________________
कृष्णवानर–कृष्णागुरु]
कृष्णवानर पुं. (कृष्णश्चासौ वानरः) डा रंगनो वानर. कृष्णवानरी स्त्री. (कृष्णवानर + ङीष्) आणा रंगनी वानरी.
शब्दरत्नमहोदधिः ।
कृष्णविषाणा स्त्री. (कृष्णस्य मृगस्य विषाणा विषाणयुक्ता ) य मानने जावानुं खेड साधन. (स्त्री. कृष्णो मृगः विषाणं योनिर्यस्याः) हीक्षिते धारा ४२वा योग्य એક જાતનું મૃગચર્મ.
कृष्णवृन्ता स्त्री. (कृष्णं वृन्तं यस्याः ) पाउस वनस्पति, भाषपर्णी वृक्ष सिंहपुच्छी ऋषिप्रोक्ता माषपर्णा महासहा । कृष्णवृन्ता च काम्बोजी पाण्डुलोमशपर्णिनी । वैद्यकरत्नमाला ।
कृष्णवृन्तिका स्त्री. (कृष्णवृन्ता + कन्+टाप् इत्वम्) ગાંભારી નામની વનસ્પતિ.
कृष्णवेणा स्त्री. ते नामनी खेड नही. कृष्णव्रीहि पुं. (कृष्णश्चासौ व्रीहिश्च) खेड भतना योजा. कृष्णश न. ( कृष्णदश पृषो०) अणी डीनारीवाणुं प પોતે કાળું ન હોય તેવું વસ્ત્ર. कृष्णशकुनि पुं. (कृष्णश्वासौ शकुनिश्च) अगडी. कृष्णशार पुं. (कृष्णश्चासौ शारश्च ) डाणुं २ए, अणियार भृग
कृष्णशालि पुं. (कृष्णश्चासौ शालिश्च ) भेड भतना योजा
कृष्णशिग्रु पुं. (कृष्णवर्णः शिघ्रः) भेड भतनो सरगवो. कृष्णशिम्बिका स्त्री. ते नामनी खेड वनस्पति- सितासिताः पीतक - रक्तवर्णा, भवन्ति येऽनेकविधास्तु शिम्बा । - सुश्रुते ४६ अ०
कृष्णशृङ्गः पुं. (कृष्णं शृङ्गमस्य ) पाडी, महिष. कृष्णशृङ्गी स्त्री. (कृष्णशृङ्ग + ङीप्) भेंस, पाडी. कृष्णश्रित त्रि. (कृष्णं श्रितः) दृष्ठानुं खाश्रित, वासुदेवनी ભક્તિ કરનાર.
कृष्णसख पुं. (कृष्णस्य सखा टच्) ष्ठानो मित्र
सजा, मध्यम पांडव, अर्जुन, अर्जुन साहडानुं आउ. कृष्णसखा स्त्री. (कृष्णस्य सखा ) डाणं रु. कृष्णसमुद्भव पुं. (कृष्णः समुद्भवः यस्य) दृष्ठानो પુત્ર પ્રદ્યુમ્ન વગેરે.
कृष्णसमुद्भवा स्त्री. (कृष्णा सती समुद्भवति सम् + भू+ अच्) पृष्ठणगंगा.
कृष्णसर्प पुं. (कृष्णश्चासौ सर्पश्च ) आणी साथ, खेड
भतनो साथ.
Jain Education International
६५५
कृष्णसर्पा स्त्री. (कृष्णसर्प +टाप्) खेड भतनी औषधि कृष्णसर्षप पुं. (कृष्णवर्णः सर्षपः) अणो सरसव
क्षवः क्षताभिजनकः कृमिकृत् कृष्णसर्षपः । कृष्णसार पुं. (कृष्णश्चासौ सारश्च ) डानुं २, अणियार भृग- कृष्णसारस्तु चरति मृगो यत्र स्वभावतः । स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस्ततः परः । ।, कृष्णसारे ददच्चक्षुरत्वयि चाधिज्यकार्मुके - शाकु० १।६। (पुं. कृष्णः सारो यस्मिन्) थोरनुं आउ, सीसमनुं आड, जेरनुं झाड.
कृष्णसारङ्ग पुं. (कृष्णश्चासौ सारङ्गश्च ) जो भृग, डाणियार भृग- कृष्णसारङ्गः श्यामशबलः इति भाष्यम्, पक्षे परब्रह्म, यथा- कृष्णः नित्यनिर्वाणरूपः तदङ्ग तत्स्वरूपं यदि चेन्न निन्देत लभते अथो अपि तर्हि लोहितसारङ्गं सगुणभावं उपासीत इत्यर्थः । कृष्णसारथि पुं. (कृष्णः सारथिरस्य) मध्यम पांडव, अर्जुन सारथ्यं तु त्वया कार्यं इति मे मानसं सदा -महा० ५।७।३७, साहानुं झाड. कृष्णसारा स्त्री. (कृष्णः सारो यस्याम्) सीसमनुं आउ - शिंशपा पिच्छिला श्यामा कृष्णसारा च सा गुरुः ।
-भावप्र०
कृष्णसारी स्त्री. (कृष्णसार + ङीप् ) डाली मृगली, सीसमनुं वृक्ष.
कृष्णसुन्दर पुं. (कृष्णवर्णः सन् सुन्दरः) श्रीष्ण वासुदेव. कृष्णस्कन्ध पुं. (कृष्णः स्कन्धोऽस्य) तमाल वृक्ष. कृष्णस्वसृ स्त्री. (कृष्णस्य स्वसा) हुर्गा हेवी.. कृष्णा स्त्री. (कृष्ण+टाप्) पांडव पत्नी द्रौपदीकृष्णेत्येवाब्रुवन् कृष्णां कृष्णाऽभूत् सा हि वर्णतः । तथा तन्मिथुनं यज्ञे द्रुपदस्य महामखे ।। -महा० १।१६८।४४, तीजी पीपर- कृष्णोपकुल्या मागधी कोला स्यात् तिक्ततण्डुला, द्राक्षा, गजीनो छोड़, વનસ્પતિ સાટોડી, વનસ્પતિ કાળી ઉપલસરી, કાળું જીરું, કાળો સુરમો, મહાબળેશ્વરના પહાડમાંથી नाणती दृष्णा नही - सदा निरामयां कृष्णां मन्दगां मन्दवाहिनीम् महा० ६ | ३ | ३३, अणी नगोड, वनस्पति જટામાંસી, વનસ્પતિ કડુ, કસ્તૂરી, વનસ્પતિ वनजावशी, हुगहिवी.
कृष्णागुरु न. ( कृष्णं च तदगुरु च) अजुं खगर - विलिप्य कृष्णागुरुणा वाजपेयफलं लभेत्भवि. पुं. ।
For Private & Personal Use Only
www.jainelibrary.org