________________
कृप-कृमिघ्ना
शब्दरत्नमहोदधिः।
६४९
प्रथमविधानमi प्रतिनिEि. ४२वी, अव सuथे. कृप्- | कृपालु त्रि. (कृपां लाति ला आदाने डु) घ्या, सवार, आ सपथे. कृप्- श॥२, वि साथे. पायुस्त. (-कृपालोर्दीननाथस्य देवास्तस्यानुगृह्णतेकृप- संशय ४२वी, सम् साथे कृप्- सं.४८५ ४२वो. भाग० ४।१२।५१ । (चुरा० उभय० सेट-कल्पयति, ते) वि.या२ ४२वी, | कृपावत् त्रि. (कृपा+मतुप्) यापु, ५ायुत.
थी.तव.श. (चरा० उभय० । कृपी स्त्री. (कप+ङीप) द्रोएसयायन तनामनी पत्नी. अ० सेट-कृपति-कृपयते) हुमणा थ.
अश्वत्थामानी. भाता - शारद्वतीं ततो भार्यां कृपी कृप पुं. (कृपाऽस्त्यस्य कृपा+अच्) ते. नमन . द्रोणोऽन्वविन्दत -महा० ११३१।२२ । २४र्षि, पाया, द्रौयायनी साणी. - गोतमान्मिथुनं कृपीट न. (कृप्+कीटन्) पेट, 6४२, ५९, ४८, वनजज्ञे शरस्तम्बाच्छरद्वतः । अश्वत्थाम्नश्च जननी १२५य, घj-0. कृपश्चैव महाबल:-महा० । ३६५२।९. २यना२ व्यास.. कृपीटपाल पुं. (कृपीटं पालयति पालि+अण्) समुद्र, (न.) भ.
हरियो, कहा- सुडान, वायु, पवन. कृपण त्रि. (कृप्+क्युन् न लत्वम्) महात, दोभी, कृपीटयोनि पुं. (कृपीटं काष्ठं योनिरस्य) अग्नि,
स. -दातारं कृपणं मन्ये मृतोऽप्यर्थं न . (स्री. कृपीटस्य जलस्य योनिः) भनि, मा. मुञ्चतिव्यासोक्तिः, -दाता लघुरपि सेव्यो भवति न | कृपीतनय पुं. (कृप्याः तनयः -तनुजः, तनूजः, पुत्रः कृपणो महानपि समृद्ध्या ।। -कामार्ता हि सुतः, सूनुः स.श्वत्थामा -कृपीतनुजः, कृपीतनूज, प्रकृतिकृपणाश्चेतनाचेतनेषु -मेघ० ५, भन्द, भोटा कृपीपुत्रः, कृपीसुतः, कृपीसूनुः ।। हुनमा सावी. ५3स, हीन-गरीब, असहाय- राजन्नपत्यं
कृपीपति पुं. (कृप्याः पतिः) द्रो॥याय. रामस्ते पाल्याश्च कृपणाः प्रजाः-उत्तर० ४:२५, हैन ।
कृमि पुं. (क्रम्+इन्+अत इत्वम् सम्प्रसारणं च) मे साथे. ५९५ ४२८. डोय. तेवो. हास. वगैरे. (पुं.) मि.,
तनो नानी , तु, -कृमयो द्विविधाः प्रोक्ता ही .
बाह्याभ्यन्तरसंभवाः । बाह्या यूकाः प्रसिद्धाः स्यु कृपणता स्त्री. (कृपणस्य भावः तल्-त्व) सा,
किञ्बुलकास्तथान्तराः ।। -गारुडपु० ११४ अ० । हीनता, गरीला, महता. -कृपणत्वम् ।
-कृमिकुलचितम् -भर्तृ० २।९, 41, Gual, 2.3., कृपणिन् पुं. (कृपण+ इनि) 131, इमि. (त्रि.)
એક જાતનો રોગ.
कृमिक पुं. (कृमि+स्वार्थे क) ५२न. म. मी. हीनताauj, हैन्ययुट. कृपनीड न. (कृपस्य-कर्मणः नीडम्-स्थानम्) ४ ४२वानु
कृमिकण्टक न. (कृमौ कृमिरोगे कण्टकमिव) वनस्पति
વાવડીંગ, ઉંબરાનું ઝાડ, ચિત્રાંગ વનસ્પતિ. साधन..
कृमिकर पुं. (कृमि करोति कृ+ताच्छील्यादौ टच्) कृपा स्त्री. (कृप+अ+टाप्) अनुड, ४२वानी. २छा,
એક જાતનો કીડો. 56u -चक्रवाकयोः पुरो वियुक्ते मिथुने कृपावती
कृमिकर्ण पुं. (कृमियुक्तः कर्णः) मे. त.नो. आननी. -कु० ५।२६, पा२.दुःम. दू२ ४२वानी ६२७, ध्या
રોગ, જેમાં કાનની અંદર જીવડાં પડે છે તે. -उवाच भीमं कल्याणी कृपान्वितमिदं वचः -महा० । । कमिकोषोत्थ न. (कृमेः कोषात्तिष्ठति उत्+स्था+क) कृपाण पुं. (कृपां नुदति नुद् ड णत्वम्) 1, | शमी वस्त्र, ३शमी. २, रा. तलवार. -कृपणस्य कृपाणस्य केवलमाकारतो भेदः
| कृमिग्रन्थि पुं. 'सुश्रुतअंथम मवेतो. सानो . उद्भटः; -जघान दैत्यमतिरक्तलोचना, कृपाणपा- कारन शेगा शाङ्कुशशूलपट्टिशैः -कालि -कापु० । (पुं. कृपाण
कृमिघातिन् पुं. (कृमिः हन्यतेऽनेन) वनस्पति वाव... स्वार्थे क) कृपाणकः ।
कृमिघ्न पुं. (कृमि हन्ति हन् ताच्छील्यादौ टक्) पावडी कृपाणिका स्त्री. (कृपाणी+क+टाप्) तर, ७२, ४२८२, નામની વનસ્પતિ, ડુંગળી, ભીલામું, કડવા લીંબડાનું भयो. (स्री. कृपाण ङीप्) कृपाणी ।।
आ3, 4, ए.२मारीनु, उ. कृषाद्वैत पुं. (कृपयाऽद्वैतः) ते नामे मे. मौर. कृमिघ्ना स्त्री. (कृमिन+टाप्) वनस्पति १६२.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org