोपरथ पुं. ते नामनो खायुधकवी संघ. कौण्य न. ( कुणस्य भावः ष्यञ् ) हस्तपणुं, हूठा હાથવાળાપણું, હસ્તરહિતપણું.
कौतस्कुत त्रि. ( कुतः कुतः भवः अण् ) यां यांथी धनार (अव्य.) डोई पग उडाएरो, ज्यांथी, झ्या स्थाणेथी..
कौतस्त त्रि. ( कुतस्त्ये भवः अण् नि. वेदे यलोपः ) ક્યાંથી થનાર.
कौतुक न. ( कुतुकस्य भावः युवादि० अण् प्रज्ञा० स्वार्थे अण् वा) हुतूहल, आश्चर्य चक्रतुः कौतुकोद्ग्रीवां सभां चित्रार्पितमिव राजतरङ्गिणी, भांगलिक हस्तसूत्रविवाहिकैः कौतुकसंविधानै: - कुमा०, ७/२. उत्सवकथं सुतायाः पितृगेह-कौतुकं निशम्य देहः सुरवर्य ! नेङ्गते - भाग० ४।३।१३, अभिलाष - ४२छा- पश्यन्त्यास्तं नृपं तस्याः लज्जाकौतुकयोर्द्दशि- कथासरित्०, नर्मभश्री - श्रीमद्भिस्तत्पदन्यासैः सर्वतः कृतकौतुकाभाग० १/१७/२५ हर्ष, परंपराथी यादी जावेदुं मंगण, गीत वगेरे लोग, लोगहाण, सुख. कौतूहल न. ( कुतूहलस्य तदन्वितस्य भावः कर्म वा युवा अण् प्रज्ञादि स्वार्थे अण्) डुतूहल, आश्चर्य, उठी, उत्सुयशु- महत् कौतूहलं मेऽस्ति हरिश्चन्द्रकथां प्रतिमार्क ० ८ ।१, विषयव्यावृत्तकौतूहल:- विक्रम० १।९. (न. कुतूहल ब्राह्मणा स्वार्थे ष्यञ् ) कौतूहल्यम् ।
कौतोमत पुं. ( कुतोमतस्य अपत्यम् ऋष्यण्) ते नामना खेड ऋषि.
कौत्रा पुं. (कुत्सस्य ऋषेरपत्यम् ऋष्यण्) डुत्सनो अपत्य खेड ऋषि (न. कुत्सेन दृष्टं साम अण् ) કુત્સ ઋષિએ જોયેલું વિકૃતિયાગમાં ગાવા યોગ્ય સામવેદનો એક ભેદ.
कौथुम त्रि. ( कुथुमं वेदशाखाभेदमधीते वेद वा अण् ) કુથુમ નામની વેદશાખાનો અભ્યાસ કરનાર, અથવા તેને જાણનાર.
कोदालीक पुं. (कुं दारयतीति कुदार:, तेन आचरतीति ईन् र- लयोरैक्याद्रस्य लत्वम्, कुदालीक स्वार्थे अण्) घोषएामां श्रेणीथी उत्पन्न थनार खेड वर्षासिंडर भति.
For Private & Personal Use Only
www.jainelibrary.org