________________
६४८
कृत्याकृत्य न. द्वि. (कृत्यं च अकृत्यं च ) અકર્તવ્ય, વ્રણચિકિત્સાનાં અંગરૂપ કૃત્ય. कृत्यादूषण पुं. ते नामे खेड ऋषि कृत्यादूषणी स्त्री. (कृत्या दूष्यतेऽनया दूषि+ ल्युट् + ङीप्) જેના વડે મૃત્યાનો નાશ કરી શકાય છે તેવા પ્રકારની खेड औषधि
शब्दरत्नमहोदधिः ।
[कृत्याकृत्य–कृप्
र्तव्य अने | कृत्वी स्त्री. व्यासना पुत्र शुद्धदेवनी उन्या, अर्भ, डा. कृत्व्य ( कृत्वों कर्म अर्हति यत्) भने योग्य, दुर्भ २नार, अम २ ना२.
कृत्यादूषि पुं. (कृत्यां परकृताभिचारजां दूषयति दूषि+ इनि) भेना वडे मॄत्यानो नाश हुरी शाय छे તેવો એક મિણ,
कृत्रिम न. ( कृ + क्त्रिम ) जिउलवारा, अयलवाश, रसांन. (पुं.) (कृ+क्त्रिमप्) थीनीडयूर, शेसारस, हत्त पुत्र, ધર્મશાસ્ત્રમાં કહેલા બાર પુત્રમાંનો એક પુત્ર. (ત્રિ.) डियाथी उत्पन्न थयेल - प्रावृषि प्रमदबर्हिणेष्वभूत्, कृत्रिमाद्रिषु विहारविभ्रमः ।। रघु. १९ । ३७, जनावटी, नडसी, डियानिष्पत्र- कृत्रिमं स्यात् स्वयं दत्तः - याज्ञ० २।१३१.
कृत्रिमक पुं. खेड भतनो धूप, तुरुङ. कृत्रिमधूप पुं. (कृत्रिम धूपः ) दुही भुट्टी तरेहनां સુગંધી પદાર્થોના મિશ્રણથી બનાવેલ દશાંગાદિ ધૂપ. (पुं. कृत्रिमधूप + स्वार्थे+क) कृत्रिमधूपकः । कृत्रिमपुत्र पुं. (कृत्रिमश्चासौ पुत्रश्च ) धर्मशास्त्रमां ऐसा
બાર પુત્રો પૈકી તે નામનો એક પુત્ર, દત્તક પુત્ર (पुं. कृत्रिमपुत्र + स्वार्थे क) कृत्रिमपुत्रकः । - सा कन्दुकैः कृत्रिमपुत्रकैश्च रेमे मुहुर्मध्यगता सखीनाम् - कुमा० १।२९ ।
कृत्रिममित्र न. ( कृत्रिमं मित्रम्) देवाहेवा माटे हरेलो मित्र, जनावटी मित्र.
कृत्रिमवन न. ( कृत्रिमं च तद्वनं च ) आग, वाडी, उद्यान.
- कृत्रिमसुत पुं. (कृत्रिमश्चासौ सुतश्च ) ६त्त पुत्र, ધર્મશાસ્ત્રમાં કહેલા બાર પુત્ર પૈકી એક પુત્ર. कृत्वन् त्रि. (कृ + ङ्वनिप् तुक् च ) र्ता, डरनार. कृत्वरी स्त्री. (कृ + ङ्वनिप् तुक् ङीप् ) ४२नारी स्त्री, उरवावाजी.
कृत्वस् अव्य. संख्यावाची शब्दनी साथै प्रमाश अने વાર અર્થમાં આ અવ્યય જોડવામાં આવે છે. જેમકે - अष्टकृत्वः वगेरे.
कृत्वा अव्य. (कृ + क्त्वा हिंसायां वा क्त्वा ) ४रीने, भारी नाजीने, हार अरीने.
Jain Education International
कृत्स न. (कृन्तति कृणत्ति वा कृत् छेदने वेष्टने वा सः किच्च) पाएगी, समुहाय, समूह (पुं.) पाय,
पात.
कृत्स्न न. (कृत्+क्स्न) सज्ज - एकः कृत्स्नां नगरपरिधप्रांशुबाहुर्भुनक्ति - श० २।१५ -तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा - भग० ११ १३, समय, पाली. (पुं.) ६२, पेट. (त्रि.) अशेष, जघु -वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना । मनु० २।१६५.
कृत्स्नता स्त्री. (कृत्नस्य भावः तल्-त्व) अशेषपशु सभअपशुं -कृत्स्नत्वम् ।
कृत्स्नविद् त्रि. (कृत्स्नं वेत्ति विद्+ क्विप्) ज्ञानी, विद्वान.
कृत्स्नशस् अव्य. (कृत्स्न + शस्) समग्र, संपूर्ण, तमाम. कृदन्त पुं. कृत् -प्रत्यय भेना अंतमां छे से प्रातिपहि नाम.
कृदर पुं. (कृ+अरन् ) अनानी हार, अनानी
वजार, घर. (न. कृ + अरन्) हिशानी उत्तर भाग कृधीयस् त्रि. (कृधु + ईयसुन्) अत्यंत नानुं, अत्यंत टूहुँ
कृधु त्रि. (कृत्+उन् कित्) स्वार्थे कन् ) कृधुकः ।
नानु हुई (त्रि. कृधु
कृन्तत्र न. ( कृत् +कान् नुम् ) हम, सांगल. कृन्तन न. (कृत्+ल्युट् मुम् च) छे, आप, डातरखु, झाडीने टुडुडा ४२वा ते कृन्तनं नख केशानां छेदनं च वनस्पतेः शावाशौचे न कर्तव्यं पाठनं पठनं तथा ।। - नारदवचनम्, विरहिनिकृन्तनकुन्तमुखाकृतिकेतकीदन्तुरिवाशे । गीत० १/३२. (त्रि. कृत् + कर्त्तरि ल्युट् मुम् च) छेवा अपवानुं साधन, छेडनार, अपनार, डातरनार. कृन्तनिका स्त्री. (कृन्तनी + क+टाप्) तर, छरी, याहु. (स्त्री.) कृन्तनी ।
कृन्तविचक्षणा स्त्री. '३ वियक्षाण तुं अप' खेदुं भे
ક્રિયામાં બોલાય છે તે ક્રિયા.
कृप् (भ्वा० आ० सेट्-कल्पते) समर्थ होवुं, शक्तिमान होवु, संपत्तिवाना होवु अनु साथै कृप्
For Private & Personal Use Only
www.jainelibrary.org