________________
कृच्छ्रगत-कृतक्षण
शब्दरत्नमहोदधिः।
६४३
कृच्छ्रगत (त्रि. कृच्छ्रे गतः) हुभां मावी. ५उस, | कृतक त्रि. (कृतात् करणादागतः कन् कृतमेव स्वार्थे
મુશ્કેલીમાં આવી પડેલ, મૂત્રકૃચ્છના રોગવાળું. क वा) जनावटk -अकृतकविधिसर्वाङ्गीणमाकृच्छ्रता स्त्री. (कृच्छ्रस्य भावः तल्-त्व) भु२४ा, कल्पजातम-रघु० १८।२२, इतिथी ७३८. पोद. ०४६ सं.24j -कृच्छ्रत्वम् ।
असत्य, अनित्य. -यद् यद् कृतं तत् तदनित्यम्, कृच्छ्रसान्तपन पुं. न. (सम्यक् तपनमत्र प्रज्ञाद्यण् त्रिम बनावे... -एतेन विधिना छन्नः कृतकेन यथा कर्म०) ते नाभे प्रायश्चित्त३५ . प्रत.
नल: ।। -महा० ४।२।२९ । (न.) डाथे. जनावद्यु कृच्छ्रातिकृच्छ पुं. (कृच्छ्रादपि अतिकृच्छ्रः) मति..2 भाहु, यसवार03-सवा- विडम्पाक्यं च कृतकं साध्य, ते नोमन प्रायश्चित्त३५ मे.वत - चरेत् ।
तथा द्राविडमासरम-भाव० । कृच्छ्रतिकृच्छं च पिबेत् तोयं च शीतलम् । एकविंश- | | कृतकर्तव्य त्रि. (कृतं कर्त्तव्यं येन) ४२वा योग्य तिरात्रं तु कालेष्वेतेषु संयतः ।। ब्रह्मपु०, -अवगूर्य चरेत् । કરી લીધું હોય તે.
कृच्छ्रमतिकृच्छ्रे निपातने । -मनु० ११।२०८ । कृतकर्मन् पुं. (कृतं कर्म येन) ५२मेश्वर, संन्यास.. कृच्छ्रारि पुं. (कृच्छ्रस्य) मे तन दीदीनु ॐ. |
(त्रि.) ६६, यतु२, uj, 5२वामा समर्थ, ४९ कृच्छाध पु. तनामनु७६वस. सुधा प्रायश्चित्तम
पोतान आर्य पूरे डोय ते. -कृतकर्मा परिश्रान्तः ४२शवाय छेते- सायं प्रातस्तथैकैकं दिनद्वयमयाचितम् ।
साधुतावदुपारमत् -महा० १३।१४९९७ । दिनद्वयं च नानीयात् कृच्छ्रार्धः सोऽभिधीयते । -
कृतकाल त्रि. (कृतः कालः समयो यस्य) ठेने, भाटे प्रायश्चित्तविवेकः ।
અમુક સમયનો અવધિ કરવામાં આવ્યો હોય તે. कृच्छिन् त्रि. (कृच्छ्र+इनि) सं.32भ भावी ५3, दुःvी.
(पुं.) ७३को समय, नियमित ४२वो. aud. कृड् (तुदा० पर० सेट् स०-कृडति) ९ थj, घाटुं
कृतकृत्य त्रि. (कृतं कृत्यं येन) से आम, ४२वा योग्य ___, 5691 4j, पा, न.डी. २j.
હોય છે, જેણે કરી દીધું હોય તે, ઠરાવેલું કાર્ય જેનું कृणज पुं. (कुणंजय पृषो०) 9.5 तनुं २॥४.
सिद्ध थयुं, होय. त, कृतार्थ -कृतकृत्यो विधिर्मन्ये न कृणु पुं. (कृ+नु णत्वम्) यीता,
यिनीति,
वर्द्धयति तस्य ताम् -शि० २।३२ २०॥२. कृत् (तु० प० स० सेट-कृन्तति) पy, छेj -न
कृतकृत्यता स्त्री. (कृतकृत्यस्य भावः तल-त्व) तृप्तता, विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् । विश्वासाद्
तार्थ५५j -कृतकृत्यत्वम् । भयमुत्पन्नं मूलान्यपि निकृन्तति ।। -हितो० २।३९,
कृतकोटि पुं. (कृता कोटिर्येन) श्य५. मुनि, ५वर्ष
मुनि. -प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम्-उत्तर० ३।३१, तर, (रुधा० पर० स० सेट-कृणत्ति)
कृतकोप त्रि. (कृत: कोपो येन) अपायमान. थयेल, वीzj, घर, वीlf ang. (चुरा० उभय० स०
गुस्से थयेट.. (त्रि. कृतः कोपः) ४३वो जोध. सेट-कीर्तयति, ते) २७६ ४२वी, सवा ४२वी.
कृतक्रय त्रि. (कृतः क्रयो येन) वयातुं लेना२, ४९ कृत् पुं. (करोति प्रातिपदिकसंज्ञां कृ+क्विप्) व्या४२७८ |
। यातुं दाधुंडीय त. प्रसिद्ध प्रातिपहिं सं. २नारीत. नामनी प्रत्यय | कृतक्रिय त्रि. (कृता क्रिया येन) ४ पोताना नित्य (त्रि. करोति कृ+क्विप्) ४२नार, आम ४२८२.
વગેરે કર્યો હોય તે, જેણે પોતાનું ઇચ્છિત કાર્ય સિદ્ધ कृत त्रि. (कृ+क्त) साधेस, ५३५. रेख, संपाइन
रेहुँ छ -विप्रः शुद्धयत्यपः स्पृष्ट्वा क्षत्रियो કરેલ, ઉત્પન્ન કરેલ, અભ્યાસ કરેલ, બસ થયેલ -
वाहनायुधम् । वैश्यः प्रतोदं रश्मीन् वा यष्टिं शूद्रः अथवा कृतं सन्देहेन-शा० १. अङ्के, पू थयेस,
वृतक्रिये ।। -मनु० ५।९९ । ७२त. ४२८, नित, पयति. (न.) , यानुं
कृतक्षण त्रि. (कृतः क्षणः समयो येन) ४ने सव.४८२ ६०, सत्ययुग- कृत-त्रेतादिसर्गेण युगाख्यां ह्येक
મળેલ હોય તે, જેણે સમયને નિયમિત કર્યો હોય તે, सप्ततिः । - विष्णुपु० २।१।४३, यार अंगवाणी
જેણે ઉત્સવ કર્યો હોય તે, નિશ્ચિત કાળની એક જાતનો વાસો, એક પ્રકારનો સ્તોમ, ક્રિયા, કર્મ, तुरतापूर्व: २४ ना२ -वयं सर्वे सोत्सुका यारनी. संध्या . (पु.) मे २नो हास, या २. कृतक्षणास्तिष्ठामः-पञ्च० १. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org