________________
६६४
शब्दरत्नमहोदधिः ।
[केसराम्ल - कैन्नर
केसराम्ल पुं. (के जलनिमित्ते सरति अम्लो रसोऽस्य ) | कैटभजित् (कैटभं जितवान् जि+भूते क्विप्) विष्णुजीभेरुं.
कैटभारिः ।
केसराचल पुं. (भूपद्मस्य केसरे स्थितः केसराकारतया वा स्थितः ) सुभेरू पर्वत.
केसरिका स्त्री. ( के जले सरति सृ+वुन्+टाप् इत्वम्) સહદેવી નામની લતા. केसरिन् पुं. (केसरा अस्त्यस्य इनि) घोडो, सिंहअनहुंकुरुते घनध्वनिर्नहि गोमायुरुतानि केसरी शि० १६ । २५, धनुर्धरः केसरिणं ददर्श - २।२९, પન્નાગનું ઝાડ, નાગકેસરનું ઝાડ, એક જાતના सरगवानुं आउ, हनुमाननो पिता सूर्यदत्तवरः स्वर्णः सुमेरुर्नाम पर्वतः । यत्र राज्यं प्रशास्त्यस्य केसरी नाम वै पिता ।। - रामा० ७।४०।१९ । केसरिणी स्त्री. ( केसरिन् + ङीप् ) सिंहा, घोडी.. केसरिसुत पुं. ( केसरिणः सुतः) हनुमान, भारुतिअहं केसरिणः क्षेत्रे वायुना जगदायुना । जातः कमलपत्राक्षः हनुमान् नाम वानरः । कै (भ्वा पर. अक अनिट् कायति) खवा शब्द रखो.
वो,
कैंशुक न. ( किंशुकस्येदं अण्) डेसुडु, जाजरानुं डूल. कैकय पुं. ( केकय स्वार्थे अण्, केकयानां राजा अण्,
यादेरियादेशः ) 354 देशनो राभ- कैकेयः । कैकयी स्त्री. ( कैकय + ङीप् ) डेऽय राभनी पुत्री, डैडेयी,
દશરથ રાજાની સૌથી નાની પત્ની અને ભરતની भाता कैकेयी । तं कर्णमूलमागत्य रामे श्रीर्न्यस्यतामिति । कैकेयी शङ्कयेवाह पलितछद्मना जरा ।। रघु० १२।२ । कैकस पुं. (कीकसमस्थि सारतयाऽस्त्यस्य प्रज्ञा. अण्) તે નામનો એક રાક્ષસ.
कैकसी स्त्री. (कैकस + ङीप् ) सुभाविनी उन्या, ते नामनी खेड राक्षसी.
कैङ्क न. ( किंङ्करस्य भावः किङ्करस्य कर्म, किङ्करस्येदम्) छाप - तत् तस्य कैङ्कर्यमलं भृतान् नो विग्लापयत्यङ्ग ! यदुसेनम् ।। भाग० ३।२।२२ । कैटज पुं. (कुटज - पृषो०) डु२४ नामनुं वृक्ष, ६६२ भवनुं उ
कैटभ पुं. ते नामनी खेड हैत्य, भेने विष्णु भार्यो हतो. तदा द्वावसुरौ घोरौ विख्यातौ मधु-कैटभौ । विष्णुकर्णमलोद्भूतौ हन्तुं ब्रह्माणमुद्यतौ ।। - मार्कण्डेयपु.
Jain Education International
कैटभी स्त्री. (कैटभ + अण् ङीष्) दुर्गावी एवं स्तुता तदा देवी तामसी तत्र वेधसा । विष्णोः प्रबोधनार्थाय निहन्तुं मधु-कैटभ ।। मार्कण्डेयपु. १. । कैटभेश्वरी स्त्री० (" ") महाअसी देवी- कैटभं तु वशं वृत्वा गृहीत्वा तत्पुरीं यथा । तेन सा गीयते देवी पुराणे कैटभेश्वरी ।। देवीपु. ४५ अ० । कैटर्य पुं. (किट् त्रासे घञ् केटं राति अतितिक्तत्वात् रा+क + स्वार्थे ष्यञ्) वनस्पति अयइण, उरियातानुं झाड, पूतिङरंभनु आड, भींढजनुं वृक्ष. (पुं. कैटर्य + स्वार्थे क) कैटर्यकः । कैडर्य पुं. (कैडर्य पृषो०) कैटर्य शब्द दुख. कैतव न. ( कितवस्य भावः कर्म्म वा० युवा० अण्)
शाहपशु, पट यासाडी - धर्मः प्रोज्झितकैतवोऽत्र परमो निर्मत्सराणां सतां, वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् ।। - भाग० १।१।२; हृदये वससीति मत्प्रियं यदवोचस्तदवैमि कैतवम् - कुमा० ४१९, दुगार, भुग, वैडूर्य, पात्र, होड, शरत, भशि. (पुं.) धंतूरानुं आड. (त्रि. कितव स्वार्थे अण्) अपटरी, दुगारी, शह. कैतवक न. भयंकर अने संङटार भुग. कैतवप्रयोग पुं. ( कैतवस्य प्रयोगः) सं२४२४ घूत रभवु, 542 5वु. कैतवेय पुं. (कितवायाः रामनो पुत्र- उलुङ. कैदार न. ( केदार + अण्) जेतरोनो समुहाय - कैदारं क्षेत्र मुद्दिष्टं कैदारं तज्जलं स्मृतम् । कैदारं वार्यभिष्यन्दि मधुरं गुरुदोषकृत् ।। - भावप्र० । पुं. भात, योजा, शासि - कैदारा वात-पित्तघ्ना गुरवः कफ शुक्रलाः । कषाया अल्पवर्चष्का मेध्याश्चैव बलावहाः || - भावप्र० । कैदारकम् ।
अपत्यम् ढक्) अंशुमान
कैदारिक न. ( केदार+ठञ) जेतरी, जेतरोनी समूह. कैदार्य त्रि. ( केदारस्येदम्) क्षेत्रनुं, क्षेत्रसम्बन्धी.
(न. केदार + ष्यञ् ) जेतरी, जेतरोनी समूह. कैनर त्रि. (किन्नरस्येदम् ) निरनुं, डिनर संबंधी. (त्रि. किन्नरः तन्नाम वर्ष: आभिजनो निवासो यस्य) પોતાના બાપદાદાઓથી કિન્નર ખંડમાં રહેના૨, કિન્નર વર્ષમાં રહેનાર.
For Private & Personal Use Only
-
www.jainelibrary.org