________________
६२६
शरीर, घर, तंत्रशास्त्र प्रसिद्ध वाहि- जीवप्रकृतितत्त्वं च दिक्कालाकाशमेव च । क्षित्यप्तेजोवायवश्च कुलमित्यभिधीयते, सभतीय वर्गनो समूह. (त्रि.) શ્રેષ્ઠ, ઉત્તમ, તંત્રશાસ્ત્રોક્ત તિથિ નક્ષત્ર અને વા૨નો ભેદ. (કું.) કારીગર-શિલ્પીના કુળમાં પ્રધાન એવો पुरुष, (पुं. स्त्री. कौ पृथिव्याधारे मूलाधारे लीयते ली+ड) डुबडुंडली अर्थमां वपराय छे उपयारथी તેના ઉપાસકમાં પણ વપરાય છે.
शब्दरत्नमहोदधिः ।
[कुलक—कुलत्थ
|
कुलगिरि पुं. ( कुलस्य क्षयः) दुसायस नामनो पर्वत. कुलघ्न त्रि. ( कुलं हन्ति हन्+टक् ) डुलनो घात ४२नार, વંશનો નાશ કરનાર.
कुलक पुं. (कल् + ततः संज्ञायां कन्) उपरनो अर्थ,
पटोस वनस्पति, सीसो सर्प, खेड भतनुं आउ, राईडी, ખરાબ એવું પીલુનું ઝાડ. (ન.) એક સાથે સંબંધવાળા પાંચ આદિ શ્લોકનો સમુદાય, એકઠું થવું, જમા 5 -कलापकं चतुर्भिश्च तद्वर्ध्व कुलकं मतम् ।।
सा० द० ६ |२०
सङखंड, डुणमां
कुलकज्जल पुं. (कुले कज्जल इव) अखंड समान. कुलकण्टक पुं. ( कुलस्य कण्टकः) डुणमां डांटा ठेवा - देवी गङ्गा तथा गौरी भैरवी भास्करी तथा । बलायी चण्डिदासी च सप्तैते कुलकण्टकाः ।। कुलकन्या स्त्री. (कुले कुलस्य वा कन्या) गुणवाजी हन्या, भेनु विशुद्ध डुण छे जेवी उन्या विशुद्धमुग्धः कुलकन्यकाजनः-मा० ७११, गृहे गृहे पुरुषाः कुलकन्यकाः समुद्वहन्ति मा० ७ कुलकर्म न. ( कुलस्य कर्म) डुस अनुसारी इत्यआदानं च प्रदानं च कुशत्यागस्तथैव च । प्रतिज्ञा घटनाग्रे च कुलकर्म चतुर्विधम् ।। कुलदीपिका । कुलकण्डलिनी स्त्री. (कौ पृथ्वीव्यां लीयते ली+ड कर्म०)
મૂલધારમાં સર્પાકારે રહેલ શિવશક્તિ રૂપ કુણ્ડલિની, જેનું સ્વરૂપ વગેરે તંત્રશાસ્ત્રમાં કહેવામાં આવ્યું છે. कुलकुण्डली स्त्री. उपरनो अर्थ खो- कूजन्ती कुलकुण्डली च मधुरं मत्तालिमाला स्फुटं वाचः कोमलकाव्यबन्धरचनाभेदातिभेदक्रमैः । - षट्चक्र
-
Jain Education International
प्रकाशः ।
कुलक्क पुं. (कु+लक् व्याप्तौ भावे घञ् ) ऽरतात. कुलक्षय पुं. (कुलस्य क्षयः) डुलनो नाश- कुलक्षयकृतं दोषे मित्रद्रोहे च पातकम् । भगवद्गीता । कुलक्षया पुं. (कुलस्य क्षयो यस्याः) शूडशिंगी नामनी
वनस्पति.
कुलङ्गी स्त्री. वनस्पति भेढाशगी, वनस्पति डाऊअशींगी. कुलज त्रि. (कुले सत्कुले जायते जन्+ड) उत्तम
डुणमां उत्पन्न थयेल- कुलजे वृत्तसंपन्ने धर्मज्ञे सत्यवादिनि । महापक्षे धनिन्यायें निक्षेपं निक्षिपेद् बुधः ।। मनु० ८।१७९ ।
कुलजा स्त्री. ( कुलज + स्त्रियां टाप् ) सारा डुमां उत्पन्न थयेल उन्या स्त्री वगेरे.
कुलजाया स्त्री. (कुलस्य जाया) उत्तम गुणनी स्त्री.
कुलजाया सा जाया केवलजाया तु केवलं मायाउद्भटः ।
कुलञ्ज पुं. (कुं पृथिवीं रञ्जयति रञ्ज + णिच् +अण्
स्य लः) ते नामनुं खेड वृक्ष, खेड भतनी वनस्पति. कुलञ्जन पुं. (कुं पृथिवीं नन्द्यादि० ल्युट् ) उपरनो अर्थ दुख..
कुलट पुं भे सगो पुत्र न होय ते, औरस पुत्र સિવાયનો હરકોઈ પુત્ર.
कुलटा स्त्री. (कुलात् कुलान्तरं व्यभिचारार्थमटति अट्
अच्) दुरायारिशी स्त्री, व्यभियारिशी स्त्रीयथेष्टं चेष्टन्ते स्फुटकुचतटाः पश्य कुलटाः उद्भटः; धातः ! कातरमालयामि कुलटाहेतोस्त्वया किं कृतम्रसमञ्जरी ।
कुलटी स्त्री. (कुत्सितं रट्यते रट् भाषणे घञर्थे क गौरा. ङीप् रस्य लः) भएाशीस.
कुलतन्तु पुं. (कुलस्य तन्तुरिव) डुलना अवसंजन३५, કુળના આધાર રૂપ પુરૂષ.
कुलतस् अव्य० (कुल+तसिल् स प्रभारी, दुसथी. कुलतिथि पुं. थोथ, खाम, बारस अने यौहस, जेमांनी ओ तिथि- द्वितीया दशमी षष्ठी कुलाकुलमुदाहृतम् ।
विषमाश्चाकुलाः सर्वे शेषाश्च तिथयः कुलाः ।। कुलतिलक पुं. (कुलेषु तिलकः) दुजनो उध्य ४२नार
પુરૂષ, કુળની આબાદી કરનાર પુરૂષ. कुलत्थ पुं. (कुलं भूलग्नं सत् तिष्ठति स्था+क पृषो०)
खेड भतनुं धान्य, दुजथी - धान्यं यवांस्तिलान् माषान् कुलत्थान् सर्षपांश्चणान् - मार्कण्डेय० १५।७ ।
For Private & Personal Use Only
www.jainelibrary.org