________________
कृतमाला-कृताञ्जलि
शब्दरत्नमहोदधिः।
६४५
कृतमाला स्त्री. त. नामनी में नही... कृतमुख त्रि. (कृतं संस्कृतं मुखं यस्य) विद्वान, २uj,
दुशण, निपुए. कृतयज्ञ त्रि. (कृतो यज्ञो येन) ४. यश यो होय ते. कृतरथ पुं. निमिवंशन मे. २.%. (त्रि. कृतो रथो येन)
જેણે રથ કર્યો હોય તે, રથ બનાવનાર. कृतलक्षण त्रि. (कृतानि लक्षणान्यस्य) गुए 43 प्रज्यात,
જેણે ચિહ્ન કરેલું હોય છે તે, નિશાની જેણે કરી હોય ते. -अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः -
महा० १३ १४९।६४ । कृतवत् त्रि. (कृत+वतु) ३२, ३२ना२. कृतवर्मन् पुं. इतवी. नो माs, 53 नो
कृतवर्मन् पुं. (कृतं संस्कृतं वर्त्म यस्य) ४. विद्याभ्यास.
કરેલ હોય તે. कृतविद्य त्रि. (कृता अभ्यस्ता विद्या येन) विधाभ्यास
४ छ ते, -शूरोऽसि कृतविद्योऽसि - पञ्च० ४।४३, -सुवर्णपुष्पितां पृथ्वी विचिन्वन्ति त्रयो जनाः । शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ।।
पञ्च०१।४५ । कृतवीर्य पुं. (कृतं वीर्यमनेन) ते. नामे यंद्रवंश से.
२0%1, तवाय अर्जुनना पिता तो. (त्रि.) ४)
५२. डोय ते. ५२भी .. . कृतवेतन त्रि. (कृतं वेतनं यस्य) ५॥२ आधी नारीभां
રાખેલ દાસ. कृतवेदिन त्रि. (कृतं वेत्ति विद्+णिनि) २८64.51२नो.
જાણનાર, ઉપકાર સામે ઉપકાર કરનાર, નિમકહલાલ,
सामारी. कृतवेध पुं. (कृतो वेधोऽस्य वा कप्) धोनी औषातडीनो
वेदा -कृतवेधकः । कृतवेधना स्त्री. (कृतं वेधनं यस्याः) ओषातडी नमनी
सता. कृतवेपथु त्रि. (कृतं वेपथुर्येन) ziuj, थरथरतुं, पन॥२. कृतवेश त्रि. (कृतो वेशो येन) ४. सारी वेश. १८२५८
ज्यो. डाय -गतवति कृतवेशे केशवे कुञ्जशय्याम्
गीत० १. । कृतशिल्प पुं. (कृतमभ्यस्तं शिल्पं येन) शि५२स्त्रनो
જેણે અભ્યાસ કરેલ હોય તે.
कृतशोभ त्रि. (कृता शोभा यस्य) शोभायमान,
हेहीप्यमान, तस्वी , सुं६२. कृतश्रम त्रि. (कृतः श्रमो येन) ४. परिश्रम ४२८. छ
ते, सत्यंत. उत्सावाणु, सध्ययन ४२८२ - कृतपरिश्रमोऽस्मि ज्योतिःशास्त्रे-मुद्रा० १. (पुं.) धर्म રાજાનો સભાસદ એક ઋષિ. कृतसंज्ञ त्रि. (कृता संज्ञा सङ्केतो यस्मै) ना त२६
ઇશારો કરેલ છે તે, જેની તરફ સંકેત કર્યો હોય તે,
ફરીથી ચેતના પ્રાપ્ત કરનાર, ભાનમાં આવેલ હોય તે. कृतसंकेत त्रि. (कृतः संकेतो यस्मै) 6५२नो. अर्थ
शुभी, समय नियत 5२॥२- नामसमेतं कृतसंकेतं _ वादयते मृदु वेणुम्-गीत० ५. ।' कृतसापत्निका स्त्री. (कृतं सापत्न्यं यस्याः कप टाप्
अत इत्वं यलोपः) ठेन 6५२ शास्य वामi આવી હોય તેવી સ્ત્રી. कृतस्वर पुं. (कृतः स्वरः शब्द उपतापो वा येन
यत्र वा) सोनार्नु उत्पत्तिस्थान, सोनानी.भा. (त्रि.)
જેણે શબ્દ કર્યો હોય તે. कृतहस्त त्रि. (कृतः अभ्यस्तः हस्तो बाणादित्यागमोक्षणलाघवरूपा हस्तशिक्षा येन) duu विद्यानो सन्यास. २.२. यो. डोय. ते, usuav - अप्राप्तांश्चैव
तान् पार्थश्चिच्छेद कृतहस्तवत्-महा० ४५६२२० । कृतहस्तता स्त्री. (कृतहस्तस्य भावः तल-त्व) ।
३४ाम दुशण -कौरव्ये कृतहस्तता पुनरियं देवे
यथा सारिणी-वेणी० ६।१२ । -कृतहस्तत्वम् । कृताकृत न. (कृतं कार्यं च अकृतं कारणं च समा.
द्व०) 04-0२५. (पुं.) आर्य।२५५३५ ५२मेश्व२. (न.) કરેલ અને નહિ કરેલ, કરવું અને ન કરવું. कृतागम पुं. (कृत आगमो येन) ५२मेश्व.२. कृताग्नि पुं. तिवाय २८%नो नानी मा. कृताङ्क त्रि. (कृतः अङ्को यस्य) . यि ४२६ डोय.
તે, જેણે આંકડા પાડેલા હોય છે, જેણે ડામ દીધેલ
डोय ते. (पुं.) यार संध्यावाणो मे पासो. कृताञ्जलि त्रि. (कृतः अञ्जलियेन) ४ बेडाथ
प्रार्थना ४२॥ भाटे ऽया होय ते. - तदसंयुक्तपाणिर्वा एकपादर्धपादपि । कुर्यात् कृताञ्जलिर्वा वाऽपि ऊर्ध्वबाहुरथापि वा ।। - आह्निकाचारतत्त्वम् । (पुं. कृतोऽञ्जलिरिव पत्रसंकोचो येन) ८%
81दु, वृक्ष, લજામણી વનસ્પતિ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org