________________
कैमुतिक-कैवल्य] शब्दरत्नमहोदधिः।
६६५ कैमुतिक पुं. (किमुत इत्यर्थात् आगतः ठक्) 'किमुत' | है। 6५२ शिव. मन दुख२ २३ छ - कैलासस्य
એના અર્થ ઉપરથી પ્રાપ્ત થનારો ન્યાય જેમ ઘણા त्रिदशवनितादर्पणस्यातिथिः स्या-मेघदू०; - जठरપરિશ્રમથી સાધ્ય એવું કામ કરવામાં જે સમર્થ હોય देवकूटौ मेरोः पूर्वेणाष्टादशयोजनसहस्रमुदगायतौ તે થોડા પરિશ્રમથી સાધ્ય એવું કામ કરી શકાય द्विसहस्रं पृथुतुङ्गौ भवतः । एवमपरेण पवनपारियात्रौ मेम नवाई -नूनं सर्वे क्षयं यान्ति किमुतकं दक्षिणेन कैलासकरवीरौ प्रागायतौ-भाग० नदीरजः । -प्रायश्चित्ततत्त्वम्.
कैलासनाथ पुं. (कैलासस्य नाथः) शिव, मुझे२. - कैरलेय पुं. (केरलस्य राजा ढक्) ४२८ शिनो २५%81, कैलासनाथं तरसा जिगीषुः-रघु० ५।२८; - મલબાર દેશનો રાજા.
कैलासनाथमपसत्य निवर्तमाना-विक्रम० १२ । कैरव न. (करोति सुखं कम्, के जले रौति रु+अच् । कैलासनिकेतन पुं. (कैलास: निकेतनमस्य) दुर२,
केरवो हंसः, तस्य प्रियम् अण्) पीया-यंद्र वि.शी महेव, शिव. उमण -पुराणपूर्णचन्द्रेण श्रुतिज्योत्स्नाः प्रकाशिताः । | कैलासयात्रा स्त्री. (कैलासयात्रामधिकृत्य कृतो ग्रन्थः अण्) नृबुद्धिकैरवाणां च कृतमेतत् प्रकाशनम् ।। - रिवंश'भा सावतो . मा. महा० १।१।८६ -चन्द्रो विकासयति कैरवचक्रवालम्- | कैलासौकस् पुं. (कैलास ओको यस्य) शिव, एस.२. भर्तृ० २१७३ । शत्रु, वैरी. (न. किरव+ अण) कैवर्त पुं. (के जले वर्तते वृत्+अच् अलुक् स० ततः 542419, 609,542 वेश, तव..
स्वार्थे अण्) भाछीमारनी. त. -निषादो मार्गवं सूते कैरवी स्त्री. (कैरव ङीष्) न्योत्स्, यहिनी. दासं नौकर्मजीविनाम् । कैवर्तमिति यं प्राहुरार्यावर्तकैरविणी स्त्री. (कैरवाणां समूहः इनि ङीप्) हुभुहिनी, निवासिनः ।। -मनु० १०॥३४, -मनोभूः कैवर्तः
ચંદ્રવિકાશી કમળનો સમૂહ-વેલો, કમળવાળું તળાવ. क्षिपति परितस्त्वां प्रति मुहुः -शा० ३।१६ । कैरविणीखण्ड पुं. (कैरविणीनां समूहः) पोयनi (पुं. कैवर्त+स्वार्थे क) कैवर्तकः । વેલાનો સમૂહ.
कैवर्तिका स्त्री. (कैवर्तीव इवार्थे कन हस्व:) वस्त्र। कैरविणीफल न. (कैरविणीनां फलम्) पोयएनुली४. નામે માળવા દેશમાં પ્રસિદ્ધ એક વેલો. कैरविन् पुं. (कैरवं प्रकाश्यतयाऽस्त्यस्य इनि) यंद्र. कैवर्तिमुस्त न. (कैवाः कैवर्तपन्याः प्रियं मुस्तकं कैरवी स्त्री. (कैरवस्य प्रिया अण्+ ङीप्) यंद्रनो प्र.७२, संज्ञायां कन् वा) मे. सतना भोथ -कैवर्तमुस्तकम् । यांनी, न्योत्स्ना, मेथी..
कैवर्ती स्त्री. (के जले वर्तते वृत्+अच् स्वार्थे अण्+ ङीष् कैराटक पुं. (किरं पर्यन्तभूमिमटति अट्+ण्वुल ततः वा कैवर्तस्य पत्नी) वित्त-भाछीमारनी पत्नी, मे. ___ स्वार्थे अण्) मे. प्रा२नु, स्थाव.२ विष. ___तनी भोथ -कैवर्तीमुस्तम् । कैरात पं. (किरात इव शूरः अण) वान, शक्तिमान, कैवल न. (के वलते वल+अच स्वार्थे अण) वनस्पति
तेराव२ -ईश्वरार्जुनयोर्युद्धं पर्वकैरातसंज्ञितम् । - वावी. महा० १।२५०, रियातुं. (न. किरातदेशे भवः कैवल्य न. (केवलस्य भावः ष्यञ्) आत्यन्ति हुनना अण) यंहननी से मेह. (त्रि. किरातस्येदम् अण) न॥२थवा३पी भुस्ति-मोक्ष- आत्यन्तिकदुःखत्रयविगम भानु, नील संधी..
इति सांख्याः । पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैरातक न. (कैरात+स्वार्थे क) वनस्पति, रियातुं. कैवल्यम्, स्वरूपप्रतिष्ठा वा चितिशक्तिरिति योगिन कैराल न. (किरं पर्य्यन्तभूमिमलति अल्+अण, ततः आहुः । पुरुषस्य निर्लेपस्य कैवल्येन अवस्थानं स्वार्थे अण) वावडा.
कैवल्यम्-सर्वसं. पृ. ३३६ पात० । अद्वितीयब्रद्मकैराली स्त्री. (कैराल+ङीप्) वनस्पति, 4.4. भावापत्तिरिति मायावादिनः । . निमित्तमप्रयोजक कैल न. (केलीनां समूहः) 81.31, जेल, २मत. प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत्- पातञ्जले कैलास पुं. (के जले लासो दीप्तिरस्य, केलासः कैवल्यपादे ३. सूत्रम् । अव स्व३५, मोक्ष प्राप्तिन.
स्फटिकस्तस्येव शुभ्रः अण, केलीनां समूहः कैलं पूवावस्था, नि.२८५j, B4m५j - मोहक्षतेनास्यतेऽत्र आस्+घञ्) ते नमनी मे. पर्वत, याज्ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम्-इति जैनाः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org