________________
६५६
कृष्णाचल पुं. (कृष्णाप्रियः अचलः) रेवत पर्वत, गिरनार पर्वत- अस्मिन्नेव गिरौ भगवतः कृष्णस्य द्वारकाधाम, नीलगिरि पर्वत.
शब्दरत्नमहोदधिः ।
कृष्णाजिन न. ( कृष्णं च तदजिनं च ) अणियार भृगनुं याम, डाजुं भृगयभ.
कृष्णाजिनिन् त्रि. (कृष्णाजिन + इनि) डाना रंगनुं यभ
ધારણ કરનાર.
कृष्णाञ्जनी स्त्री. (अज्यते अनया अञ्ज् करणे ल्यूटू ङीप् ) डासांनी नामनुं वृक्ष.
कृष्णाद्यतैल न. वैद्यशास्त्र प्रसिद्ध रोड औषध३५
तेल..
कृष्णानदी स्त्री. हृष्णगंगा नामनी नहीं थे मछली પટ્ટના સમુદ્રમાં મળે છે.
कृष्णामिष न. ( कृष्णं वासुदेवमामिषति - स्पर्धते आ+मिष् +क) लोखंड, सोढुं. कृष्णायस न. (कृष्णं च तदयसश्च अच्) डाणुं सोढुं, એક જાતનું લોઢું.
कृष्णाध्वन् पुं. (कृष्णः अध्वा यस्य) अग्नि, वहि कृष्णानन्द पुं. 'तंत्रसार' नामना तंत्र निबंधनो उर्ता એક વિદ્વાન.
कृष्णाभा स्त्री. (कृष्णा सती आभाति आ+भा+क) કાલાંજની નામનું વૃક્ષ.
कृष्णार्चिस् पुं. (कृष्णः कालवर्णोऽर्चिर्यस्य) अग्नि, वह्नि
कृष्णार्जक पुं. (कृष्णश्चासौ अर्जकश्च ) अणी तुससीकृष्णार्जकः कृष्णवल्ली कालमालः करालकः । कृष्णालु पुं. खेड अतनो खाबु. कृष्णावास पुं. (कृष्णस्य आवासः) पींपजानुं आउ रैवत पर्वत, गिरनार.
कृष्णाश्रित त्रि. (कृष्णमाश्रितः दृष्ठानो आश्रित, दृष्ठानो लडत.
कृष्णाष्टमी स्त्री. (कृष्णा अष्टमी) कृष्ण पक्षनी सहम
શ્રીકૃષ્ણના જન્મદિવસની આઠમ, જન્માષ્ટમી. कृष्णिका स्त्री. (कृष्णैव संज्ञायां कन्+टाप्) २४ सरसव, सर्षप - कृष्णिका राजिकासुरी कुष्ठको राजसर्षपःवैद्यकरत्नमाला ।
कृष्णिन् पुं. (कृषणस्य भावः इमनच्) आणायचं, आमाश कृष्णी स्त्री. (कृष्ण ङीष्) अंधारी रात्रि. कृष्णीकरण न. ( कृष्ण+च्वि+कृ+ ल्युट् ) अणुं वु.
Jain Education International
[कृष्णाचल-कृ
| कृष्णीभूत त्रि. (कृष्ण+च्वि+भू+क्त) अणुं थयेस. कृष्णेक्षु पुं. (कृष्णश्चासौ इक्षुश्च) आणी भंगली शेरडी. कृष्णोदर पुं. (कृष्णमुदरं यस्य) खेड भतनो हव २ सर्प (त्रि.) अजा पेटवाणुं. कृष्णोदुम्बरिका स्त्री. (कृष्णकाकस्य प्रिया उदुम्बरिका)
કાકોદુમ્બરિકા નામે એક વનસ્પતિ.
कृष्य त्रि. (कृष् अर्हार्थे क्यष्) जेंयवा योग्य, जेडवा योग्य, भेडाराने साय5.
कृसर
(कृ+सर किच्च ) तल, तांदुल खने दूधथी usida s naj usua, vllusl- fac-augoसंपक्वः कृसरः सोऽभिधीयते-छन्दोगपरिशिष्टम्, वृथा कृसरसंयावं पायसापूपमेव च । -मनु० ५।७ । कृसरा स्त्री. (कृसमल्पं - राति रा + क+टाप्) जीयडी. कृसान न. तिला नक्षत्र.
कॄ
-
(तुदा० पर० स० सेट्- किरति) झेंडुवु, वे, विजेर, ईसावयुं छूटुंछवायुं नाज- समरशिरसि चञ्चत्पञ्चचूडश्चमूनामुपरि शरतुषारं कोऽप्ययं वीरपोतः किरतिउत्तर० ५।२, दिशि दिशि किरति सजलकणजालम्गीत० ४, अनु साथै कृ-अनुकिरति पाछण इंडवु. अप साथै कृ- अपस्किरते, हर्ष- अपस्किरते वृषो हृष्टः- सिद्धा०, वास अने लक्षण उरवा माटे जोहवु, जरी पडवु - अपकिरति कुसुमम् - सिद्धा०, अव साथै कृ- अवकिरति नये ऽवुं -अवाकिरन् बाललताः प्रसूनैः - रघु० ३ १०, ६२ वु, व्रतथी भ्रष्ट थवं. आ साथै कृ - आकिरति यारे तरह ईडवु, विस्तार उरवो, ईसाव. उत् साथै कृ- उत्किरति ढगलो वो, खेडहुड, जोधकुंडीत उत्कीर्णा इव वासयष्टिषु निशानिद्रालसा बर्हिणः - विक्रम० ३।२, परि साथै कृ- घेरी लेवुं - परिकीर्णा परिवाहिनी मुनेः- रघु० ८। ३५, - महीं महेच्छः परिकीर्य सूनौ रघु० १८ । ३३, सम् + उद् + साथै कृ- (समुत्किरति छेधुं, ठार भारवु, यारी नांज, हिंसा रवी, झोत. उप साथै कृउपस्किरति छेकुं, डावुं परा साधे कृ पराकिरति सारी रीते झेंडुवु, व्याप्त थपुं. प्र साथे- कृ प्रकिरति રૂડી રીતે ફેંકવું, જુદી જુદી જાતનું એકઠું થવું, નાના विषयनुं संमिश्रण थ. प्रति साथे- कृ प्रतिकिरति हिंसा 5रवी, यीरी नाज, हार भार उरोविदारं प्रतिचस्करे नखै: - शिशु० १।४७, वि साथै कॄ
For Private & Personal Use Only
www.jainelibrary.org